Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 18

Jana-Vasabha Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[200]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā nātike viharati giñjakāvasathe.|| ||

Tena kho pana samayena Bhagavā parito parito jana-padesu parivārake abbhatīte||
Kālakate upapattīsu vyākaroti,||
Kāsi Kosalesu Vajjimallesu Ceti Vaṃsesu Kuru Pañcālesu Maccha Sūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||

Paropaññāsaṃ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||

Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā kāla-katā,||
tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā ti.|| ||

[201] 2. Assosuṃ kho nātikiyā paricārakā:|| ||

Bhagavā kira parito parito jana-padesu paricārake abbhatīte kāla-kate upapattīsu vyākaroti,||
Kāsi Kosalesu Vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||

Paropaññāsaṃ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||

Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā tā,||
tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||

Tena ca nātikiyā paricārakā atta-manā ahesuṃ pamuditā pītisomanassajātā Bhagavato pañha-veyyākaraṇaṃ4 sutvā.|| ||

3. Assosi kho āyasmā Ānando:|| ||

Bhagavā kira Bhagavā kira parito parito jana-padesu paricārake abbhatīte kāla-kate upapattīsu vyākaroti,||
Kāsi Kosalesu Vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||

Paropaññāsaṃ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||

Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||

Tena ca nātikiyā paricārakā

Attamanā ahesuṃ pamuditā pītisomanassajātā Bhagavato pañha-veyyākaraṇaṃ sutvā ti.|| ||

4. Atha kho āyasmato Ānandassa etad ahosi: [202] ime kho panāpi1 ahesuṃ Māgadhakā paricārakā bahū c'eva rattaññū ca abbhatītā kāla-katā.|| ||

Suññā maññe aṅgamagadhā aṅgaMāgadhakehi2 paricārakehi abbhatītehi kāla-katehi.|| ||

Te kho panāpi ahesuṃ Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūra-kārino te abbhatītā kāla-katā Bhagavato avyākatā.|| ||

Tesampassa sādhu veyyākaraṇaṃ.|| ||

Bahujano pasīdeyya tato gaccheyya sugatiṃ.|| ||

Ayaṃ kho panāpi ahosi rājā Māgadho seniyo Bimbisāro dhammiko Dhamma-rājā hito brāhmaṇa-gahapatikānaṃ negamānañc'eva jāna-padānañca.|| ||

Api-s-sudaṃ manussā kittaya-mānarūpā viharanti ' evaṃ no so dhammiko Dhamma-rājā sukhāpetvā kāla-kato,||
evaṃ mayaṃ tassa dhammikassa Dhamma-rañño vijite phāsu4 viharimhā' ti.|| ||

So kho panāpi ahosi Buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūra-kārī.|| ||

Api-s-sudaṃ manussā evam āhaṃsu,||
yāva maraṇakālāpi rājā Māgadho seniyo Bimbisāro Bhagavantaṃ kittayamānarūpo kāla-kato' ti.|| ||

So abbhatīto kāla-kato Bhagavatā avyākato.|| ||

Tassa passa sādhu veyyākaraṇaṃ.|| ||

Bahujano pasīdeyya,||
tato gaccheyya sugatiṃ.|| ||

Bhagavato kho pana sambodhi Magadhesu.|| ||

Yattha kho Bhagavato sambodhi Magadhesu kathaṃ tattha Bhagavā Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya?|| ||

Bhagavā c'eva kho pana Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya dīnamanā tenassu Māgadhakā paricārakā.|| ||

[203] Yena kho panassu dīnamanā Māgadhakā paricārakā kathaṃ te Bhagavā na vyākareyyāti.|| ||

5. Idam āyasmā Ānando Māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsa-samayaṃ paccu-ṭṭhāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantā etad avoca.|| ||

Sutam me taṃ bhante:|| ||

Bhagavā kira parito parito jana-padesu paricārake abbhatīte kāla-kate upapattīsu vyākaroti, kāsi Kosalesu Vajjimallesu cetivaṃsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||

Paropaññāsaṃ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā Sakad-āgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti.|| ||

Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā kāla-katā,||
tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||

Tena ca nātikiyā paricārakā atta-manā ahesuṃ pamuditā pītisomanassajātā Bhagavato pañha-veyyākaraṇaṃ sutvā' ti.|| ||

6. Ime kho panā pi bhante ahesuṃ Māgadhakā paricārakā bahū c'eva rattaññū ca abbhatītā kāla-katā suññāmaññe aṅgamagadhā aṅgaMāgadhakehi paricārakehi abbhatītehi kāla-katehi.|| ||

Te kho panāpi bhante ahesuṃ Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūra-kārino.|| ||

Te abbhatītā kāla-katā Bhagavatā avyākatā.|| ||

Tesampassa sādhu veyyākaraṇaṃ bahu-jano pasīdeyya tato gaccheyya sugatiṃ ayaṃ kho panāpi bhante ahosi rājā Māgadho seniyo Bimbisāro dhammiko Dhamma-rājā hito buhmaṇagahapatikānaṃ [204] negamānañc'eva jāna-padānañca.|| ||

Api-s-sudaṃ manussā kittaya-mānarūpā viharanti ' evaṃ no so dhammiko Dhamma-rājā sukhāpetvā kāla-kato.|| ||

Evaṃ mayaṃ tassa dhammikassa Dhamma-rañño vijite phāsu viharimhā ' ti.|| ||

So kho panāpi bhante ahosi Buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūra-kārī.|| ||

Api-s-sudaṃ manussā evam āhaṃsu ' yāva maraṇakālāpi rājā Māgadho seniyo Bimbisāro Bhagavantaṃ kittayamānarūpo kāla-kato ' ti.|| ||

So abbhatīto kāla-kato Bhagavatā avyākato,||
tassa passa sādhu veyyākaraṇaṃ bahu-jano pasīdeyya tato gaccheyya sugatiṃ,||
Bhagavato kho pana bhante sambodhi Magadhesu.|| ||

Yattha kho pana bhante Bhagavato sambodhi Magadhesu kathaṃ tattha Bhagavā Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya.|| ||

Bhagavā ce kho pana bhante Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya,||
dīnamanā1 tenassu Māgadhakā paricārakā.|| ||

Yena kho panassu bhante dīnamanā Māgadhakā paricārakā,||
kathaṃ te Bhagavā na vyākareyyā ' ti.|| ||

Idam āyasmā Ānando Māgadhake paricārake ārabbha Bhagavato sammukhā parikathaṃ katvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

7. Atha kho Bhagavā acira-pakkante āyasmanto Ānande pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya nātikaṃ piṇḍāya pāvisi.|| ||

Nātike piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā Māgadhake paricārake ārabbha atthikatvā manasi-katvā sabbaṃ cetaso samannā-haritvā paññatte āsane nisīdi.|| ||

"Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ yaṃ gatikā te bhavanto yaṃ abhisamparāyā " ti.|| ||

Addasā kho Bhagavā Māgadhake paricārake yaṃ gatikā te [205] bhavanto yaṃ-abhisamparāyā.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito Giñjakāvasathā ni-k-khamitvā vihāra-pacchāyāyaṃ paññatte āsane nisīdi.|| ||

8. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca.|| ||

"Upasanta-padisso bhante Bhagavā,||
bhātiriva Bhagavato mukha-vaṇṇo vi-p-pasannattā indriyānaṃ.|| ||

Santena nūnajja bhante Bhagavā vihārena vihāsī " ti.|| ||

9. "Yad eva kho me tvaṃ Ānanda Māgadhake paricārake ārabbha sammukhā parikathaṃ katvā uṭṭhāy āsanā pakkanto,||
tadevāhaṃ nātike piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto pāde pakkhāletvā giñjakāvasathaṃ pavisitvā Māgadhake paricārake ārabbha atthikatvā manasi katvā sabbaṃ cetaso samannā-haritvā paññatte āsane nisīdiṃ|| ||

"Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ,||
yaṃ-gatikā te bhavanto yaṃ-abhisamparāyā" ti.|| ||

Addasaṃ kho ahaṃ Ānanda Māgadhake paricārake yaṃ-gatikā te bhavanto yaṃ-abhisamparāyā.|| ||

Atha kho Ānanda antara-hito yakkho saddamanussāvesi:|| ||

"Janavasabho ahaṃ Bhagavā,||
Janavasabho ahaṃ Sugatā" ti.|| ||

"Abhijānāsi no tvaṃ Ānanda ito pubbe eva-rūpaṃ nāma-dheyyaṃ sutvā yad idaṃ Janavasabho" ti?|| ||

"Na kho ahaṃ bhante abhijānāmi ito pubbe eva-rūpaṃ nāmadheyyaṃ sutaṃ yad idaṃ Janavasabho" ti.|| ||

Api hi me bhante lo-māni naṭṭhāni "Janavasabho" ti nāma-dheyyaṃ sutvā.|| ||

Tassa mayhaṃ bhante etad ahosi:|| ||

"Na hi [206] nūna so orako yakkho bhavissati yassidaṃ eva-rūpaṃ nāmadheyyaṃ supaññattaṃ yad idaṃ Janavasabho' ti.|| ||

10. "Anantarā kho Ānanda saddā pātu-bhāvā uḷāravaṇṇo me yakkho sammukhe pātu-r-ahosi.|| ||

dutiyam pi saddamanussāvesi: bimbisāro ahaṃ Bhagavā bimbisāro ahaṃ sugatā ' ti.|| ||

Idaṃ sattamaṃ kho ahaṃ bhante vessavaṇassa mahārājassa saha-vyataṃ upapajjāmi.|| ||

So tato cuto manussarājā bhavituṃ pahomi.

Ito satta tato satta saṃsārāni catuddasa||
Nivāsam abhijānāmi yattha me vusitaṃ pure.|| ||

"Dīgha-rattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmi.|| ||

Āsā ca pana me santiṭṭhti Sakad-āgāmitāyā" ti.|| ||

"Acchariyam idaṃ āyasmato Janavasabhassa yakkhassa,||
abbhutamidaṃ āyasmato Janavasabhassa yakkhassa:|| ||

'Dīgha-rattaṃ kho ahaṃ bhante avinipāto avinipātaṃ sañjānāmī' ti ca vadesi,||
'Āsā ca pana me santiṭṭhati Sakad-āgāmitāyā' ti ca vadesi.|| ||

Kuto nidānaṃ pan'āyasmā Janavasabho yakkho eva-rūpaṃ uḷāraṃ visesādhigamaṃ sañjānātī" ti?|| ||

11. "Na aññattha Bhagavā tava sāsanā,||
na aññattha Sugata tava sāsanā.|| ||

Yadagge ahaṃ bhante Bhagavati ekantikato abhi-p-pasanno,||
tadagge ahaṃ bhante [207] dīgha-rattaṃ avinipāto avinipātaṃ sañjānāmi.|| ||

Āsā ca pana me santiṭṭhati Sakad-āgāmitāya.|| ||

Idh'āhaṃ bhante vessavaṇena mahārājena pesito Virū'hakassa mahārājassa santike kenacidevakaraṇīyena.|| ||

Addasaṃ Bhagavantaṃ antarāmagge giñjakāvasathaṃ pavisitvā Māgadhake paricārake ārabbha atthikatvā manasi katvā sabbaṃ cetaso samannā-haritvā nisinnaṃ|| ||

'Gatiṃ tesaṃ jānissāmi abhisamparāyaṃ yaṃ-gatikā te bhavanto yaṃabhisamparāyā ti.|| ||

Anacchariyaṃ kho pan'etaṃ bhante yaṃ vessavaṇassa mahārājassa tassaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ 'yaṃ-gatikā te bhavanto yaṃ-abhisamparāyā' ti.|| ||

Tassa mayhaṃ bhante etad ahosi:|| ||

'Bhagavantañ ca dakkhāmi.|| ||

Idañ ca Bhagavato ārocessāmī' ti.|| ||

Ime kho me bhante dve paccayā Bhagavantaṃ dassanāya upasaṅkamituṃ.|| ||

 

§

 

12. Purimāni bhante divasāni purimatarāni tadah'uposathe paṇṇarase vassupanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā Tāvatiṃsā sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,||
mahatī ca dibbaparisā samantato sanni-sinnā honti sanni-patitā.|| ||

Cattāro ca Mahārājāno cātuddisā nisinnā honti.|| ||

Puratthimāya disāya Dhataraṭṭho Mahārājā pacchimābhimukho nisinno hoti deve purakkhatvā.|| ||

Dakkhiṇāya disāya Virū'hako Mahārājā uttarābhimukho nisinno hoti deve purakkhatvā.|| ||

Pacchimāya disāya Virūpakkho Mahārājā puratthābhimukho nisinno hoti deve purakkhatvā.|| ||

Uttarāya disāya vessavaṇo Mahārājā dakkhiṇābhimukho nisinno hoti deve [208] purakkhatvā.|| ||

Yadā bhante kevalakappā ca devā Tāvatiṃsā sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,mahatī ca dibbaparisā samantato sanni-sinnā honti sanni-patitā,||
cattāro ca Mahārājāno catu-d-disā nisinnā honti idaṃ tesaṃ hoti āsanasmiṃ.|| ||

Atha pacchā amhākaṃ āsanaṃ hoti.|| ||

Ye te bhante devā Bhagavati Brahma-cariyaṃ caritvā adhunūpapannā Tāvatiṃsakāyaṃ,||
te aññe deve atirocanti vaṇṇena c'eva yasasā ca.|| ||

Tenassudaṃ bhante devā Tāvatiṃsā atta-manā honti pamuditā pītisomanassajātā.|| ||

"Dibbā vata bho kāyā paripūranti hāyanti Asurā kāyā " ti.|| ||

13. Atha kho bhante Sakko devānaṃ Indo devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi:|| ||

Modanti vata bho devā Tāvatiṃsā sahindakā||
Tathāgataṃ namassantā Dhammassa ca sudhammataṃ.||
Nave deve ca passantā vaṇṇa-vante yasassine||
Sugatasmiṃ Brahma-cariyaṃ caritvāna idhāgate.||
Te aññe atirocanti vaṇṇena yasasāyunā||
Sāvakā bhūripaññassa visesūpagatā idha.||
Idaṃ disvāna nandanti Tāvatiṃsā sahindakā||
Tathāgataṃ namassantā Dhammassa ca sudhammatan ti.|| ||

[209] Tena sudaṃ bhante devā Tāvatiṃsā bhiyyoso-mattāya atta-manā honti pamuditā pītisomanassajātā.|| ||

'Dibbā vata bho kāyā paripūranti hāyanti Asurā kāyā ' ti.|| ||

14. Atha kho bhante yen'atthena devā Tāvatiṃsā sudhammāyaṃ sabhāyaṃ sanni-sinnā honti sanni-patitā,||
taṃ atthaṃ cintayitvā taṃ atthaṃ mantayitvā vuttavacanāpi taṃ3 Cattāro Mahārājāno tasmiṃ atthe honti,||
paccanu-siṭṭha-vacanā pi taṃ Cattāro Mahārājāno tasmiṃ atthe honti,||
sakesu āsanesu ṭhitā avipakkantā.|| ||

"Te vutta-vākyā rājāno paṭiggayhānu-sāsaniṃ||
Vi-p-pasanna-manā santā aṭṭhaṃsu samhi āsane" ti.|| ||

15. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi,||
obhāso pātu-r-ahosi,||
ati-k-kammeva devānaṃ devānubhāvaṃ.|| ||

Atha kho bhante Sakko devānaṃ Indo deve Tāvatiṃse āmantesi.|| ||

Yathā kho mārisā nimitattāni dissanti uḷāro āloko sañjāyati.|| ||

Obhaso pātu-bhavati,||
Brahmā pātu-bhavissati,||
brahmuno h'etaṃ pubba-nimittaṃ pātu-bhāvāya yad idaṃ āloko sañjāyati obhāso pātu-bhavatī ti.|| ||

"Yathā nimittā dissanti Brahmā pātu bhavissati,||
Brahmuno h'etaṃ nimittaṃ obhāso vipulo mahā" ti.|| ||

16. Atha kho bhante devā Tāvatiṃsā yathāsakesu āsanesu nisīdiṃsu.|| ||

'Obhāsame taṃ ñassāma yaṃ vipāko bhavissati sacchi-katvā 'va naṃ gamissāmā ti.|| ||

Cattaro pi Mahārājāno yathāsakesu āsananesu nisīdiṃsu|| ||

"Obhāsame taṃ ñassāma yaṃ vipāko bhavissati,||
sacchi- [210] katvā va naṃ gamissāmā" ti.|| ||

Idaṃ sutvā devā Tāvatiṃsā ek'agga samāpajjiṃsu:|| ||

"Obhāsame taṃ ñassāma,||
yaṃ vipāko bhavissati,||
sacchi-katvā va naṃ gamissāmā" ti.|| ||

17. Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati oḷārikaṃ atta-bhāvaṃ abhinimminitvā pātu-bhavati.|| ||

Yo kho pana bhante brahmuno pakativaṇṇo,||
anabhisambhavanīyo so devānaṃ Tāvatiṃsānaṃ cakkhupathasmiṃ.|| ||

Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati so aññe deve atirocati vaṇṇena c'eva yasasā ca.|| ||

Seyyathā pi bhante sovaṇṇo viggaho mānusaṃ viggahaṃ atirocati,||
evam eva kho bhante yadā Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati,||
so aññe deve atirocati vaṇṇena c'eva yasasā ca.|| ||

Yadā bhante Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ pātu-bhavati,||
na tassaṃ parisāyaṃ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.|| ||

Sabbe va tuṇhī-bhūtā pañjalikā pallaṅkena nisīdanti ' yassadā'ni dev'assa icchi'ssati Brahmā Sanaṃkumāro tassa dev'assa pallaṅkena nisīdissatī' ti.|| ||

Yassa kho pana bhante dev'assa Brahmā Sanaṃkumāro pallaṅkena nisīdati,||
uḷāraṃ so labhati devo veda-paṭilābhaṃ,||
uḷāraṃ so labhati devo somanassa-paṭilābhaṃ,||
seyyathā pi bhante rājā khattiyo muddhā-vasitto adhunābhisitto rajjena,||
uḷāraṃ so labhati veda-paṭilābhaṃ,||
uḷāraṃ so labhati somanassa-paṭilābhaṃ,||
evam eva kho bhante yassa dev'assa Brahmā Sanaṃkumāro pallaṅke nisīdati uḷāraṃ so labhati devo veda-paṭilābhaṃ,||
uḷāraṃ so labhati devo somanassa-paṭilābhaṃ.|| ||

[211] 18. Atha bhante Brahmā Sanaṃkumāro oḷārikaṃ atta-bhāvaṃ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṃ Tāvatiṃsānaṃ pātu-r-ahosi.|| ||

So vehāsaṃ abbhuggantvā ākāse anta'ikkhe pallaṅkena nisīdi.|| ||

Seyyathā pi bhante balavā puriso supacc'atthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya,||
evam eva kho bhante Brahmā Sanaṃkumāro vehāsaṃ abbhuggantvā ākāse anta'ikkhe pallaṅkena nisīditvā devānaṃ Tāvatiṃsānaṃ sampasādaṃ viditvā imāhi gāthāhi anumodi:|| ||

"Modanti vata bho devā Tāvatiṃsā sahindakā||
Tathāgataṃ namassantā Dhammassa ca sudhammataṃ.||
Nave deve ca passantā vaṇṇa-vante yasassine||
Sugatasmiṃ buhmacariyaṃ caritvāna idhāgate.||
Te aññe atirocanti vaṇṇena yasasāyunā||
Sāvakā bhūripaññassa visesūpagatā idha.||
Idaṃ disvāna nandanti Tāvatiṃsā sahindakā||
Tathāgataṃ namassantā Dhammassa ca sudhammatan ti.|| ||

19. Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsittha.|| ||

Idam atthaṃ bhante Brahmuno Sanaṃkumārassa bhāsato aṭṭh'aṅga-samannāgato saro hoti:|| ||

vissaṭṭho ca||
viññeyyo ca||
mañju ca||
savanīyo ca||
bindu ca||
avisārī ca||
gambhīro ca||
ninnādī ca.|| ||

Yathā parisaṃ kho pana bhante Brahmā Sanaṃkumāro sarena viññāpeti.|| ||

Na c'assa bahiddhā parisāya ghoso niccharati.|| ||

Yassa kho pana bhante evaṃ aṭṭh'aṅga-samannāgato saro hoti,||
so vuccati 'Brahmasaro' ti.|| ||

20. Atha kho bhante Brahmā Sanaṃkumāro tettiṃsa atta-bhāve abhinimminitvā devānaṃ Tāvatiṃsānaṃ [212] paccekapallaṅkesu pacceka-pallaṅ-kena nisīditvā deve Tāvatiṃse āmantesi:|| ||

"Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāvañ ca so Bhagavā bahu-jana-hitāya paṭipanno bahu-jana-sukhāya lokānukmpāya atthāya hitāya sukhāya deva-manussānaṃ.|| ||

Ye hi keci bho Buddhaṃ saraṇaṃ gatā||
Dhammaṃ saraṇaṃ gatā||
Saṅghaṃ saraṇa gatā||
sīlesu paripūra-kārino,||
te kāyassa bhedā param maraṇā app'ekacce Paranimmita-Vasavattīnaṃ devānaṃ saha-vyataṃ upapajjanti.|| ||

App'ekacce Nimmānaratīnaṃ devānaṃ saha-vyataṃ upapajjanti,||
app'ekacce Tusitānaṃ devānaṃ saha-vyataṃ upapajjanti,||
app'ekacce Yāmānaṃ devānaṃ saha-vyataṃ upapajjanti,||
app'ekacce Tāvatiṃsānaṃ devānaṃ saha-vyataṃ upapajjanti,||
app'ekacce Cātu-m-mahā-rājikānaṃ devānaṃ saha-vyataṃ upapajjanti.|| ||

Ye sabbanihīnaṃ kāyaṃ paripūrenti te gandhabba-kāyaṃ paripūrentī ti.|| ||

21. Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsittha.|| ||

Idam atthaṃ bhante brahmuno sanaṃkumārassa bhāsato ghoso yeva.|| ||

Devā maññanti yvāyaṃ mama pallaṅke,||
svāyaṃ eko'va bhāsatī ti.||| ||

"Ekasmiṃ bhāsa-mānasmiṃ sabbe bhāsanti nimmitā||
Ekasmiṃ tuṇhimāsīne sabbe tuṇhī bhavanti te.||
Tadā su devā maññanti Tāvatiṃsā sahindakā||
yvāyaṃ mama pallaṅka so 'yaṃ eko'va bhāsatī'" ti.|| ||

22. Atha kho bhante Brahmā Sanaṃkumāro ekattena attāṇaṃ upasaṃhāsi.|| ||

Ekattena attāṇaṃ upasaṃharitvā [213] Sakkassa devānam indassa pallaṅke pallaṅkena nisīditvā deve Tāvatiṃse āmantesi:

'Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāva supaññattā v'ime tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro iddhi-pādā paññattā iddhi-pahutāya iddhi-visavitāya iddhi-vikubbanatāya.|| ||

Katame cattāro?|| ||

Idha bho bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
citta-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti,||
vīmaṃsā-samādhi-padhāna-saṅkhāra-samannāgataṃ iddhi-pādaṃ bhāveti.|| ||

Ime kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro iddhi-pādā paññattā iddhi-pahutāya iddhi-visavitāya iddhi-vikubbanatāya.|| ||

Ye hi keci bho atītam addhānaṃ samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhosuṃ,||
sabbe te imesaṃ yeva catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā.|| ||

Ye pi hi keci bho anāgatam addhānaṃ samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhossanti,||
sabbe te imesaṃ yeva catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā.|| ||

Ye pi hi keci bho etarahi samaṇā vā brāhmaṇā vā aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhonti,||
sabbe te imesaṃ yeva catunnaṃ iddhi-pādānaṃ bhāvitattā bahulī-katattā.|| ||

Passanti no bhonto devā Tāvatiṃsā mama pi maṃ eva-rūpaṃ iddhānubhāvana' ti?|| ||

'Evaṃ Brahme' ti.|| ||

'Aham pi kho bho imesaṃ yeva catunnaṃ iddhi- [214] pādānaṃ bhāvitattā bahulī-katattā evaṃ mahiddhiko evaṃ mah-ā-nubhāvo' ti.|| ||

23. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha.|| ||

Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsitvā deve Tāvatiṃse āmantesi.|| ||

Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāvañ c'idaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tayo okās'ādhigamā anu-Buddhā sukhassa adhigamāya.|| ||

Katame tayo?|| ||

Idha bho ekacco saṃsaṭṭho viharati kāmehi,||
saṃsaṭṭho akusalehi dhammehi.|| ||

So aparena samayena ariya-dhammaṃ suṇāti,||
yoniso mana-sikaroti,||
Dhamm-ā-nu-Dhammaṃ paṭipajjati.|| ||

So ariya-dhamma-savanaṃ āgamma yoniso mana-sikāraṃ Dhamm-ā-nu-Dhamma-paṭipattiṃ asaṃsaṭṭho viharati kāmehi,||
asaṃsaṭṭho akusalehi dhammehi.|| ||

Tassa asaṃsaṭṭhassa kāmehi asaṃsaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ||
sukhā bhiyyo somanassaṃ.|| ||

Seyyathā pi bho mudā pāmojjaṃ jāyetha,||
evam eva kho bho asaṃsaṭṭhassa kāmehi assaṭṭhassa akusalehi dhammehi uppajjati sukhaṃ,||
sukhā bhiyyo somanassaṃ.|| ||

Ayaṃ kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena padhamo okās'ādhigamo anu-Buddho sukhassa adhigamāya.|| ||

24. Puna ca paraṃ bho idh'ekaccassa||
oḷārikā kāya-saṅkhārā appaṭippassaddhā honti.|| ||

Oḷārikā vacī-saṅkhārā appaṭippassaddhā honti.|| ||

Oḷārikā citta-saṅkhārā appaṭippassaddhā honti.|| ||

So aparena samayena ariya-dhammaṃ suṇāti,||
yoniso mana-sikaroti,||
Dhamm-ā-nu-Dhammaṃ-paṭipajjati.|| ||

Tassa ariya-dhamma-savanaṃ āgamma yoniso-mana-sikāraṃ Dhamm-ā-nu-Dhamma-paṭipattiṃ,||
oḷārikā kāya-saṅkhārā paṭippasasambhanti,||
oḷārikā vacī-saṅkhārā paṭippassambhanti,||
[215] oḷārikā citta-saṅkhārā paṭippassambhanti.|| ||

Tassa oḷārikānaṃ kāya-saṅkhārānaṃ paṭi-p-passaddhiyā,||
oḷārikānaṃ vacī-saṅkhārānaṃ paṭi-p-passaddhiyā,||
oḷārikānaṃ citta-saṅkhārānaṃ paṭi-p-passaddhiyā uppajjati sukhaṃ||
sukhā bhiyyo somanassaṃ.|| ||

Seyyathā pi bho mudā pāmojjaṃ jāyetha.|| ||

Evam eva kho oḷārikānaṃ kāya-saṅkhārānaṃ paṭi-p-passaddhiyā,||
oḷārikānaṃ vacī-saṅkhārānaṃ paṭi-p-passaddhiyā,||
oḷārikānaṃ citta-saṅkhārānaṃ paṭi-p-passaddhiyā uppajjati sukhaṃ,||
sukhā bhiyyo somanassaṃ.|| ||

Ayaṃ kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena dutiyo okās'ādhigamo anu-Buddho sukhassa adhigamāya.|| ||

25. Puna ca paraṃ bho idh'ekacco idaṃ kusalan ti yathā-bhūtaṃ na-p-pajānāti.|| ||

Idaṃ akusalan ti yathā-bhūtaṃ na-p-pajānāti,||
idaṃ sāvajjaṃ idaṃ anavajjaṃ idaṃ sevitabbaṃ idaṃ na sevitabbaṃ idaṃ hīnaṃ idaṃ paṇītaṃ idaṃ kaṇha-sukka-sappaṭi-bhāganti yathā-bhūtaṃ na-p-pajānāti.|| ||

So aparena samayena ariya-dhammaṃ suṇāti yoniso mana-sikaroti Dhamm-ā-nu-Dhammaṃ paṭipajjati.|| ||

So ariya-Dhamma-savanaṃ āgamma yoniso-mana-sikāraṃ Dhamm-ā-nu-Dhammappaṭipattiṃ idaṃ kusalan ti yathā-bhūtaṃ pajānāti,||
idaṃ akusalan ti ythābhūtaṃ pajānāti,||
idaṃ sāvajjaṃ||
idaṃ anavajjaṃ||
idaṃ sevitabbaṃ||
idaṃ na sevitabbaṃ||
idaṃ hīnaṃ||
idaṃ paṇītaṃ||
idaṃ kaṇha-sukka-sappaṭi-bhāganti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato avijjā pahīyati,||
vijjā uppajjati.|| ||

Tassa avijjā-virāgā vijjuppādā uppajjati sukhaṃ,||
sukhā bhiyyo somanassaṃ.|| ||

Seyyathā pi bho mudā pāmojjaṃ jāyetha,||
evam eva kho bho avijjā-virāgā vijjuppādā uppajjati sukhaṃ,||
sukhā bhiyyo somanassaṃ.|| ||

Ayaṃ kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tatiyo okās'ādhigamo anu-Buddho sukhassa adhigamāya.|| ||

[216] Ime kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tayo okās'ādhigamā anu-Buddhā sukhassa adhigamāyāti.|| ||

Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsittha.|| ||

26. Idam atthaṃ bhante Brahmā Sanaṃkumāro abhāsittha.|| ||

Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsitvā deve Tāvatiṃse āmantesi:

'Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāva supaññattā v'ime tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena.|| ||

Cattāro sati-paṭṭhānā kusalassādhigamāya.|| ||

Katame cattāro?|| ||

Idha bho bhikkhu ajdhattaṃ kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṃ.|| ||

Ajdhattaṃ kāye kāy'ānupassī viharanto tattha sammā-samādhiyati sammā-vippasīdati.|| ||

So tattha sammā-samāhito sammā-vi-p-pasanno bahiddhā parakāye ñāṇa-dassanaṃ abhinibbatteti.|| ||

Ajdhattaṃ vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṃ.|| ||

Ajdhattaṃ vedanāsu vedan'ānupassī viharantotattha sammā-samādhiyati sammā-vippasīdati.|| ||

So tattha sammā-samāhito

Sammā-vi-p-pasanno bahiddhā paravedanāsu ñāṇa-dassanaṃ abhinibbatteti.|| ||

Ajdhattaṃ citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṃ.|| ||

Ajdhattaṃ citte citt'ānupassī viharanto tattha sammā-samādhiyati sammā-vippasīdati.|| ||

So tattha sammā-samāhito sammā-vi-p-pasanno bahiddhā paracitte ñāṇa-dassanaṃ abhinibbatteti.|| ||

Ajdhattaṃ dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṃ.|| ||

Ajdhattaṃ dhammesu Dhamm'ānupassī viharanto tattha sammā-samādhiyati sammā-vippasīdati.|| ||

So tattha sammā-samāhito sammā-vi-p-pasanno bahiddhā paradhammesu ñāṇa-dassanaṃ abhinibbatteti.|| ||

Ime kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro sati-paṭṭhānā paññattā kusalassa adhigamāyā ti.|| ||

27. Idam atthaṃ bhante Brahmā saṅkumāro bhāsittha.|| ||

Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsitvā deve Tāvatiṃse āmantesi.|| ||

'Taṃ kim maññanti bhonto devā Tāvatiṃsā?|| ||

Yāva supaññattā v'ime tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena satta sammā-samādhi-parikkhārā sammā-samādhissa bhāvanāya sammā-samādhissa pāripūriyā.|| ||

Katame satta?|| ||

Sammā-diṭṭhi,||
sammā-saṃkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā- [217] ājīvo,||
sammā-vāyāmo,||
sammā-sati.|| ||

Yā kho bho imehi sattahi aṅgehi cittassa ek'aggatā parikkhatā,||
ayaṃ vuccati bho ariyo sammā-samādhi sa-upaniso iti pi sa-parikkhāro iti pi.|| ||

Sammā-diṭṭhissa bho sammā-saṅkppo pahoti,||
sammā-saṅkappassa sammā-vācā pahoti,||
sammā-vācassa sammā-kammanto pahoti,||
sammā-kammantassa sammā-ājīvo pahoti,||
sammā-ājīvassa sammā-vāyāmo pahoti,||
sammā-vāyāmassa sammā-sati pahoti,||
sammā-satissa sammā-samādhi pahoti,||
sammā-samādhissa sammā-ñāṇaṃ pahoti,||
sammā-ñāṇassa sammā-vimutti pahoti.|| ||

Yaṃ hi taṃ bho sammā-vadamāno vadeyya,||
svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko1 paccattaṃ veditabbo viññūhī.|| ||

Apārutā amatassa dvārāti,idam etaṃ sammā-vadamāno vadeyya svākkhāto hi bho Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṃ veditabbo viññūhi.|| ||

Apārutā amatassa dvārāti.|| ||

Ye hi keci bho Buddhe avecca-p-pasādena samannāgatā,||
Dhamme avecca-p-pasādena samannāgatā,||
Saṅghe avecca-p-pasādena samannāgatā,||
ariya-kantehi sīlehi samnnā- [218] gatā.|| ||

Ye hi kec'ime opapātikā dhammavinītā sātirekāni catuvisatisata-sahassāni Māgadhakā paricārakā abbhatītā kāla-katā tiṇṇaṃ saṃyojanānaṃ pari-k-khayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

Atthi c'ev'ettha Sakad-āgāmino.|| ||

Atthāyaṃ itarā pajā||
Puññabhāgā ti me mano,||
Saṃkhātuṃ no pi Sakkomi||
Musā-vādassa ottapan ti.|| ||

28. Idam atthaṃ bhante Brahmā Sanaṃkumāro bhāsittha.|| ||

Idam atthaṃ bhante brahmuno sanaṃkumārassa bhāsato vessavaṇassa mahārājassa evaṃ cetaso parivitakko udapādi.|| ||

'Acchariyaṃ vata bho.|| ||

Abbhutaṃ vata bho,||
eva-rūpo pi nāma uḷāro Satthā bhavissati,||
eva-rūpaṃ uḷāraṃ dhammakkhānaṃ,||
eva-rūpā uḷārā visesādhigamā paññāyissantī' ti.|| ||

Atha bhanne Brahmā Sanaṃkumāro vessavaṇassa mahārājassa cetasā ceto paritavitakkamaññāya vessavaṇaṃ mahārājānaṃ etad avoca: "taṃ kimmaññati bhavaṃ vessavaṇo Mahārājā.|| ||

Atītam pi addhānaṃ eva-rūpo uḷāro Satthā ahosi,||
eva-rūpaṃ uḷāraṃ dhammakkhānaṃ,||
eva-rūpā uḷārā visesādhigamā paññāyiṃsu.|| ||

Anāgatam pi addhānaṃ eva-rūpo uḷāro Satthā bhavissati.|| ||

Eva-rūpaṃ uḷāraṃ dhammakkhānaṃ,||
eva-rūpā uḷārā visesādhigamā paññāyissantī" ti.|| ||

 

§

 

29. Idam atthaṃ Brahmā Sanaṃkumāro devānaṃ Tāvatiṃsānaṃ abhāsi.|| ||

Idam atthaṃ Vessavaṇo Mahārājā Brahmuno Sanaṃkumārassa devānaṃ Tāvatiṃsānaṃ [219] bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ sayaṃ parisāyaṃ ārocesi.|| ||

Idam atthaṃ Janavasabho yakkho vessavaṇassa mahārājassa sayaṃ parisāyaṃ bhāsato sammukhā sutaṃ sammukhā paṭiggahitaṃ Bhagavato ārocesi.|| ||

Idam atthaṃ Bhagavā Janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato Ānandassa ārocesi.|| ||

Idam atthaṃ āyasmā Ānando Bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ 'tayidaṃ Brahma-cariyaṃ iddhañ c'eva phītañ ca vitthāritaṃ bāhu-jaññaṃ puthubhūtaṃ yāva-d-eva-manussehi suppakāsitanti.|| ||

Janavasabhasuttaṃ pañcamaṃ.|| ||


Contact:
E-mail
Copyright Statement