Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anu-s-sati Vagga

Sutta 13

Dutiya Mahānāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[332]

1. [pts][than] Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapilavatthusmiṃ Nigrodhārāme,||
tena kho pana samayena Mahānāmo Sakko gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā.|| ||

Tena kho pana samayena sambahulā bhikkhū Bhagavato cīvara-kammaṃ karonti:|| ||

'Niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī' ti.|| ||

Assosi kho Mahānāma Sakko:|| ||

'Sambahulā kira bhikkhu Bhagavato cīvara-kammaṃ karonti,||
niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissatī' ti.|| ||

Atha kho Mahānāmo Sakko yena Bhagavā ten'upasaṅkami.|| ||

[333] Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Mahānāmo Sakko Bhagavantaṃ etad avoca:

"Sutaṃ me taṃ bhante, 'sambahulā kira bhikkhu Bhagavato cīvara-kammaṃ karonti "niṭṭhita-cīvaro Bhagavā temāsaccayena cārikaṃ pakkamissa"' tī.|| ||

Tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabban" ti?

 

§

 

"Sādhu sādhu Mahānāma,||
etaṃ kho Mahānāma tumhākaṃ paṭirūpaṃ kula-puttānaṃ yaṃ tumhe Tathāgataṃ upasaṅkamitvā puccheyyātha,||
'tesaṃ no bhante nānāvihārehi viharataṃ kenassa vihārena vihātabban' ti.|| ||

Saddho kho Mahānāma ārādhako hoti no assaddho.|| ||

Āraddha-viriyo ārādhako hoti no kusīto.|| ||

Upatthika-sati ārādhako hoti no muṭṭha-s-sati.|| ||

Samāhito ārādhako hoti no asamāhito.|| ||

Paññavā ārādhako hoti no duppañño.|| ||

 

§

 

Imesu kho tvaṃ Mahānāma pañcasu dhammesu patiṭṭhāya cha dhamme uttariṃ bhāveyyāsi.|| ||

Idha tvaṃ Mahānāma Tathāgataṃ anussareyyāsi:|| ||

'Iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-dhamma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā' ti.|| ||

Yasmiṃ samaye Mahānāma ariya-sāvako Tathāgataṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatamev'assa tasmiṃ samaye cittaṃ hoti Tathāgataṃ ārabbha.|| ||

Ujugatacitto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ,||
labhati dhamma-vedaṃ labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ.|| ||

Pamuditassa pīti jāyati,||
pītamanassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Imaṃ kho tvaṃ Mahānāma Buddh'ānu-s-satiṃ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṃ adiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṃ ajjhāvasanto pi bhāveyyāsi.|| ||

[334] Puna ca paraṃ tvaṃ Mahānāma dhammaṃ anussareyyāsi:|| ||

'Svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhī' ti.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako dhammaṃ anussarati nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatamev'assa tasmiṃ samaye cittaṃ hoti.|| ||

Dhammaṃ ārabbha uju-gatacitto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ pamuditassa pīti jāyati,||
pītamanassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako visama-gatāya pajāya sampanno viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
Dhamma-sotasamāpanno Dhamm'ānu-s-satiṃ bhāveti.|| ||

Puna ca paraṃ tvaṃ Mahānāma Saṅghaṃ anussareyyāsi,||
'su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho yad idaṃ cattāri purisa-yugāni aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

Puna ca paraṃ tvaṃ Mahānāma attano sīlāni anussareyyāsi akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni viññūppasatthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako sīlaṃ anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatamev'assa tasmiṃ samaye cittaṃ hoti sīlaṃ ārabbha.|| ||

Ujugatacitto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ,||
pamuditassa pīti jāyati,||
pītamanassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vediyati,||
sukhino cittaṃ samādhiyati.|| ||

Ayaṃ vuccati Mahānāma ariya-sāvako visama-gatāya pajāya sampatto viharati,||
savyāpajjhāya pajāya avyāpajjho viharati,||
Dhamma-sotasamāpanno sīl'ānu-s-satiṃ bhāveti.|| ||

Puna ca paraṃ tvaṃ Mahānāma attano cāgaṃ asussareyyāsi,||
'lābhā vata me,||
su-laddhaṃ vata me,||
yohaṃ macchera-mala-pariyuṭṭhitāya pajāya vigata-mala-maccherena cetasā agāraṃ ajjhā-vasāmi mutta-cāgo payata-pāṇī vossagga-rato yā cayogo dāna-saṃvibhāga-rato' ti.|| ||

Puna ca paraṃ tvaṃ Mahānāma devatā anussareyyāsi,||
'santi devā cātu-m-mahārājikā,||
santi devā Tāvatiṃsā,||
santi devā yāmā,||
santi devā Tusitā santi devā nimmāṇaratino,||
santi devā Paranimmita-vasavattino,||
santi devā brahma-kāyikā,||
santi devā tatuttariṃ.|| ||

Yathā-rūpāya saddhāya samannāgatā tā devatā ito cutā tattha upapannā mayham pi tathā-rūpā saddhā saṃvijjati.|| ||

Yathā-rūpena sīlena samannāgatā tā devatā ito cutā tattha upapannā mayham pi tathā-rūpā sīlaṃ saṃvijjati.|| ||

Yathā-rūpena sutena samannāgatā tā devatā ito cutā tattha upapannā mayham pi tathā-rūpā sutaṃ saṃvijjati.|| ||

Yathā-rūpena cāgena samannāgatā tā devatā ito cutā tattha upapannā mayham pi tathā-rūpo cāgo saṃvijjati.|| ||

Paññāya samannāgatā tā devatā ito cutā tattha upapannā,||
mayham pi tathā-rūpā paññā saṃvijjatī' ti.|| ||

Yasmiṃ Mahānāma samaye ariya-sāvako attano ca tāsañca devatānaṃ saddhañca sīlañca sutañ ca cāgañca paññca anussarati,||
nev'assa tasmiṃ samaye rāga-pariyuṭṭhitaṃ cittaṃ hoti,||
na dosa-pariyuṭṭhitaṃ cittaṃ hoti,||
na moha-pariyuṭṭhitaṃ cittaṃ hoti.|| ||

Ujugatamev'assa tasmiṃ samaye cittaṃ hoti devatā ārabbha.|| ||

Ujugatacitto kho pana Mahānāma ariya-sāvako labhati attha-vedaṃ,||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ.|| ||

Pamuditassa pīti jāyati,||
pītamanassa kāyo passambhati.|| ||

Pa-s-saddhakāyo sukhaṃ vediyati.|| ||

Sukhino cittaṃ samādhiyati,||
imaṃ kho tvaṃ Mahānāma devat'ānu-s-satiṃ gacchanto pi bhāveyyāsi,||
ṭhito pi bhāveyyāsi,||
nisinno pi bhāveyyāsi,||
sayāno pi bhāveyyāsi,||
kammantaṃ adhiṭṭhahanto pi bhāveyyāsi,||
putta-sambādha-sayanaṃ ajjhāvasanto pi bhāveyyāsīti.|| ||

 


Contact:
E-mail
Copyright Statement