Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anu-s-sati Vagga

Sutta 15

Subhūti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[337]

1. [pts] Atha kho āyasmā Subhūti saddhena bhikkhunā saddhiṃ yena Bhagavā ten'upasaṅkami.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmantaṃ Subhūti Bhagavā etad avoca:

"Konāmo ayaṃ Subhūti bhikkhū" ti?

"Saddho nāmo ayaṃ bhante bhikkhu saddhassa upāsakassa putto saddhā agārasmā anagāriyaṃ pabba-jito" ti.|| ||

"Kacci panāyaṃ Subhūti saddho bhikkhu saddhassa upāsakassa putto saddhā agārasmā anagāriyaṃ pabba-jito sandissati saddhā-padānesū" ti?

"Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṃ Bhagavā saddhassa saddhā-padānāni bhāseyya.|| ||

Idān āhaṃ jānissāmi yadi vāyaṃ bhikkhu sandissati saddhā-padānesu yadi vā no" ti.|| ||

"Tena hi Subhūti suṇāhi,||
sādhukaṃ mana-sikarohi bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho āyasmā Subhūti Bhagavato paccassosi.|| ||

Bhagavā etad avoca:

[338] "Idha Subhūti bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati||
ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.

Yampi Subhūti bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati||
ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu,||
idam pi Subhūti saddhassa saddhā-padānaṃ hoti.|| ||

2. Puna ca paraṃ Subhūti bhikkhu bahu-s-suto hoti suta-dharo suta-sanni-cayo.

Ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthā savyañjanā kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā rūpāssa dhammā bahu-s-sutā honti dhatā,||
vacasā paricitā,||
manas-ā-nupekkhitā,||
diṭṭhiyā suppaṭi-viddhā,||
yampi Subhūti bhikkhu bahu-s-suto hoti suta-dharo suta-sanni-cayo.

Ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthā savyañjanā kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā rūpāssa dhammā bahu-s-sutā honti dhatā,||
vacasā,||
paricitā,||
manasānupenkhitā,||
diṭṭhiyā suppaṭi-viddhā,||
idam pi Subhūti saddhassa saddhā-padānaṃ hoti.|| ||

3. Puna ca paraṃ Subhūti, bhikkhu kalyāṇa-mitto hoti||
kalyāṇa sahāyo kalyāṇa sampavaṅko.

Yampi Subhūti bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko,||
idam pi Subhūti saddhassa saddhā-padānaṃ hoti.|| ||

4. Puna ca paraṃ Subhūti, bhikkhu suvaco hoti||
sovacassa karaṇehi dhammehi samannāgato,||
khamo pada-k-khiṇaggāhī anusāsaniṃ|| ||

Yampi Subhūti bhikkhu suvaco hoti||
sovacassa-karaṇehi dhammehi samannāgato khamo pada-k-khiṇaggāhī anusāsaniṃ,||
idam pi Subhūti saddhassa saddhā-padānaṃ hoti.|| ||

5. Puna ca paraṃ Subhūti, bhikkhu yāni tāni sabrahma-cārīnaṃ uccāvacāni,||
kiṃ-karaṇīyāni tattha dakkho hoti||
analaso tatrūpāyāya vīmaṃsāya samannāgato||
alaṃ kātuṃ||
alaṃ saṃvidhātuṃ.

Yampi Subhūti bhikkhu yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tatthadakkho hoti analaso||
tatrūpāyāya samannāgato||
alaṃ kātuṃ||
alaṃ saṃvidhātuṃ,||
idam pi Subhūti saddhassa saddhā-padānaṃ hoti.|| ||

[339] 6. Puna ca paraṃ Subhūti, bhikkhu dhammakāmo hoti||
piya-samudāhāro||
abhidhamme||
abhivinaye uḷārapāmojjo.

Yampi Subhūti bhikkhu dhammakāmo hoti||
piya-samudāhāro||
abhidhamme||
abhivinaye uḷārapāmojjo,||
idam pi Subhūti saddhassa saddhā-padānaṃ hoti.|| ||

7. Puna ca paraṃ Subhūti bhikkhu āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.

Yampi Subhūti bhikkhu āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu,||
idam pi Subhūti saddhassa saddhā-padānaṃ hoti.|| ||

8. Puna ca paraṃ Subhūti bhikkhu catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha vihārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

Yampi Subhūti bhikkhu catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma sukha vihārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī,||
idam pi Subhūti saddhassa saddhā-padānaṃ hoti.|| ||

9. Puna ca paraṃ Subhūti, bhikkhu aneka-vihitaṃ pubbe-nivāsaṃ anussarati.

Seyyath'īdaṃ: ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsam pi jātiyo tiṃsam pi jātiyo cattārisam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti sahassampi jāti sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe amutrāsiṃ.

'Evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evamāyu pariyanto,||
so tato cuto amutra udapādiṃ,||
tatrāpāsiṃ evaṃ nāmo evaṃ gotto evaṃ-vaṇṇo evam-āhāro evaṃ sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto so tato cuto idhupapanno' ti.

Iti sākāraṃ sa uddesaṃ aneka vihitaṃ pubbe-nivāsaṃ anussarati.

Yampi Subhūti [340] bhikkhu aneka-vihitaṃ pubbe-nivāsaṃ anussarati, seyyath'īdaṃ ekam pi jātiṃ dve pi jātiyo Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tīsampi jātiyo cattārisampi jātiyo paññāsam pi jātiyo jāti-satam pi jāti sahassampi jāti sata-sahassampi anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe amutāsiṃ.

Evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto,||
so tato cuto amutra udapādi,||
tatrāpāsiṃ evaṃ nāmo evaṃ gotto evaṃ-vaṇṇo evam-āhāro evaṃ sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto so tato cuto idh'ūpapannoti.

Iti sākāraṃ sa uddesaṃ aneka vihitaṃ pubbe-nivāsaṃ anussarati.

Idam pi Subhūti saddhassa saddhā-padānaṃ hoti.|| ||

10. Puna ca paraṃ Subhūti, bhikkhu dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm'ūpage satte pajānāti.

'Ime vata bhonto sattā kāya du-c-caritena samannāgatā vacī du-c-caritena samannāgatā mano du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.

Ime vā na bhonto sattā kāya-sucaritena samannāgatā vacī sucaritena samannāgatā mano sucaritena samannāgatā ariyānaṃ anupavādakā sammā diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
ke kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kamm'ūpage satte pajānāti.

Yampi Subhūti, bhikkhu dibbena cakkhunā visuddhena atikantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā kamm'ūpage satte pajānāti,||
idam pi Subhūti saddhassa saddhā-padānaṃ hoti.|| ||

11. Puna ca paraṃ Subhūti, bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.

Yampi Subhūti, bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati,||
idam pi Subhūti saddhassa saddhā-padānaṃ hoti.|| ||

 

§

 

Evaṃ vutte āyasmā Subhūti Bhagavantaṃ etad avoca:|| ||

"Yān'imāni bhante Bhagavatā saddhassa saddhā-padānāni bhāsitāni saṃvijjanti tāni imassa bhikkhuno, ayañ ca bhikkhu etesu sandissati.

Ayaṃ bhante bhikkhu sīlavā hoti Pātimokkha-saṃvara-saṃvuto viharati.|| ||

Ācāragocara-sampanno aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.

[341] Ayaṃ bhante bhikkhu bahu-s-suto hoti suta-dharo suta-sannī-cayo.

Ye te dhammā ādi-kalyāṇā majjhe kalyāṇā pariyosāna-kalyāṇā sātthā savyañjanā kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Ayaṃ bhante bhikkhu kalyāṇa-mitto kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

Ayaṃ bhante bhikkhu suvaco hoti,||
sovacassa-karaṇehi dhammehi samannāgato khamo pada-k-khiṇaggāhī anusāsaniṃ.|| ||

Ayaṃ bhante bhikkhu yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ karaṇīyāni,||
tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato alaṃ kātuṃ, alaṃ saṃvidhātuṃ.|| ||

Ayaṃ bhante bhikkhu dhammakāmo hoti,||
piya-samudāhāro abhidhamme abhivinaye uḷārapāmojjo.|| ||

Ayaṃ bhante bhikkhu āraddha-viriyo viharati thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Ayaṃ bhante bhikkhu catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

Ayaṃ bhante bhikkhu aneka-vihitaṃ pubbe-nivāsaṃ anussarati seyyath'īdaṃ:

Ekam pi jātiṃ dve pi jātiyo Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṃsam pi jātiyo cattārisampi jātiyo paññāsam pi jātiyo jāti-satam pi jāti sahassampi jāti sata-sahassampi anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe amutrāsiṃ.

'Evaṃ nāmo evaṃ gotto evaṃ-vaṇṇo evam-āhāro evaṃsukha-dukkha paṭisaṃvedī evamāyu pariyanto, so tato cuto amutra udapādiṃ, tatrāpāsiṃ.

Evaṃ nāmo evaṃ gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto so tato cuto idhupapanno' ti.

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Ayaṃ bhante bhikkhu dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathā-kamm'ūpage satte pajānāti:

'Ime vata bhonto sattā kāya du-c-caritena samannāgatā vacī du-c-caritena samannāgatā mano du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.

Ime vā pana bhonto sattā kāya sucaritena samannāgatā vacī sucaritena samannāgatā mano sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇne sugate duggate yathā kamm'ūpage satte pajānāti.|| ||

Ayaṃ bhante bhikkhu āsavāna khayā ānāsavaṃ ceto-vimuttiṃ paññā vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Yān'imāni bhante Bhagavatā saddhassa saddhā-padānāni bhāsitāni saṃvijjanti, tāni imassa bhikkhuno.

Ayañ ca bhikkhu etesu sandissatī" ti.|| ||

 

§

 

"Sādhu sādhu Subhūti,||
tena hi tvaṃ Subhūti iminā saddhena bhikkhunā saddhiṃ vihareyyāsi.

Yadā ca tvaṃ Subhūti ākaṅkheyyāsi Tathāgataṃ dassanāya iminā ca saddhena bhikkhunā saddhiṃ upasaṅkameyyāsi Tathāgataṃ dassanāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement