Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 9

Poṭṭhapāda Suttaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[178]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Poṭṭhapādo paribbājako samaya-p-pavādake tinduk-ā-cīre eka-sālake Mallikāya ārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṃ ti-mattehi paribbājaka-satehi.|| ||

2. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Atha kho Bhagavato etad ahosi:|| ||

"Atippago kho tāva Sāvatthiyaṃ piṇḍāya carituṃ,||
yan nūn-ā-haṃ yena samaya-p-pavādako tinduk-ā-cīro eka-sālako Mallikāya ārāmo yena Poṭṭhapādo paribbājako,||
ten'upasaṅkameyyan" ti.|| ||

Atha kho Bhagavā yena samaya-p-pavādako tinduk-ā-cīro eka-sālako Mallikāya ārāmo ten'upasaṅkami.|| ||

3. Tena kho pana samayena Poṭṭhapādo paribbājako mahatiyā paribbājaka-parisāya saddhiṃ nisinno hoti unnādiniyā uccā-sadda-mahā-saddāya aneka-vihitaṃ tiracchāna-kathaṃ kathentiyā - seyyath'īdaṃ:|| ||

Rāja-kathaṃ||
cora-kathaṃ||
mahāmatta-kathaṃ||
senā-kathaṃ||
bhaya-kathaṃ||
yuddha-kathaṃ||
anna-kathaṃ||
pāna-kathaṃ||
vattha-kathaṃ||
sayana-kathaṃ||
gandha-kathaṃ||
mālā-kathaṃ||
ñāti-kathaṃ||
yāna-kathaṃ||
gāma-kathaṃ||
nigama-kathaṃ||
nagara-kathaṃ||
[179] jana-pada-kathaṃ||
itthi-kathaṃ||
purisa-kathaṃ||
sūra-kathaṃ||
visikhā-kathaṃ||
kumbha-ṭ-ṭhāna-kathaṃ||
pubba-peta-kathaṃ||
nānatta-kathaṃ||
lok'akkhāyikaṃ samudda-k-khāyikaṃ||
iti-bhav-ā-bhava-kathaṃ,||
iti vā' ti.|| ||

4. Addasā kho Poṭṭhapādo paribbājako Bhagavantaṃ dūrato'va āga-c-chantaṃ.|| ||

Disvāna sakaṃ parisaṃ saṇḍhapesi:|| ||

"Appa-saddā bhonto hontu.|| ||

Mā bhonto sadda-makattha.|| ||

Ayaṃ Samaṇo Gotamo āgacchati.|| ||

Appa-sadda-kāmo kho so pan'āyasmā,||
appa-saddassa vaṇṇa-vādī.|| ||

App'eva nāma appa-saddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā" ti.|| ||

Evaṃ vutte te paribbājakā tuṇhī ahesuṃ.|| ||

5. Atha kho Bhagavā yena Poṭṭhapādo paribbājako ten'upasaṅkami.|| ||

Atha kho Poṭṭhapādo paribbājako Bhagavantaṃ etad avoca:|| ||

"Etu kho bhante Bhagavā.|| ||

Sā-gataṃ bhante Bhagavato.|| ||

Cirassaṃ kho bhante Bhagavā imaṃ pariyāyam akāsi yad idaṃ idh'āgamanāya.|| ||

Nisīdatu bhante Bhagavā.|| ||

Idam āsanaṃ paññattan" ti.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Poṭṭhapādo kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā,||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Poṭṭhapādaṃ paribbājakaṃ Bhagavā etad avoca:|| ||

"Kāya nu'ttha Poṭṭhapāda etarahi kathāya sanni-sinnā?|| ||

Kā ca pana vo antarā kathā vippakatā" ti?

6. Evaṃ vutte Poṭṭhapādo paribbājako Bhagavantaṃ etad avoca:|| ||

"Tiṭṭhat'esā bhante kathā,||
yāya mayaṃ etarahi kathāya sanni-sinnā.|| ||

N'esā bhante kathā Bhagavato dullabhā bhavissati pacchā pi savaṇāya.|| ||

Purimāni bhante divasāni||
purimatarāni nānā-titthiyānaṃ samaṇa-brahmaṇānaṃ kutūhala-sālāya||
sanni-sinnānaṃ||
sanni-patitānaṃ||
abhisaññā-nirodhe [180] kathā udapādi:|| ||

"Kathaṃ nu kho bho abhisaññā-nirodho hotī" ti?

(1) Tatr'ekacce evam āhaṃsu:|| ||

"Ahetu-a-p-paccayā purisassa saññā uppajjanti pi nirujjhanti pi.|| ||

Yasmiṃ samaye uppajjanti,||
saññi tasmiṃ samaye hoti.|| ||

Yasmiṃ samaye nirujjhanti,||
asaññi tasmiṃ samaye hotī" ti.|| ||

Itth'eke abhisaññā-nirodhaṃ paññāpenti.|| ||

(2) Tam añño evam āha:|| ||

"Na kho nam etaṃ bho evaṃ bhavissati.|| ||

Saññā hi bho purisassa attā.|| ||

Sā ca kho upeti pi apeti pi.|| ||

Yasmiṃ samaye upeti,||
saññī tasmiṃ samaye hoti.|| ||

Yasmiṃ samaye apeti,||
asaññī tasmiṃ samaye hotī" ti.|| ||

Itth'eke abhisaññā-nirodhaṃ paññāpenti.|| ||

(3) Tam añño evam āha:|| ||

"Na kho nam'etaṃ bho evaṃ bhavissati.|| ||

Santi hi bho samaṇa-brāhmaṇā mahiddhikā mah-ā-nubhāvā.|| ||

Te imassa purisassa saññaṃ upakaḍḍhanti pi apakaḍḍhanti pi.|| ||

Yasmiṃ samaye upakaḍḍhanti,||
saññī tasmiṃ samaye hoti.|| ||

Yasmiṃ samaye apakaḍḍhanti,||
asaññi tasmiṃ samaye hotī" ti.|| ||

Itth'eke abhisaññā-nirodhaṃ paññāpenti.|| ||

(4) Tam añño evam āha:|| ||

"Na kho nam'etaṃ bho evaṃ bhavissati.|| ||

Santi hi bho devatā mahiddhikā mah-ā-nubhāvā.|| ||

Tā imassa purisassa saññaṃ upakaḍḍhanti pi apakaḍḍhanti pi.|| ||

Yasmiṃ samaye upakaḍḍhanti,||
saññiṃ tasmiṃ samaye hoti.|| ||

Yasmiṃ samaye apakaḍḍhanti,||
asaññi tasmiṃ samaye hotī" ti.|| ||

Itth'eke abhisaññā-nirodhaṃ paññāpenti.|| ||

7. Tassa mayhaṃ bhante Bhagavantaṃ yeva ārabbha sati udapādi:|| ||

'Aho nūna Bhagavā,||
aho nūna Sugato,||
yo imesaṃ dhammānaṃ sukusalo' ti.|| ||

Bhagavā pakataññū abhisaññā-nirodhassa.|| ||

Kathaṃ nu kho bhante abhisaññā-nirodho hotī" ti?

8. Tatra Poṭṭhapāda ye te samaṇa-brāhmaṇā evam āhaṃsu:|| ||

Ahetū-a-p-paccayā purisassa saññā uppajjanti pi nirujhanti pī' ti.|| ||

Ādiso va tesaṃ aparaddhaṃ.|| ||

Taṃ kissa hetu?|| ||

Sa-hetū hi Poṭṭhapāda sa-p-paccayā purisassa [181] saññā uppajjanti pi nirujjhanti pi.|| ||

Sikkhā ekā saññā uppajjanti,||
sikkhā ekā saññā nirujjhanti".|| ||

"Kā ca sikkhā" ti? Bhagavā avoca:

"Idha Poṭṭhapāda Tathāgato loke uppajjati,||
arahaṃ,||
Sammā Sambuddho,||
vijjā-caraṇa-sampanno,||
Sugato,||
loka-vidū anuttaro,||
purisa-damma-sārathī,||
Satthā deva-manussānaṃ,||
Buddho,||
Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti ādi-kalyāṇaṃ||
majjhe kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ,||
kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

9. Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

'Sambādho gharāvaso rajo-patho,||
abbhokāso pabbajjā.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkha-likhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni ac-chādetvā agārasmā anagāriyaṃ pabbajeyyan' ti.|| ||

10. So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā||
bhoga-k-khandhaṃ pahāya appaṃ vā||
ñāti-parivaṭṭaṃ pahāya mahantaṃ vā||
ñāti-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni ac-chādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno Pātimokkha-saṃvara-saṃvuto viharati||
ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||

Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro sati-sampajaññena samannāgato santuṭṭho.|| ||

11. Kathañ ca Poṭṭhapāda bhikkhu sīla-sampanno hoti?|| ||

Idha Poṭṭhapāda bhikkhu pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno.|| ||

Sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Adinn'ādānaṃ pahāya adinn'ādāna paṭivirato hoti||
dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Abrahma-cariyaṃ pahāya brahma-cārī hoti||
ārā-cārī virato methunā gāma-dhammā.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Musā-vādaṃ pahāya musā-vādā paṭivirato hoti||
sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Pisuṇa-vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti.|| ||

Ito sutvā na amutra akkhātā imesaṃ bhedāya.|| ||

Amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti bhinnānaṃ vā sandhātā,||
sahitānaṃ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandiṃ samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Pharusaṃ-vācaṃ pahāya pharusāya vācāya paṭivirato hoti.|| ||

Yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī.|| ||

Nidhāna-vatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

12. Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt'ūparato,||
virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthi-gavassa-vaḷavā-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyya-paheṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-mānakūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

13. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ bīja-gāma-bhūta-gāma-samārambhaṃ anuyuttā viharanti,||
seyyath'īdaṃ:||
mūla-bījaṃ||
khandha-bījaṃ||
phalu-bījaṃ||
agga-bījaṃ||
bija-bījam eva pañcamaṃ.|| ||

Iti vā iti eva-rūpā bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

14. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ sannidhi-kāra-paribhogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:||
anna-sannidhiṃ,||
pāna-sannidhiṃ,||
vattha-sannidhiṃ,||
yāna-sannidhiṃ,||
sayana-sannidhiṃ,||
gandha-sannidhiṃ,||
āmisa-sannidhiṃ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

15. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ visūka-dassanaṃ anuyuttā viharanti,||
seyyath'īdaṃ:||
naccaṃ,||
gītaṃ,||
vāditaṃ,||
pekkhaṃ,||
akkhātaṃ,||
pāṇissaraṃ,||
vetālaṃ,||
kumbha-thūnaṃ,||
Sobha-nagarakaṃ,||
caṇḍālaṃ,||
vaṃsaṃ,||
dhopanaṃ,||
hatthi-yuddhaṃ,||
assa-yuddhaṃ,||
mahisa-yuddhaṃ,||
usabha-yuddhaṃ,||
aja-yuddhaṃ,||
meṇḍa-yuddhaṃ,||
kukkuṭa-yuddhaṃ,||
vaṭṭaka-yuddhaṃ,||
daṇḍa-yuddhaṃ,||
muṭṭhi-yuddhaṃ,||
nibbuddhaṃ,||
uyyodhikaṃ,||
balaggaṃ,||
senā-byūhaṃ,||
aṇīka-dassanaṃ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

16. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ jūtappamāda-ṭ-ṭhān-ā-nuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:||
aṭṭha-padaṃ,||
dasa-padaṃ,||
ākāsaṃ,||
parihāra-pathaṃ,||
santikaṃ,||
khalikaṃ,||
ghaṭikaṃ,||
salāka-hatthaṃ,||
akkhaṃ,||
paṅga-cīraṃ,||
vaṅkakaṃ,||
mokkha-cikaṃ,||
ciṅgulikaṃ,||
pattāḷhakaṃ,||
rathakaṃ,||
dhanukaṃ,||
akkharikaṃ,||
manesikaṃ,||
yathā-vajjaṃ.|| ||

Iti vā iti eva-rūpā jūtappamāda-ṭ-ṭhān-ā-nuyoga paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

17. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ uccā-sayana-mahā-sayanaṃ anuyuttā viharanti,||
seyyath'īdaṃ:||
āsandiṃ,||
pallaṅkaṃ,||
gonakaṃ,||
Cittakaṃ,||
paṭikaṃ,||
paṭalikaṃ,||
tūlikaṃ,||
vikatikaṃ,||
udda-lomiṃ,||
ekanta-lomiṃ,||
kaṭṭhissaṃ,||
koseyyaṃ,||
kuttakaṃ,||
hatth'attharaṃ,||
ass'attharaṃ,||
rath'attharaṃ,||
ajina-p-paveṇiṃ,||
kādali-miga-pavara-pacc'attharaṇaṃ,||
sa-uttara-c-chadaṃ,||
ubhato-lohita-kūpa-dhānaṃ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

18. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ maṇḍana-vibhusana-ṭ-ṭhān-ā-nuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:||
ucchādanaṃ,||
parimaddanaṃ,||
nahāpanaṃ,||
sambāhanaṃ,||
ādāsaṃ,||
añjanaṃ,||
mālā-vilepanaṃ,||
mukkha-cuṇṇakaṃ,||
mukhale-panaṃ,||
hattha-bandhaṃ,||
sikhā-bandhaṃ,||
daṇḍakaṃ,||
nāḷikaṃ,||
khaggaṃ,||
chattaṃ,||
citrūpāhanaṃ,||
uṇhīsaṃ,||
maṇiṃ,||
vāla-vījaniṃ,||
odātāni vatthāni dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān-ā-nuyoga paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

19. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ tiracchāna-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ:||
rāja-kathaṃ,||
cora-kathaṃ,||
mahāmatta-kathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayana-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
(purisa-kathaṃ,||
kumāra-kathaṃ,||
kumāri-kathaṃ),||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok'akkhāyikaṃ,||
samudda-k-khāyikaṃ,||
iti-bhav-ā-bhava-kathaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

20. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

"Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi.|| ||

Ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno||
— sahitaṃ me, asahitaṃ te.|| ||

Pure vacanīyaṃ pacchā avaca.|| ||

Pacchā vacanīyaṃ pure avaca.|| ||

Āviciṇṇan te viparāvattaṃ.|| ||

Āropito te vādo,||
niggahīto tvam asi.|| ||

Cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī" ti.|| ||

Iti vā iti eva-rūpāya viggāhika-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

21. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ dūteyya-pahiṇa-gaman-ā-nuyogam anuyuttā viharanti,||
seyyath'īdaṃ:||
raññaṃ,||
rāja-mahāmattāṇaṃ,||
khattiyānaṃ,||
brāhmaṇānaṃ,||
gahapatikānaṃ,||
kumārānaṃ,||
— idha gaccha,||
amutr-ā-gaccha,||
idaṃ hara,||
amutra idaṃ āharā" ti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

22. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti,||
lapakā ca,||
nemittikā ca,||
nippesikā ca,||
lābhena ca,||
lābhaṃ nijigiṃsitāro.|| ||

Iti vā iti eva-rūpā kuhanalapanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

23. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,||
seyyath'īdaṃ:||
aṅgaṃ,||
nimittaṃ,||
uppādaṃ,||
supiṇaṃ,||
lakkhaṇaṃ,||
mūsika-c-chinnaṃ,||
aggi-homaṃ,||
dabbi-homaṃ,||
thusa-homaṃ,||
kaṇa-homaṃ,||
taṇḍula-homaṃ,||
sappi-homaṃ,||
tela-homaṃ,||
mukha-homaṃ,||
lohita-homaṃ,||
aṅga-vijjā,||
vatthu-vijjā,||
khatta-vijjā,||
siva-vijjā,||
bhūta-vijjā,||
bhuri-vijjā,||
ahi-vijjā,||
visa-vijjā,||
vicchika-vijjā,||
mūsika-vijjā,||
sakuṇa-vijjā,||
vāyasa-vijjā,||
pakkajjhānaṃ,||
sara-parittānaṃ,||
miga-cakkaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā-jīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

24. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,||
seyyath'īdaṃ:||
maṇi-lakkhaṇaṃ,||
daṇḍa-lakkhaṇaṃ,||
vattha-lakkhaṇaṃ,||
asi-lakkhaṇaṃ,||
usu-lakkhaṇaṃ,||
dhanu-lakkhaṇaṃ,||
āyudha-lakkhaṇaṃ,||
itthi-lakkhaṇaṃ,||
purisa-lakkhaṇaṃ,||
kumāra-lakkhaṇaṃ,||
kumāri-lakkhaṇaṃ,||
dāsa-lakkhaṇaṃ,||
dāsi-lakkhaṇaṃ,||
hatthi-lakkhaṇaṃ,||
assa-lakkhaṇaṃ,||
mahisa-lakkhaṇaṃ,||
usabha-lakkhaṇaṃ,||
go-lakkhaṇaṃ,||
aja-lakkhaṇaṃ,||
meṇḍa-lakkhaṇaṃ,||
kukkuṭa-lakkhaṇaṃ,||
vaṭṭaka-lakkhaṇaṃ,||
godhā-lakkhaṇaṃ,||
kaṇṇikā-lakkhaṇaṃ,||
kacchapa-lakkhaṇaṃ,||
miga-lakkhaṇaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā-jīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

25. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti seyyath'īdaṃ:||
raññaṃ niyyānaṃ bhavissati,||
raññaṃ aniyyānaṃ bhavissati,||
abbhantarānaṃ raññaṃ upayānaṃ bhavissati,||
bāhirānaṃ raññaṃ apayānaṃ bhavissati,||
bāhirānaṃ raññaṃ upayānaṃ bhavissati,||
abbhantarānaṃ raññaṃ apayānaṃ bhavissati,||
abbhantarānaṃ raññaṃ jayo bhavissati,||
bāhirānaṃ raññaṃ parājayo bhavissati.||
bāhirānaṃ raññaṃ jayo bhavissati,||
abbhantarānaṃ raññaṃ parājayo bhavissati,||
iti imassa jayo bhavissati,||
imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā-jīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

26. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti||
seyyath'īdaṃ:|| ||

Canda-g-gāho bhavissati.|| ||

Suriya-g-gāho bhavissati.|| ||

Nakkhatta-g-gāho bhavissati.|| ||

Candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Ukkā-pāto bhavissati.|| ||

Dīsā-ḍāho bhavissati.|| ||

Bhūmi-cālo bhavissati.|| ||

Deva-dundubhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.|| ||

Evaṃ-vipāko canda-g-gāho bhavissati.|| ||

Evaṃ-vipāko suriya-g-gāho bhavissati.|| ||

Evaṃ-vipāko nakkhatta-g-gāho bhavissati.|| ||

Evaṃ vipākaṃ candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ vipākaṃ candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ vipākaṃ nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ vipākaṃ nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ-vipāko ukkā-pāto bhavissati.|| ||

Evaṃ-vipāko disā-ḍāho bhavissati.|| ||

Evaṃ-vipāko bhūmi-cālo bhavissati.|| ||

Evaṃ-vipāko deva-dundūbhi bhavissati.|| ||

Evaṃ-vipāko candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā-jīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

27. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti||
seyyath'īdaṃ:|| ||

Su-b-buṭṭhikā bhavissati.|| ||

Dubbuṭṭhikā bhavissati.|| ||

Subhikkhaṃ bhavissati.|| ||

Dubbhikkhaṃ bhavissati.|| ||

Khemaṃ bhavissati.|| ||

Bhayaṃ bhavissati.|| ||

Rogo bhavissati.|| ||

Ārogyaṃ bhavissati.|| ||

Muddā,||
gaṇanā,||
saṃkhānaṃ,||
kāveyyaṃ,||
lokāyataṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

28. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti||
seyyath'īdaṃ:||
Āvāhanaṃ,||
vivāhanaṃ,||
saṃvadanaṃ,||
vivadanaṃ,||
saṃkiraṇaṃ,||
vikiraṇaṃ,||
subhaga-karaṇaṃ,||
dubbhaga-karaṇaṃ,||
viruddha-gabbha-karaṇaṃ,||
jivhā-nittha-d-danaṃ,||
hanu-saṃhananaṃ,||
hatth'ābhijappanaṃ,||
[hanu-jappanaṃ,]||
kaṇṇa-jappanaṃ,||
ādāsa-pañhaṃ,||
kumāri-pañhaṃ,||
deva-pañhaṃ,||
ādicc'upa-ṭ-ṭhānaṃ,||
Mahat-upa-ṭ-ṭhānaṃ,||
abbhujjalanaṃ,||
Sir'avhāyanaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā-jīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

29. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti||
seyyath'īdaṃ:||
santi-kammaṃ,||
paṇidhi-kammaṃ,||
bhūtakammaṃ,||
bhuri-kammaṃ,||
[bhūti-kammaṃ],||
vassa-kammaṃ,||
vossa-kammaṃ,||
vatthu-kammaṃ,||
vatthu-parikiraṇaṃ,||
ācamanaṃ,||
nahāpanaṃ,||
juhanaṃ,||
vamanaṃ,||
virecanaṃ,||
uddha-virecanaṃ,||
adho-virecanaṃ,||
sīsa-virecanaṃ,||
kaṇṇa-telaṃ,||
netta-tappanaṃ,||
natthu-kammaṃ,||
añjanaṃ,||
paccañjanaṃ,||
sālākiyaṃ,||
salla-kattiyaṃ,||
dāraka-tikicchā,||
mūla-bhesajjānaṃ,||
anuppadānaṃ,||
osadhīnaṃ,||
paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā-jīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

30. Sa kho so Poṭṭhapāda bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yad idaṃ sīla-saṃvarato.|| ||

Seyyathā pi Poṭṭhapāda khattiyo muddhā-vasitto nihata-paccāmitto na kuto ci bhayaṃ samanupassati yad idaṃ pacca-t-thikato,||
evam eva kho Poṭṭhapāda bhikkhu evaṃ sīla-sampanno na kuto ci bhayaṃ samanupassati yad idaṃ sīla-saṃvarato.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho Poṭṭhapāda bhikkhu sīla-sampanno hoti.|| ||

31. Kathañ ca Poṭṭhapāda bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha Poṭṭhapāda bhikkhu cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti nānuvyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati cakkhu'ndriyaṃ.|| ||

Cakkhundriye [182] saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti nānuvyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati sot'indriyaṃ.|| ||

Sotindriye saṃvaraṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti nānuvyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ ghāṇ'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati ghāṇ'indriyaṃ.|| ||

Ghāṇ'indriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti nānuvyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati jivh'indriyaṃ.|| ||

Jivh'indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti nānuvyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati kāy'indriyaṃ.|| ||

Kāy'indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti nānuvyañjana-g-gāhī.|| ||

Yatvādhi-karaṇamenaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṃ tassa saṃvarāya paṭipajjati.|| ||

Rakkhati man'indriyaṃ.|| ||

Man'indriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāseka-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho Poṭṭhapāda bhikkhu indriyesu gutta-dvāro hoti.|| ||

32. Kathañ ca Poṭṭhapāda bhikkhu sati-sampajaññena samannāgato hoti?|| ||

Idha Poṭṭhapāda bhikkhu abhikkante paṭi-k-kante sampajāna-kārī hoti.|| ||

Ālokite vilokite sampajāna-kārī hoti.|| ||

Samiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṃ kho Poṭṭhapāda bhikkhu sati-sampajaññena samannāgato hoti.|| ||

33. Kathañ ca Poṭṭhapāda bhikkhu santuṭṭho hoti?|| ||

Idha Poṭṭhapāda bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen'eva pakkamati samādāy'eva pakkamati.|| ||

Seyyathā pi Poṭṭhapāda pakkhi sakuṇo yena yen'eva ḍeti sa-patta-bhāro va ḍeti,||
evam eva kho Poṭṭhapāda bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen'eva pakkamati samādāy'eva pakkamati.|| ||

Evaṃ kho Poṭṭhapāda bhikkhu santuṭṭho hoti.|| ||

34. So iminā ca ariyena sīla-k-khandhena samannāgato||
iminā ca ariyena indriya-saṃvarena samannāgato||
iminā ca ariyena sati-sampajaññena samannāgato||
imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṃ sen'āsanaṃ bhajati,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭi-k-kanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

35. So abhijjhaṃ loke pahāya vigat'ābhijjhena cetasā viharati,||
abhijjhāya Cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya avyāpanna-citto viharati,||
sabba-pāṇa-bhūta-hit-ā-nukampī vyāpāda-padosā Cittaṃ parisodheti.|| ||

Thīna-middhaṃ pahāya vigata-thīna-middho viharati,||
āloka-saññī sato sampajāno||
thīna-middhā Cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati,||
ajjhattaṃ vūpasanta-citto,||
uddhacca-kukkuccā Cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati,||
akathaṃ-kathī kusalesu dhammesu||
vicikicchāya Cittaṃ parisodheti.|| ||

36. Seyyathā pi Poṭṭhapāda puriso iṇaṃ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṃ,||
so yāni ca porāṇāni iṇa-mūlāni tāni ca vyantī-kareyya,||
siyā c'assa uttariṃ avasiṭṭhaṃ dārabharaṇāya.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ.|| ||

Tassa me te kammantā samijjhiṃsu.|| ||

So'haṃ yāni ca porāṇāni iṇa-mūlāni tāni ca vyantī-akāsiṃ.|| ||

Atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā" ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,||
adhigaccheyya somanassaṃ.

37. Seyyathā pi Poṭṭhapāda puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṃ c'assa na c-chādeyya,||
na c'assa kāye balamattā.|| ||

So aparena samayena tamhā ābādhā mucceyya,||
bhattañ c'assa chādeyya,||
siyā c'assa kāye balamattā.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷha-gilāno,||
bhattaṃ ca me na-c-chādesi||
na ca me āsi kāye balamattā.|| ||

So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti,||
atthi ca me kāye balamattā" ti.|| ||

So tato nidānaṃ labhetha pāmujjaṃ,||
adhigaccheyya somanassaṃ.

38. Seyyathā pi Poṭṭhapāda puriso bandhanāgāre baddho assa.|| ||

So aparena samayena tamhā bandhanā mucceyya sotthinā avyayena,||
na c'assa kiñ ci bhogānaṃ vayo.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ.|| ||

So'mhi etarahi tamhā bandhanā mutto sotthinā avyayena,||
n'atthi ca me kiñ ci bhogānaṃ vayo" ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,||
adhigaccheyya somanassaṃ.

39. Seyyathā pi Poṭṭhapāda puriso dāso assa anatt-ā-dhīno par-ā-dhīno na yena kāmaṃ gamo.|| ||

So aparena samayena tamhā dāsavyā mucceyya att-ā-dhīno apar-ā-dhīno bhujisso yena kāmaṃ gamo.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe dāso ahosiṃ anatt-ā-dhīno par-ā-dhīno na yena kāmaṃ gamo,||
so'mhi etarahi tamhā dāsavyā mutto att-ā-dhīno apar-ā-dhīno bhujisso yena kāmaṃ gamo" ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,||
adhigacche somanassaṃ-

40. Seyyathā pi Poṭṭhapāda puriso sadhano sabhogo kantār'addhāna-maggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So aparena samayena taṃ kantāraṃ nitthareyya,||
sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭi-bhayaṃ.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe sadhano sabhogo kantār'addhāna-maggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So'mhi etarahi taṃ kantāraṃ nitthiṇṇo,||
sotthinā gāmantaṃ anuppatto khemaṃ appaṭi-bhayan" ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ adhigacche somanassaṃ.

41. Evam eva kho Poṭṭhapāda bhikkhu||
yathā iṇaṃ,||
yathā rogaṃ,||
yathā bandhanāgāraṃ,||
yathā dāsavyaṃ,||
yathā kantār'addhāna-maggaṃ,||
ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||

Seyyathā pi Poṭṭhapāda ānaṇyaṃ,||
yathā ārogyaṃ,||
yathā bandhanā mokkhaṃ,||
yathā bhujissaṃ,||
yathā khemanta-bhūmiṃ,||
evam eva kho Poṭṭhapāda bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.|| ||

42. Tass'ime pañca nīvaraṇe pahīṇe attani samanupassato pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino Cittaṃ samādhiyati.|| ||

So vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Tassa yā purimā kāma-saññā sā nirujjhati.|| ||

Vivekaja-pīti-sukha-sukhuma-sacca-saññā tasmiṃ samaye hoti.|| ||

Vivekaja-pīti-sukha-sukhuma-sacca-saññī yeva tasmiṃ samaye hoti.|| ||

Evam pi sikkhā ekā saññā uppajjati,||
sikkhā ekā saññā nirujjhati.|| ||

'Ayaṃ sikkhā' ti Bhagavā avoca.|| ||

43. "Puna ca paraṃ Poṭṭhapāda bhikkhu vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ dutiya-j-jhānaṃ upasampajja viharati.|| ||

Tassa yā purimā viveka-jaṃ pīti-sukhaṃ sukhuma-sacca-saññā sā nirujjhati.|| ||

Samādhi-pīti-sukha-sukhuma-sacca-saññā tasmiṃ samaye [183] hoti.|| ||

Samādhija-pīti-sukha-sukhuma-sacca-saññī yeva tasmiṃ samaye hoti.|| ||

Evam pi sikkhā ekā saññā uppajjati.|| ||

Sikkhā ekā saññā nirujjhanti.|| ||

"Ayam sikkhā" ti Bhagavā avoca.|| ||

44. "Puna ca paraṃ Poṭṭhapāda bhikkhu pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yan taṃ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti|| ||

tatiya-j-jhānaṃ upasampajja viharati.|| ||

Tassa yā purimā samādhija-pīti-sukha-sukhuma-sacca-saññā sā nirujjhati.|| ||

Upekkhā-sukha-sukhuma-sacca-saññā tasmiṃ samaye hoti.|| ||

Upekkhā-sukha-sukhuma-sacca-saññī yeva tasmiṃ samaye hoti.|| ||

Evam pi sikkhā ekā saññā uppajjati,||
sikkhā ekā saññā nirujjhati.|| ||

"Ayam sikkhā" ti Bhagavā avoca.|| ||

45. "Puna ca paraṃ Poṭṭhapāda bhikkhu sukhassa ca pahānā||
dukkhassa ca pahānā,||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkha-m-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Tassa yā purimā upekkhā-sukha-sukhuma-sacca-saññā sā nirujjhati.|| ||

Adukkha-m-asukha-sukhuma-sacca-saññā tasmiṃ samaye hoti.|| ||

Adukkha-m-asukha-sukhuma-sacca-saññī yeva tasmiṃ samaye hoti.|| ||

Evam pi sikkhā ekā saññā uppajjati,||
sikkhā ekā saññā nirujjhati.|| ||

"Ayam sikkhā" ti Bhagavā avoca.|| ||

46. "Puna ca paraṃ Poṭṭhapāda bhikkhu sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Tassa yā purimā rūpa-saññā sā nirujjhanti.|| ||

Ākāsanañ-c'āyatana-sukha-sukhuma-sacca-saññā tasmiṃ samaye hoti.|| ||

Ākāsanañ-c'āyatana-sukha-sukhuma-sacca-saññi yeva tasmiṃ samaye hoti.|| ||

Evam pi sikkhā ekā saññā uppajjati,||
sikkhā ekā saññā nirujjhati.|| ||

"Ayam sikkhā" ti Bhagavā avoca.|| ||

47. "Puna ca paraṃ Poṭṭhapāda bhikkhu sabbaso Ākāsanañ-c'āyatanaṃ [184] samati-k-kamma,||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Tassa yā purimā Ākāsanañ-c'āyatana-sukhuma-sacca-saññā sā nirujjhati.|| ||

Viññāṇañ-c'āyatana-sukhuma-sacca-saññā tasmiṃ samaye hoti.|| ||

Viññāṇañ-c'āyatana-sukhuma-sacca-saññī yeva tasmiṃ samaye hoti.|| ||

Evam pi sikkhā ekā saññā uppajjati,||
sikkhā ekā saññā nirujjhati.|| ||

"Ayam sikkhā" ti Bhagavā avoca.|| ||

48. "Puna ca paraṃ Poṭṭhapāda bhikkhu sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Tassa yā purimā Viññāṇañ-c'āyatana-sukhuma-sacca-saññā sā nirujjhati.|| ||

Ākiñ caññ'āyatana-sukhuma-sacca-saññā tasmiṃ samaye hoti.|| ||

Ākiñ caññ'āyatana-sukhuma-sacca-saññi yeva tasmiṃ samaye hoti.|| ||

Evam pi sikkhā ekā saññā uppajjati,||
sikkhā ekā saññā nirujjhati.|| ||

"Ayam pi sikkhā" ti Bhagavā avoca.|| ||

49. "Yato kho Poṭṭhapāda bhikkhu idha saka-saññī hoti,||
so tato amutra tato amutra anupubbena saññaggaṃ phusati.|| ||

Tassa saññagge ṭhitassa evaṃ hoti:|| ||

'Cetaya-mānassa me pāpiyo acetaya-mānassa me seyyo.|| ||

Ahañ ce va kho pana ceteyyaṃ abhisaṅkhāreyyaṃ,||
imā ca me saññā nirujjheyyuṃ,||
aññā ca oḷārikā saññā uppajjeyyuṃ.|| ||

Yan nūn-ā-haṃ na c'eva ceteyyaṃ||
na ābhisaṅkhāreyyanti.|| ||

So na c'eva ceteti na ābhisaṅkhāroti.|| ||

Tassa acetayato anabhisaṅkhāroto tā c'eva saññā nirujjhanti,||
aññā ca oḷārikā saññā na uppajjanti.|| ||

So nirodhaṃ phusati.|| ||

Evaṃ kho Poṭṭhapāda anupubb-ā-bhisaññā-nirodha-sampajāna-samāpatti hoti.|| ||

50. Taṃ kim maññasi Poṭṭhapāda?|| ||

Api nu te ito pubbe eva-rūpā anupubb-ā-bhisaññā-nirodha-sampajāna-samāpatti suta-pubbā" ti?

"No h'etaṃ bhante.|| ||

Evaṃ kho ahaṃ bhante Bhagavato bhāsitaṃ ājānāmi:|| ||

Yato kho Poṭṭhapāda bhikkhu idha saka-saññī hoti.|| ||

So tato amutra tato amutra anupubbena saññaggaṃ phusati.|| ||

Tassa saññagge ṭhitassa evaṃ hoti:|| ||

[185] 'Cetaya-mānassa me pāpiyo,||
acetaya-mānassa me seyyo.|| ||

Ahañ ce va kho pana ceteyyaṃ abhisaṅkhāreyyaṃ.|| ||

Imā ca me saññā nirujjheyyuṃ,||
aññā ca oḷārikā saññā uppajjeyyuṃ.|| ||

Yan nūn-ā-haṃ na ceteyyaṃ||
na abhisaṅkhāreyyan' ti?|| ||

So na c'eva ceteti,||
na ca abhisaṅkhāroti.|| ||

Tassa acetayato anabhisaṅkhāroto tā c'eva saññā nirujjhanti||
aññā ca oḷārikā saññā na uppajjanti.|| ||

So nirodhaṃ phusati.|| ||

Evaṃ kho Poṭṭhapāda anupubb-ā-bhisaññā-nirodha-sampajāna-samāpatti hotī" ti.|| ||

"Evaṃ kho Poṭṭhapādā" ti.|| ||

51. "Ekaṃ yeva nu kho bhante Bhagavā saññaggaṃ paññapeti,||
udāhu puthū pi saññagge paññapetī" ti?

"Ekam pi kho ahaṃ Poṭṭhapāda saññaggaṃ paññapemi,||
puthū pi saññagge paññapemī" ti.|| ||

"Yathā-kathaṃ pana bhante Bhagavā ekam pi saññaggaṃ paññapeti?|| ||

Puthū pi saññagge paññapetī" ti?

"Yathā yathā kho Poṭṭhapāda nirodhaṃ phusati,||
tathā tathā'haṃ saññaggaṃ paññapemi.|| ||

Evaṃ kho ahaṃ Poṭṭhapāda ekam pi saññaggaṃ paññapemi,||
puthū pi saññagge paññapemī" ti.|| ||

52. "Saññā nu kho bhante paṭhamaṃ uppajjati,||
pacchā ñāṇaṃ,||
udāhu paṭhamaṃ ñāṇaṃ uppajjati,||
pacchā saññā,||
udāhu saññā ca ñāṇañ ca apubbaṃ acarimaṃ uppajjantī" ti?

"Saññā kho Poṭṭhapāda paṭhamaṃ uppajjati,||
pacchā ñāṇaṃ,||
saññ'uppādā ca pana ñāṇ'uppādo hoti.|| ||

So evaṃ pajānāti:|| ||

'Ida-p-paccayā kira me ñāṇaṃ udapādī' ti.|| ||

"Iminā p'etaṃ Poṭṭhapāda pariyāyena veditabbaṃ,||
yathā saññā paṭhamaṃ uppajjati pacchā ñāṇaṃ,||
saññ'uppādo ca pana ñāṇ'uppādo hotī" ti.|| ||

53. "Saññā nu kho bhante purisassa attā;||
udāhu aññā saññā,||
añño attā" ti?

"Kiṃ pana tvaṃ Poṭṭhapāda attāṇaṃ paccesī" ti?

[186] "Oḷārikaṃ kho ahaṃ bhante attāṇaṃ paccemi rūpiṃ cātu-m-mahā-bhūtikaṃ kabalīṅkār'āhāra-bhakkhan" ti.|| ||

Oḷāriko ca hi te Poṭṭhapāda attā abhavissa rūpī cātum-mahā-bhūtiko kabalīṅkār'āhāra-bhakkho,||
evaṃ santaṃ kho te Poṭṭhapāda aññā va saññā bhavissati,||
añño attā.|| ||

Tad iminā p'etaṃ Poṭṭhapāda pariyāyena veditabbaṃ,||
yathā aññā va saññā bhavissati,||
añño attā.|| ||

Tiṭṭhat'evayaṃ Poṭṭhapāda oḷāriko attā rūpī cātum-mahā-bhūtiko kabalīṅkār'āhāra-bhakkho.|| ||

Atha imassa purisassa aññā va saññā uppajjanti,||
aññā va saññā nirujjhanti.|| ||

Iminā kho etaṃ Poṭṭhapāda pariyāyena veditabbaṃ,||
yathā aññā va saññā bhavissati,||
añño attā" ti.|| ||

54. "Mano-mayaṃ kho ahaṃ bhante attāṇaṃ paccemi sabbaṅga-paccaṅgiṃ ahīn'indriyan" ti.|| ||

"Mano-mayo ca te Poṭṭhapāda attā abhavissa sabbaṅga-paccaṅgī ahīn'indriyo,||
evaṃ santam pi kho te Poṭṭhapāda aññā va saññā bhavissati,||
añño attā.|| ||

Tad iminā p'etaṃ Poṭṭhapāda pariyāyena veditabbaṃ,||
yathā aññā va saññā bhavissati,||
añño attā".|| ||

"Tiṭṭhat'evāyaṃ Poṭṭhapāda mano-mayo attā sabbaṅga-paccaṅgī ahīn'indriyo.|| ||

Atha imassa purisassa aññā va saññā uppajjanti,||
aññā va saññā nirujjhanti.|| ||

Imnā pi kho etaṃ Poṭṭhapāda pariyāyena veditabbaṃ,||
yathā aññā va saññā bhavissati,||
añño attā" ti.|| ||

[187] 46. "Arūpiṃ kho ahaṃ bhante attāṇaṃ paccemi saññā-mayan ti"

"Arūpī ca hi te Poṭṭhapāda attā abhavissa saññā-mayo,||
evaṃ santam pi kho te Poṭṭhapāda aññā va saññā bhavissati||
añño attā.|| ||

Tad iminā p'etaṃ Poṭṭhapāda pariyāyena veditabbaṃ yathā aññā va saññā bhavissati,||
añño attā.|| ||

Tiṭṭhat'evāyaṃ Poṭṭhapāda arūpī attā saññā-mayo.|| ||

Atha imassa purisassa aññā va saññā uppajjanti,||
aññā va saññā nirujjhanti.|| ||

Iminā pi kho etaṃ Poṭṭhapāda pariyāyena veditabbaṃ yathā aññā va saññā bhavissati,||
añño attā" ti.|| ||

55. "Sakkā pan'etaṃ bhante mayā ñātuṃ:|| ||

'Saññā purisassa attā' ti vā,||
'aññā saññā,||
añño attā' ti va"?|| ||

"Dujjānaṃ kho etaṃ Poṭṭhapāda tayā añña-diṭṭhikena añña-khantikena añña-rucikena añña-trayogena añña-trācariyakena:|| ||

'Saññā purisassa attā' ti vā,||
'aññā saññā,||
añño attā' ti vā" ti.|| ||

56. "Sace taṃ bhante mayā dujjānaṃ añña-diṭṭhikena añña-khantikena añña-rucikena añña-trācariyakena:|| ||

'Saññā purisassa attā' ti vā,||
'aññā saññā,||
añño attā' ti vā.|| ||

"Kiṃ pana bhante, sassato loko,||
idam eva saccaṃ mogham aññan ti"?|| ||

"Avyākataṃ kho etaṃ Poṭṭhapāda mayā:||
sassato loko,||
idam eva saccaṃ mogham aññan" ti.|| ||

"Kiṃ pana bhante, asassato loko,||
idam eva saccaṃ mogham aññan" ti?|| ||

"Etam pi kho Poṭṭhapāda avyākataṃ mayā:||
asassato loko,||
idam eva saccaṃ mogham aññan" ti.|| ||

"Kiṃ pana bhante, antavā loko,||
idam eva saccaṃ mogham aññan" ti?|| ||

"Avyākataṃ kho etam Poṭṭhapāda mayā:||
antavā loko,||
idam eva saccaṃ mogham aññan" ti.|| ||

"Kiṃ pana bhante anantavā loko,||
idam eva saccaṃ mogham aññan" ti?|| ||

[188] "Etam pi kho Poṭṭhapāda mayā avyākataṃ:||
loko idam eva saccaṃ mogham aññan" ti.|| ||

57. "Kiṃ pana bhante taṃ jīvaṃ taṃ sarīraṃ||
idam eva saccaṃ mogham aññan" ti?|| ||

"Etam pi kho Poṭṭhapāda mayā avyākataṃ:||
taṃ jīvaṃ taṃ sarīraṃ||
idam eva saccaṃ mogham aññan" ti.|| ||

"Kiṃ pana bhante anantavā aññaṃ jīvaṃ aññaṃ sarīraṃ,||
idam eva saccaṃ mogham aññan" ti?|| ||

"Etam pi kho Poṭṭhapāda mayā avyākataṃ:||
aññaṃ jīvaṃ aññaṃ sarīraṃ||
idam eva saccaṃ mogham aññan" ti.|| ||

58. "Kiṃ pana bhante Tathāgato param maraṇā||
idam eva saccaṃ mogham aññan" ti?|| ||

"Etam pi kho Poṭṭhapāda mayā avyākataṃ:||
hoti Tathāgato param maraṇā||
idam eva saccaṃ mogham aññan" ti.|| ||

"Kiṃ pana bhante na hoti Tathāgato param maraṇā||
idam eva saccaṃ mogham aññan" ti?|| ||

"Etam pi kho Poṭṭhapāda mayā avyākataṃ:||
na hoti Tathāgato param maraṇā||
idam eva saccaṃ mogham aññan" ti.|| ||

"Kiṃ pana bhante hoti ca na hoti ca Tathāgato param maraṇā||
idam eva saccaṃ mogham aññan" ti?|| ||

"Etam pi kho Poṭṭhapāda mayā avyākataṃ:||
hoti ca na hoti ca Tathāgato param maraṇā||
idam eva saccaṃ mogham aññan" ti.|| ||

"Kiṃ pana bhante n'eva hoti na na hoti Tathāgato param maraṇā||
idam eva saccaṃ mogham aññan" ti?|| ||

"Etam pi kho Poṭṭhapāda mayā avyākataṃ:||
n'eva hoti na na hoti Tathāgato param maraṇā||
idam eva saccaṃ mogham aññan" ti.|| ||

59. Kasmā bhante Bhagavatā avyākatan ti?

Na h'etaṃ Poṭṭhapāda attha-saṃhitaṃ na dhamma-saṃhitaṃ [189] n'ādiBrahma-cariyakaṃ,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭati.|| ||

Tasmā taṃ mayā avyākatan ti.|| ||

'Idaṃ dukkhan' ti kho Poṭṭhapāda mayā vyākataṃ.|| ||

"Kim pana bhante Bhagavatā vyākatan" ti?|| ||

'Ayaṃ dukkha-samudayo' ti kho Poṭṭhapāda mayā vyākataṃ.|| ||

'Ayaṃ dukkha-nirodho' ti kho Poṭṭhapāda mayā vyākataṃ.|| ||

'Ayaṃ dukkha-nirodha-gāminī-paṭipadā' ti kho Poṭṭhapāda mayā vyākatan" ti.|| ||

60. "Kasmā pan'etaṃ bhante Bhagavatā vyākatan" ti?|| ||

"Etaṃ hi kho Poṭṭhapāda attha-saṃhitaṃ||
etaṃ dhamma-saṃhitaṃ,||
etaṃ ādiBrahma-cariyakaṃ,||
etaṃ nibbidāya,||
virāgāya,||
nirodhāya,||
upasamāya,||
abhiññāya,||
sambodhāya,||
Nibbānāya saṃvaṭṭati.|| ||

Tasmā etaṃ mayā vyākatan" ti.|| ||

"Evam etaṃ Bhagavā,||
evam etaṃ Sugata.|| ||

Yassa dāni bhante Bhagavā kālaṃ maññatī" ti.|| ||

Atha kho Bhagavā uṭṭhāy'āsanā pakkāmi.|| ||

61. Atha kho te paribbājakā acira-pakkantassa Bhagavato Poṭṭhapādaṃ paribbājakaṃ samantato vācāya sannito-dakena sañjambhariṃ akaṃsu:|| ||

"Evam eva panāyaṃ bhavaṃ Poṭṭhapādo yaṃ yad eva Samaṇo Gotamo bhāsati taṃ tad ev'assa abbhanumodati:|| ||

Evam etaṃ Bhagavā,||
evam etaṃ Sugatā ti.|| ||

Na kho pana mayaṃ kiñ ci samaṇassa Gotamassa ekaṃ-sikaṃ dhammaṃ desitaṃ ājānāma:||
'sassato loko' ti vā,||
'asassato loko' ti vā,||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīran' ti vā,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param maraṇā' ti vā,||
'na hoti Tathāgato param maraṇā' [190] ti vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

Evaṃ vutte Poṭṭhapādo paribbājako te paribbājake etad avoca:|| ||

"Aham pi kho bho na kiñ ci samaṇassa Gotamassa ekaṃ-sikaṃ dhammaṃ desitaṃ ājānāma:||
'sassato loko' ti vā,||
'asassato loko' ti vā,||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīran' ti vā,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param maraṇā' ti vā,||
'na hoti Tathāgato param maraṇā' ti vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

Api ca samaṇo Gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññāpeti dhamma-ṭ-ṭhitaṃ dhamma-niyāmaka.|| ||

Bhūtaṃ kho pana tacchaṃ tathaṃ paṭipadaṃ paññā-pentassa dhamma-ṭ-ṭhitaṃ dhamma-niyāmaka.|| ||

Kathaṃ hi nāma mādiso viññu samaṇassa Gotamassa su-bhāsitaṃ su-bhāsitato nābbhanumodeyyā' ti?

62. Atha kho dvīha-tīhassa accayena Citto ca Hatthi-Sāri-putto Poṭṭhapādo ca paribbājako yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Citto Hatthi-Sāri-putto Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Poṭṭhapādo pana paribbājako Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ kathaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Poṭṭhapādo paribbājako Bhagavantaṃ etad avoca:|| ||

"Tadā maṃ bhante te paribbājakā acira-pakkantassa Bhagavato samantato vācāya sannito-dakena sañjambhariṃ akaṃsu:||
evam eva panāyaṃ bhavaṃ Poṭṭhapādo yaṃ yad eva Samaṇo Gotamo bhāsati,||
taṃ tad ev'assa abbhanumodati:||
'Evam etaṃ Bhagavā,||
evam etaṃ Sugatā' ti.|| ||

Na kho pana mayaṃ kiñ ci samaṇassa Gotamassa ekaṃ-sikaṃ dhammaṃ desitaṃ ājānāma:||
'sassato loko' ti vā,||
'asassato loko' ti vā,||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīran' ti vā,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param maraṇā' ti vā,||
'na hoti Tathāgato param maraṇā' ti vā,||
'hoti ca na ca hoti [191] Tathāgato param maraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

Evaṃ vuttā'haṃ bhante te paribbājake etad avocaṃ:||
"Aham pi kho bho na kiñ ci samaṇassa Gotamassa ekaṃ-sikaṃ dhammaṃ desitaṃ ājānāma:||
'sassato loko' ti vā,||
'asassato loko' ti vā,||
'antavā loko' ti vā,||
'anantavā loko' ti vā,||
'taṃ jīvaṃ taṃ sarīran' ti vā,||
'aññaṃ jīvaṃ aññaṃ sarīran' ti vā,||
'hoti Tathāgato param maraṇā' ti vā,||
'na hoti Tathāgato param maraṇā' ti vā,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

Api ca Samaṇo Gotamo bhūtaṃ tacchaṃ tathaṃ paṭipadaṃ paññāpeti dhamma-ṭ-ṭhitaṃ dhamma-niyāmaka.|| ||

Kathaṃ hi nāma mādiso viññu samaṇassa Gotamassa su-bhāsitaṃ su-bhāsitato nābbhanumodeyyā' ti?|| ||

63. Sabbe va kho ete Poṭṭhapāda paribbājakā andhā acakkhukā.|| ||

Tvaṃ yeva n'esaṃ eko cakkhumā.|| ||

Ekaṃ-sikā pi hi Poṭṭhapāda mayā dhammā desitā paññattā.|| ||

Anekaṃ-sikā pi hi kho Poṭṭhapāda mayā dhammā desitā paññattā.|| ||

Katame ca te Poṭṭhapāda mayā anekaṃ-sikā dhammā desitā paññattā?|| ||

'Sassato loko' ti vā kho Poṭṭhapāda mayā anekaṃ-siko dhammo desito paññatto.|| ||

'Asassato loko' ti vā kho Poṭṭhapāda mayā anekaṃ-siko dhammo desito paññatto.|| ||

'Antavā loko' ti vā kho Poṭṭhapāda mayā anekaṃ-siko dhammo desito paññatto.|| ||

'Anantavā loko' ti vā kho Poṭṭhapāda mayā anekaṃ-siko dhammo desito paññatto.|| ||

'Taṃ jīvaṃ taṃ sarīran' ti vā kho Poṭṭhapāda mayā anekaṃ-siko dhammo desito paññatto.|| ||

'Aññaṃ jīvaṃ aññaṃ sarīran' ti vā kho Poṭṭhapāda mayā anekaṃ-siko dhammo desito paññatto.|| ||

'Hoti Tathāgato param maraṇā' ti vā kho Poṭṭhapāda mayā anekaṃ-siko dhammo desito paññatto.|| ||

'Na hoti Tathāgato param maraṇā' ti vā kho Poṭṭhapāda mayā anekaṃ-siko dhammo desito paññatto.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā kho Poṭṭhapāda mayā anekaṃ-siko dhammo desito paññatto.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā kho Poṭṭhapāda mayā anekaṃ-siko dhammo desito paññatto.|| ||

Kasmā ca te Poṭṭhapāda mayā anekaṃ-sikā dhammā desitā paññattā?|| ||

Na h'ete Poṭṭhapāda attha-saṃhitā,||
na dhamma-saṃhitā,||
na ādiBrahma-cariyakā,||
na nibbidāya,||
na virāgāya,||
na nirodhāya,||
na upasamāya,||
na abhiññāya,||
na sambodhāya,||
na Nibbānāya saṃvaṭṭanti.|| ||

Tasmā te mayā anekaṃ-sikā dhammā desitā paññattā.|| ||

Katame ca te Poṭṭhapāda mayā ekaṃ-sikā dhammā desitā paññattā?|| ||

'Idaṃ dukkhan' ti kho Poṭṭhapāda mayā [192] ekaṃ-siko dhammo desito paññatto.|| ||

'Ayaṃ dukkha-samudayo' ti kho Poṭṭhapāda mayā ekaṃ-siko dhammo desito paññatto.|| ||

'Ayaṃ dukkha-nirodho' ti kho Poṭṭhapāda mayā ekaṃ-siko dhammo desito paññatto.|| ||

'Ayaṃ dukkha-nirodha-gāminī-paṭipadā' ti kho Poṭṭhapāda mayā ekaṃ-siko dhammo desito paññatto.|| ||

Kasmā ca te Poṭṭhapāda mayā ekaṃ-sikā dhammā desitā paññattā?|| ||

Ete Poṭṭhapāda attha-saṃhitā,||
ete dhamma-saṃhitā,||
ete ādiBrahma-cariyakā,||
ete nibbidāya virāgāya,||
nirodhāya,||
upasamāya,||
abhiññāya,||
sambodhāya,||
Nibbānāya saṃvaṭṭanti.|| ||

Tasmā te mayā ekaṃ-sikā dhammā desitā paññattā.|| ||

64. Santi kho Poṭṭhapāda eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Ekanta-sukhī attā hoti||
arogo param maraṇā' ti.|| ||

Tyāhaṃ upasaṅkamitvā evaṃ vadāmi:|| ||

'Saccaṃ kira tumhe āyasmanto evaṃ-vādino evaṃ-diṭṭhino:||
'Ekanta-sukhī attā hoti,||
arogo param maraṇā' ti?|| ||

Te ce me evaṃ puṭṭhā 'āmo' ti paṭijānanti.|| ||

Tyāhaṃ evaṃ vadāmi:|| ||

'Api pana tumhe āyasmanto ekanta-sukhaṃ lokaṃ jānaṃ passaṃ viharathā' ti?|| ||

Iti puṭṭhā 'no' ti vadanti.|| ||

Tyāhaṃ evaṃ vadāmi:|| ||

'Api ca pana tumhe āyasmanto ekaṃ vā rattiṃ ekaṃ vā divasaṃ upaḍḍhaṃ vā rattiṃ upaḍḍhaṃ vā divasaṃ ekanta-sukhiṃ attāṇaṃ saṅjānāthā' ti?|| ||

Iti puṭṭhā 'no' ti vadanti.|| ||

Tyāhaṃ evaṃ vadāmi:|| ||

'Api pana tumhe āyasmanto jānātha:|| ||

'Ayaṃ Maggo ayaṃ paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā?' ti.|| ||

Iti puṭṭhā 'no' ti vadanti.|| ||

Tyāhaṃ evaṃ vadāmi:|| ||

'Api pana tumhe āyasmanto yā tā devatā ekanta-sukhaṃ lokaṃ upapannā,||
tāsaṃ bhāsa-mānānaṃ saddaṃ suṇātha:|| ||

'Su-paṭipann'āttha mārisā,||
uju-paṭipann'āttha mārisā||
ekanta-sukhassa lokassa sacchi-kiriyāya.|| ||

Mayam pi hi mārisā evam pi paṭipannā ekanta-sukhaṃ lokaṃ upapannā' [193] ti?|| ||

Iti puṭṭhā 'no' ti vadanti.|| ||

Taṃ kiṃ maññasi Poṭṭhapāda?|| ||

"Na nu evaṃ sante tesaṃ samaṇa-brāhmaṇānaṃ appāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti?

65. ["Addhā kho bhante evaṃ sante tesaṃ samaṇa-brāhmaṇānaṃ appāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti.|| ||] — missing in PTS.

"Seyyathā pi Poṭṭhapāda puriso evaṃ vadeyya:|| ||

'Ahaṃ yā imasmiṃ jana-pade jana-pada-kalyāṇī,||
taṃ icchāmi,||
taṃ kāmemī' ti.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ambho purisaṃ yaṃ tvaṃ jana-pada-kalyāṇiṃ icchasi kāmesi,||
jānāsi taṃ jana-pada-kalyāṇiṃ Khatti vā,||
brāhmaṇī vā,||
Vessī vā,||
Suddī' vā ti?|| ||

Iti puṭṭho 'no' ti vadeyya.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

Ambho purisa yaṃ tvaṃ jana-pada-kalyāṇiṃ icchasi kāmesi,||
jānāsi taṃ jana-pada-kalyāṇiṃ evaṃ-nāmā evaṃ-gottā' ti vā,||
dīghā vā,||
rassā vā,||
majjhimā vā,||
kaḷī vā,||
sāmā vā,||
maṅgura-c-chavī vā' ti,||
'amukasmiṃ gāme vā,||
nigame vā,||
nagare vā' ti?|| ||

Iti puṭṭho 'no' ti vadeyya.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ambho purisa yaṃ tvaṃ na jānāsi na passasi,||
taṃ tvaṃ icchasi kāmesī?' ti?|| ||

Iti puṭṭho 'āmo' ti vadeyya.|| ||

Taṃ kiṃ maññasi Poṭṭhapāda?|| ||

Na nu evaṃ sante tassa purisassa appāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti?

"Addhā kho bhante, evaṃ sante tassa purisassa appāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti.|| ||

66. "Evam eva kho Poṭṭhapāda ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Ekanta-sukhī attā hoti arogo param maraṇā' ti,||
tyāhaṃ upasaṅkamitvā evaṃ vadāmi:|| ||

'Saccaṃ kira tumhe āyasmanto evaṃ-vādino evaṃ-diṭṭhino:|| ||

"Ekanta-sukhī attā hoti arogo param maraṇā" ti?|| ||

Te ca me evaṃ puṭṭhā 'āmo' ti paṭijānanti.|| ||

Tyāhaṃ evaṃ vadāmi:

'Api pana tumhe āyasmanto ekanta-sukhaṃ lokaṃ jānaṃ passaṃ viharathā" ti?|| ||

[194] Iti puṭṭhā 'no' ti vadanti.|| ||

Tyāhaṃ evaṃ vadāmi:|| ||

'Api pana tumhe āyasmanto ekaṃ vā,||
rattiṃ,||
ekaṃ vā divasaṃ,||
upaḍḍhaṃ vā rattiṃ,||
upaḍḍhaṃ vā divasaṃ,||
ekanta-sukhiṃ attāṇaṃ sañjānāthā' ti.|| ||

Iti puṭṭhā 'no' ti vadanti.|| ||

Tyāhaṃ evaṃ vadāmi:|| ||

'Api pana tumhe āyasmanto jānātha:|| ||

'Ayaṃ Maggo ayaṃ paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā' ti?|| ||

Iti puṭṭhā 'no' ti vadanti.|| ||

Tyāhaṃ evaṃ vadāmi:|| ||

'Api pana tumhe āyasmanto yā tā devatā ekanta-sukhaṃ lokaṃ upapannā,||
tāsaṃ bhāsa-mānānaṃ saddaṃ suṇātha:|| ||

Su-paṭipann'āttha mārisā,||
uju-paṭipann'āttha mārisā,||
ekanta-sukhassa lokassa sacchi-kiriyāya.|| ||

Mayam pi hi mārisā,||
evaṃ paṭipannā ekanta-sukhaṃ lokaṃ upapannā' ti.|| ||

Iti puṭṭhā 'no' ti vadanti.|| ||

Taṃ kiṃ maññasi Poṭṭhapāda?|| ||

Na nu evaṃ sante tesaṃ samaṇa-brāhmaṇānaṃ appāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti?

"Addhā kho bhante evaṃ sante tesaṃ samaṇa-brāhmaṇānaṃ appāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti.|| ||

67. Seyyathā pi Poṭṭhapāda puriso cātu-m-mahā-pathe nisseṇiṃ kareyya pāsādassa ārohaṇāya.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi.

Jānāsi taṃ pāsādaṃ puratthimāya vā disāya,||
pacchimāya vā disāya||
uttārāya vā disāya,||
dakkhiṇāya vā disāya,||
ucco vā,||
nīco vā,||
majjhimo vā' ti?|| ||

Iti puṭṭho 'no' ti vadeyya.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ambho purisa yan tvaṃ na jānāsi na passasi,||
tassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosī" ti?|| ||

Iti puṭṭho 'āmā' ti vadeyya.|| ||

Taṃ kiṃ maññasi Poṭṭhapāda?|| ||

'Na nu evaṃ sante tassa purisassa appāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti?

"Addhā kho bhante evaṃ sante tassa purisassa appāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti.|| ||

68. "Evam eva kho Poṭṭhapāda ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Ekanta-sukhī attā hoti arogo param maraṇā' ti,||
tyāhaṃ upasaṅkamitvā evaṃ vadāmi:|| ||

'Saccaṃ kira tumhe āyasmanto evaṃ-vādino evaṃ-diṭṭhino:|| ||

'Ekanta-sukhī attā hoti arogo param [195] maraṇā' ti?"|| ||

Te ce me evaṃ puṭṭhā 'āmā' ti paṭijānanti.|| ||

Tyāhaṃ evaṃ vadāmi:|| ||

'Api pana tumhe āyasmanto ekanta-sukhaṃ lokaṃ jānaṃ passaṃ viharathā" ti?|| ||

Iti puṭṭhā 'no' ti vadanti.|| ||

Tyāhaṃ evaṃ vadāmi:|| ||

'Api pana tumhe āyasmanto ekaṃ vā rattiṃ||
ekaṃ vā divasaṃ||
upaḍḍhaṃ vā rattiṃ||
upaḍḍhaṃ vā divasaṃ||
ekanta-sukhiṃ attāṇaṃ sañjānāthā' ti?|| ||

Iti puṭṭhā 'no' ti vadanti.|| ||

Tyāhaṃ evaṃ vadāmi:|| ||

'Api pana tumhe āyasmanto jānātha:|| ||

'Ayaṃ Maggo||
ayaṃ paṭipadā ekanta-sukhassa lokassa sacchi-kiriyāyā' ti.|| ||

Itipuṭṭhā 'no' ti vadanti.|| ||

Tyāhaṃ evaṃ vadāmi:|| ||

'Api pana tumhe āyasmanto yā tā devatā ekanta-sukhaṃ lokaṃ upapannā,||
tāsaṃ bhāsa-mānānaṃ saddaṃ suṇātha:|| ||

Su-paṭipann'āttha mārisā,||
uju-paṭipann'āttha mārisā,||
ekanta-sukhassa lokassa sacchi-kiriyāya.|| ||

Mayam pi hi mārisā,||
evaṃ paṭipannā ekanta-sukhaṃ lokaṃ upapannā' ti.|| ||

Iti puṭṭhā 'no' ti vadanti.|| ||

Taṃ kim maññasi Poṭṭhapāda?|| ||

Na nu evaṃ sante tesaṃ samaṇa-brāhmaṇānaṃ appāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti?

"Addhā kho bhante evaṃ sante tesaṃ samaṇa-brāhmaṇānaṃ appāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti.|| ||

69. "Tayo kho'me Poṭṭhapāda atta-paṭilābhā: oḷāriko atta-paṭilābho,||
mano-mayo atta-paṭilābho,||
arūpo atta-paṭilābho' ti.|| ||

Katamo ca poṭṭhāpāda oḷāriko atta-paṭilābho?|| ||

Rūpī cātum-mahā-bhūtiko kabalīṅkār'āhāra-bhakkho,||
ayaṃ oḷāriko atta-paṭilābho.|| ||

Katamo mano-mayo atta-paṭilābho?|| ||

Rūpī mano-mayo sabbaṅga-paccaṅgī ahīn'indriyo,||
ayaṃ mano-mayo atta-paṭilābho.|| ||

Katamo ca arūpo atta-paṭilābho?|| ||

Arūpī saññā-mayo,||
ayaṃ arūpo atta-paṭilābho.|| ||

70. Oḷārikassa kho ahaṃ Poṭṭhapāda atta-paṭilābhassa pahānāya Dhammaṃ desemi,||
yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe' [196] va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā ti.|| ||

Siyā kho pana te Poṭṭhapāda evam assa:|| ||

Saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati||
dukkho ca kho vihāro' ti.|| ||

Na kho pan'etaṃ Poṭṭhapāda evaṃ daṭṭhabbaṃ.|| ||

Saṅkilesikā c'eva dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati||
pāmujjañ c'eva bhavissati pīti ca||
passaddhi ca||
sati ca||
sampajaññañ ca,||
sukho ca vihāro.|| ||

71. Mano-mayassa pi kho ahaṃ Poṭṭhapāda atta-paṭilābhassa pahānāya Dhammaṃ desemi yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vīhari-s-sathā' ti.|| ||

Siyā kho pana te Poṭṭhapāda evam assa:|| ||

Saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati||
dukkho ca kho vihāro cā' ti.|| ||

Na kho pan'etaṃ Poṭṭhapāda evaṃ daṭṭhabbaṃ.|| ||

Saṅkilesikā c'eva dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati||
pāmujjañ c'eva bhavissati pīti ca||
passaddhi ca||
sati sampajaññañ ca||
sukho ca vihāro.|| ||

72. Arūpassa pi kho ahaṃ Poṭṭhapāda atta-paṭilābhassa pahānāya Dhammaṃ desemi yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhmamā [197] abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā ti.|| ||

Siyā kho pana te Poṭṭhapāda evam assa:|| ||

'Saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati,||
Dukkho ca kho vihāro' ti.|| ||

Na kho pan'etaṃ Poṭṭhapāda evaṃ daṭṭhabbaṃ.|| ||

Saṅkilesikā c'eva dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissati,||
pāmujjañc'eva bhavissati pīti ca,||
passaddhi ca,||
sati ca,||
sampajaññañ ca,||
sukho ca vihāro.|| ||

73. Pare ce Poṭṭhapāda amhe evaṃ puccheyyuṃ:|| ||

'Katamo pana so āvuso oḷāriko atta-paṭilābho yassa tumhe pahāṇāya dhammaṃ desetha yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā' ti?|| ||

Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ vyākaryoma:|| ||

"Ayaṃ vā so āvuso oḷāriko atta-paṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā" ti.|| ||

74. Pare ce Poṭṭhapāda amhe evaṃ puccheyyuṃ:|| ||

'Katamo pana so āvuso mano-mayo atta-paṭilābho,||
yassa tumhe pahānāya dhammaṃ desetha yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā' ti?|| ||

Tesaṃ mayaṃ puṭṭhā evaṃ vyākareyyāma:|| ||

"Ayaṃ vā so āvuso mano-mayo atta-paṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhmamā [198] abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā" ti.|| ||

75. Pare ce Poṭṭhapāda amhe evaṃ puccheyyuṃ:|| ||

'Katamo pana so āvuso arūpo atta-paṭilābho,||
yassa tumhe pahānāya dhammaṃ desetha yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā' ti?|| ||

Tesaṃ mayaṃ puṭṭhā evaṃ vyākareyyāma:|| ||

"Ayaṃ vā so āvuso arūpo atta-paṭilābho yassa mayaṃ pahānāya dhammaṃ desema,||
yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhmamā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā" ti.|| ||

Taṃ kim maññasi Poṭṭhapāda?|| ||

'Na nu evaṃ sante sappāṭihīra-kataṃ bhāsitaṃ sampajjatī' ti?.|| ||

"Addhā kho bhante evaṃ sante sappāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti.|| ||

76. Seyyathā pi Poṭṭhapāda puriso nisseṇiṃ kareyya pāsādassa ārohaṇāya,||
tass'eva pāsādassa heṭṭhā.|| ||

Tam enaṃ evaṃ vadeyyuṃ:|| ||

'Ambho purisa yassa tvaṃ pāsādassa ārohaṇāya nisseṇiṃ karosi,||
jānāsi taṃ pāsādaṃ puratthimāya vā disāya,||
dakkhiṇāya vā disāya,||
pacchimāya vā disāya,||
uttarāya vā disāya,||
ucco vā,||
nīco vā,||
majjhimo vā' ti?|| ||

So ce evaṃ vadeyya:|| ||

'Ayaṃ va so āvuso pāsādo,||
yassāhaṃ ārohaṇāya nisseṇiṃ karomi tass'eva pāsādassa heṭṭhā' ti.|| ||

Taṃ kiṃ maññasi Poṭṭhapāda?|| ||

Na nu evaṃ sante tassa purisassa sappāṭihīra-kataṃ bhāsitaṃ sampajjatī' ti?|| ||

"Addhā kho bhante evaṃ sante tassa purisassa sappāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti.|| ||

[199] 69. Evam eva kho Poṭṭhapāda pare ce amhe evaṃ puccheyyuṃ:|| ||

'Katamo pana so āvuso oḷāriko atta-paṭilābho?|| ||

Yassa tumhe pahāṇāya dhammaṃ desetha yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā' ti.|| ||

Tesaṃ mayaṃ evaṃ puṭṭhā evaṃ vyākaryoma:

Evam eva kho Poṭṭhapāda amhe evaṃ puccheyyuṃ:|| ||

'Katamo pana so āvuso mano-mayo atta-paṭilābho?|| ||

Yassa tumhe pahānāya dhammaṃ desetha yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā' ti.|| ||

Tesaṃ mayaṃ puṭṭhā evaṃ vyākareyyāma:

Evam eva kho Poṭṭhapāda amhe evaṃ puccheyyuṃ:|| ||

'Katamo pana so āvuso arūpo atta-paṭilābho?|| ||

Yassa tumhe pahānāya dhammaṃ desetha yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhammā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā' ti.|| ||

Tesaṃ mayaṃ puṭṭhā evaṃ vyākareyyāma:

"Ayaṃ vā so āvuso oḷāriko atta-paṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhmamā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā" ti.|| ||

"Ayaṃ vā so āvuso mano-mayo atta-paṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhmamā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā" ti.|| ||

"Ayaṃ vā so āvuso arūpo atta-paṭilābho yassa mayaṃ pahānāya dhammaṃ desema yathā paṭipannānaṃ vo saṅkilesikā dhammā pahiyi-s-santi,||
vodāniyā dhmamā abhivaḍḍhi-s-santi,||
paññā-pāripūriṃ vepullatañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihari-s-sathā" ti.|| ||

Taṃ kim maññasi Poṭṭhapāda?|| ||

Na nu evaṃ sante sappāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti?|| ||

"Addhā kho bhante evaṃ sante sappāṭihīra-kataṃ bhāsitaṃ sampajjatī" ti.|| ||

77. Evaṃ vutte Citto Hatthi-Sāri-putto Bhagavantaṃ etad avoca:|| ||

"Yasmiṃ bhante samaye oḷāriko atta-paṭilābho hoti,||
mogh'assa tasmiṃ samaye mano-mayo atta-paṭilābho hoti,||
mogho arūpo atta-paṭilābho hoti.|| ||

Oḷāriko āssa atta-paṭilābho tasmiṃ samaye sacco hoti.|| ||

Yasmiṃ bhante samaye mano-mayo atta-paṭilābho hoti,||
mogh'assa tasmiṃ samaye oḷāriko atta-paṭilābho hoti,||
mogho arūpo atta-paṭilābho hoti.|| ||

Mano-mayo assa atta-paṭilābho tasmiṃ samaye sacco hoti.|| ||

Arūpo assa atta-paṭilābho tasmiṃ samaye sacco hotī' ti.|| ||

Yasmiṃ bhante samaye arūpo atta-paṭilābho hoti,||
mogh'assa tasmiṃ samaye oḷāriko atta-paṭilābho hoti,||
mogho mano-mayo atta-paṭilābho hoti.|| ||

78. "Yasmiṃ Citta samaye oḷāriko atta-paṭilābho hoti,||
n'eva tasmiṃ samaye mano-mayo atta-paṭilābho' ti saṅkhaṃ [200] gacchati,||
na 'arūpo atta-paṭilābho ti saṅkhaṃ gacchati.|| ||

Oḷāriko atta-paṭilābho tv'eva tasmiṃ samaye saṅkhaṃ gacchati.|| ||

Yasmiṃ Citta samaye mano-mayo atta-paṭilābho hoti,||
n'eva tasmiṃ samaye oḷāriko atta-paṭilābho' ti saṅkhaṃ gacchati,||
na arūpo atta-paṭilābho ti saṅkhaṃ gacchati.|| ||

Mano-mayo atta-paṭilābho tv'eva tasmiṃ samaye saṅkhaṃ gacchati.|| ||

Yasmiṃ Citta samaye arūpo atta-paṭilābho hoti,||
n'eva tasmiṃ samaye oḷāriko atta-paṭilābho' ti saṅkhaṃ gacchati,||
na mano-mayo atta-paṭilābho ti saṅkhaṃ gacchati.|| ||

Arūpo atta-paṭilābho tv'eva tasmiṃ samaye saṅkhaṃ gacchati.|| ||

Sace taṃ Citta evaṃ puccheyyuṃ:|| ||

Ahosi tvaṃ atītam addhānaṃ,||
na tvaṃ n-ā-hosi?|| ||

Bhavissasi tvaṃ anāgatam addhānaṃ,||
na tvaṃ na bhavissasi?|| ||

Atthi tvaṃ etarahi,||
na tvaṃ n'atthī ti?|| ||

Evaṃ puṭṭho tvaṃ Citta kin ti vyākareyyāsī" ti?

"Sace maṃ bhante evaṃ puccheyyuṃ:|| ||

Ahosi tvaṃ atītam addhānaṃ na tvaṃ na ahosi?|| ||

Bhavissasi tvaṃ anāgatam addhānaṃ,||
na tvaṃ na bhavissasi?|| ||

Atthi tvaṃ etarahi,||
na tvaṃ n'atthī' ti?|| ||

Evaṃ puṭṭho ahaṃ bhante evaṃ vyākareyyaṃ:|| ||

Ahos'āhaṃ atītam addhānaṃ,||
n-ā-haṃ na ahosiṃ.|| ||

Bhavissām'ahaṃ anāgatam addhānaṃ,||
n-ā-haṃ na bhavissāmi.|| ||

Atthāhaṃ etarahi,||
n-ā-haṃ n'atthī' ti.|| ||

Evaṃ puṭṭho ahaṃ bhante evaṃ vyākareyyan" ti.|| ||

79. Sace pana taṃ Citta evaṃ puccheyyuṃ:|| ||

Yo te ahosi atīto atta-paṭilābho,||
sveva te atta-paṭilābho sacco,||
mogho anāgato,||
mogho pacc'uppanno?|| ||

Yo va te bhavissati anāgato atta-paṭilābho,||
sveva te atta-paṭilābho sacco,||
mogho anāgato,||
mogho pacc'uppanno?|| ||

Yo vā te etarahi pacc'uppanno atta-paṭilābho,||
sveva te atta-paṭilābho sacco,||
mogho atīto,||
mogho anāgato' ti?|| ||

Evaṃ puṭṭho tvaṃ Citta kin ti vyākareyyāsī" ti?

Sace pana maṃ bhante evaṃ puccheyyuṃ:|| ||

Yo te [201] ahosi atīto atta-paṭilābho,||
sveva te atta-paṭilābho sacco,||
mogho anāgato,||
mogho pacc'uppanno?|| ||

Yo vā te bhavissati anāgato atta-paṭilābho,||
sveva te atta-paṭilābho sacco,||
mogho atīto,||
mogho pacc'uppanno?|| ||

Yo vā te etarahi pacc'uppanno atta-paṭilābho,||
sveva te atta-paṭilābho sacco,||
mogho atīto,||
mogho anāgato" ti?|| ||

Evaṃ puṭṭho ahaṃ bhante evaṃ vyākareyyaṃ:|| ||

Yo me ahosi atīto atta-paṭilābho,||
sveva me atta-paṭilābho tasmiṃ samaye sacco ahosi,||
mogho anāgato,||
mogho pacc'uppanno.|| ||

Yo me bhavissati anāgato atta-paṭilābho,||
sveva me atta-paṭilābho tasmiṃ samaye sacco bhavissati,||
mogho pacc'uppanno.|| ||

Yo me etarahi pacc'uppanno atta-paṭilābho,||
sveva me atta-paṭilābho sacco,||
mogho atīto,||
mogho anāgato' ti.|| ||

Evaṃ puṭṭho ahaṃ bhante evaṃ vyākareyyan ti.|| ||

80. "Evam eva kho Citta yasmiṃ samaye oḷāriko atta-paṭilābho hoti,||
n'eva tasmiṃ samaye mano-mayo atta-paṭilābho' ti saṅkhaṃ gacchati.|| ||

Na arūpo atta-paṭilābho' ti saṅkhaṃ gacchati.|| ||

Oḷāriko atta-paṭilābho tv'eva tasmiṃ samaye saṅkhaṃ gacchati.|| ||

Yasmiṃ Citta samaye mano-mayo atta-paṭilābho hoti,||
n'eva tasmiṃ samaye oḷāriko atta-paṭilābho' ti saṅkhaṃ gacchati.|| ||

Na arūpo atta-paṭilābho' ti saṅkhaṃ gacchati.|| ||

Mano-mayo atta-paṭilābho tv'eva tasmiṃ samaye saṅkhaṃ gacchati.|| ||

Yasmiṃ Citta samaye arūpo atta-paṭilābho hoti,||
n'eva tasmiṃ samaye oḷāriko atta-paṭilābho' ti saṅkhaṃ gacchati.|| ||

Na mano-mayo atta-paṭilābho' ti saṅkhaṃ gacchati.|| ||

Arūpo atta-paṭilābho tv'eva tasmiṃ samaye saṅkhaṃ gacchati.|| ||

81. Seyyathā pi Citta gavā khīraṃ,||
khīramhā dadhi,||
dadhimhā navanītaṃ,||
navanītamhā sappi,||
sappimhā sappi-maṇḍo,||
yasmiṃ samaye khīraṃ hoti,||
n'eva tasmiṃ samaye dadhīti saṅkhaṃ gacchati.|| ||

Na navanītan ti saṅkhaṃ gacchati.|| ||

Na sappī ti saṅkhaṃ gacchati.|| ||

Na sappi-maṇḍo ti saṅkhaṃ gacchati.|| ||

Khīraṃ tv'eva tasmiṃ samaye saṅkhaṃ gacchati.|| ||

Yasmiṃ samaye dadhi hoti,||
n'eva tasmiṃ samaye navanītanti saṅkhaṃ gacchati.|| ||

Na sappīti saṅkhaṃ gacchati.|| ||

Na sappi-maṇḍoti saṅkhaṃ gacchati.|| ||

Yasmiṃ samaye navanītaṃ hoti,||
n'eva tasmiṃ samaye sappinti saṅkhaṃ gacchati.|| ||

Na sappi-maṇḍoti saṅkhaṃ gacchati.|| ||

Na khīranti saṅkhaṃ gacchati.|| ||

Yasmiṃ samaye sappi hoti,||
n'eva tasmiṃ samaye sappi-maṇḍoti saṅkhaṃ gacchati.|| ||

Na khīranti saṅkhaṃ gacchati.|| ||

Na dadhīti saṅkhaṃ gacchati.|| ||

Yasmiṃ samaye sappi-maṇḍo hoti,||
n'eva tasmiṃ samaye khīranti saṅkhaṃ gacchati.|| ||

Na dadhīti saṅkhaṃ gacchati.|| ||

Na navanītanti saṅkhaṃ gacchati.|| ||

'Sappi-maṇḍo tv'eva tasmiṃ samaye saṅkhaṃ gacchati.|| ||

[202] 74. Evam eva kho Citta yasmiṃ samaye oḷāriko atta-paṭilābho hoti,||
n'eva tasmiṃ samaye mano-mayo atta-paṭilābho' ti saṅkhaṃ gacchati.|| ||

Na arūpo atta-paṭilābho' ti saṅkhaṃ gacchati.|| ||

'Oḷāriko atta-paṭilābho tv'eva tasmiṃ samaye saṅkhaṃ gacchati.|| ||

Yasmiṃ Citta samaye mano-mayo atta-paṭilābho hoti,||
n'eva tasmiṃ samaye arūpo atta-paṭilābho' ti saṅkhaṃ gacchati.|| ||

Na oḷāriko atta-paṭilābho' ti saṅkhaṃ gacchati.|| ||

'Mano-mayo atta-paṭilābho tv'eva tasmiṃ samaye saṅkhaṃ gacchati.|| ||

Yasmiṃ Citta samaye arūpo atta-paṭilābho hoti,||
n'eva tasmiṃ samaye oḷāriko atta-paṭilābho' ti saṅkhaṃ gacchati.|| ||

Na mano-mayo atta-paṭilābho' ti saṅkhaṃ gacchati.|| ||

'Arūpo atta-paṭilābho'tv'eva tasmiṃ samaye saṅkhaṃ gacchati.|| ||

Imā kho Citta loka-samaññā loka-niruttiyo loka-vohārā loka-paññattiyo yāhi Tathāgato voharati aparāma-santi.|| ||

82. Evaṃ vutte Poṭṭhapādo paribbājako Bhagavantaṃ etad avoca:|| ||

"Abhi-k-kantaṃ bhante.|| ||

Abhi-k-kantaṃ bhante.|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya:||
'Cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam eva bhante Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

83. Citto pana Hatthi-Sāri-putto Bhagavantaṃ etad avoca:|| ||

Abhi-k-kantaṃ bhante,||
abhikkantaṃ bhante.|| ||

Seyyathā pi bhante nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya||
'Cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam eva bhante Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhante Bhagavantaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṃ bhante Bhagavato santike pabbajjaṃ,||
labheyyaṃ upasampadan" ti.|| ||

84. Alattha kho Citto Hatthi-Sāri-putto Bhagavato santike pabbajjaṃ,||
alattha upasampadaṃ.|| ||

Acir'ūpasampanno kho pan'āyasmā Citto Hatthi-Sāri-putto eko vūpakaṭṭho appamatto ātāpī pahitto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ [203] pabbajanti tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattayā' ti abbhaññāsi.|| ||

Aññataro ca kho pan'āyasmā Citto Hatthi-Sāri-putto arahataṃ ahosī ti.|| ||

Poṭṭhapāda Suttaṃ Niṭṭhitaṃ Navamaṃ


Contact:
E-mail
Copyright Statement