Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 20

Mahā Samaya Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[253]

[1][pts][piya][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sakkesu viharati Kapivatthusmiṃ Mahāvane mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh'eva Arahantehi||
dasahi ca loka-dhātuhi devatā yebhuyyena sanni-patitā honti Bhagavantaṃ dassanāya bhikkhu-saṅghañ ca.|| ||

2. Atha kho catunnaṃ Suddhavāsakāyikānaṃ devatānaṃ etad ahosi:|| ||

'Ayaṃ kho Bhagavā Sakkesu viharati Kapilavatthusmiṃ Mahāvane mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi sabbeh'eva Arahantehi dasahi ca loka-dhātūhī devatā yebhuyyena sanni-patitā honti Bhagavantaṃ dassanāya bhikkhu-saṅghañ ca.|| ||

Yan nūna mayam pi yena Bhagavā ten'upasaṅkameyyāma.||
Upasaṅkamitvā Bhagavato santike paccekaṃ gāthaṃ bhāseyyāmāti'.|| ||

3. Atha kho tā devatā seyyathā pi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya,||
pasāritaṃ vā bāhaṃ [254] sammiñjeyya,||
evam evaṃ Suddhāvāsesu devesu antara-hitā Bhagavato purato pātur ahaṃsu.|| ||

Atha kho tā devatā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhaṃsu,||
eka-m-antaṃ ṭhitā kho ekā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

'Mahā-samayo pavanasmiṃ deva-kāyā samāgatā,||
Āgat'amha imaṃ dhamma-samayaṃ dakkhitāye aparājita-Saṅghan' ti.|| ||

Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

'Tatra bhikkhavo samādahaṃsu cittam attano ujukam akaṃsuṃsu,||
Sārathī va nettāni gahetvā indriyāni rakkhanti paṇḍitā' ti.|| ||

Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

Chetvā khīlaṃ chetvā palighaṃ Inda-khīlaṃ ūhacca-m-anejā,||
Te caranti suddhā vimalā cakkhu-matā sudantā susu-nāgā' ti.|| ||

[255] Atha kho aparā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

'Ye keci Buddhaṃ saraṇaṃ gatāse na te gamissanti apāyam,||
Pahāya mānusaṃ dehaṃ deva-kāyaṃ paripūressan' ti.|| ||

4. Atha kho Bhagavā bhikkhu āmantesi:||
'Yebhuyyena bhikkhave dasasu loka-dhātū devatā sanni-patitā honti, Tathāgataṃ dassanāya bhikkhu-saṅghañ ca|| ||

Ye pi te bhikkhave ahesuṃ, atītam addhānaṃ Arahanto Sammā Sambuddhā,||
tesam pi Bhagavantānaṃ eta-paramā yeva devatā sanni-patitā ahesuṃ seyyathā pi mayhaṃ etarahi.|| ||

Ye pi te bhikkhave bhavissanti anāgatam addhānaṃ Arahanto Sammā Sambuddhā,||
tesam pi Bhagavantānaṃ eta-paramā yeva devatā sannipattā bhavissanti, seyyathā pi mayhaṃ etarahi.|| ||

Ācikkhissāmi bhikkhave deva-kāyānaṃ nāmāni,||
kittayissāmi bhikkhave deva-kāyānaṃ nāmāni,||
desissāmi bhikkhave deva-kāyānaṃ nāmāni.|| ||

Taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmi' ti.|| ||

'Evaṃ bhante' ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

5. Silokam anukassāmi; yattha bhummā tad assitā,||
Ye sītā giri-gabbharaṃ pahit'attā samāhitā||
Puthū sīhā va sallīnā lomahaṃsāhisambhuno||
Odāta-manasā suddhā vi-p-pasannā-m-anāvilā||
[256] Bhīyyo pañca-sate ñatvā vane Kāpilavatthave.||
Tato āmattayī Satthā sāvake sāsane rate:||
Deva-kāyā abhikkantā te vijānātha bhikkhavo.'||
Te ca ātappam akaruṃ sutvā Buddhassa sāsanaṃ.|| ||

6. Tesaṃ pātur ahu ñāṇaṃ amanussāna dassanaṃ||
App eke satam addakkhuṃ sahassaṃ atha sattatiṃ||
Sataṃ eke sahassānaṃ amanussānamaddasuṃ||
App eke'nantam addakkhuṃ, disā sabbā phuṭā ahu.||
Tañ ca sabbaṃ abhiññāya vavatthitvāna cakkhumā||
Tato āmantayī Satthā sāvake sāsane rate:||
'Deva-kāyā abhikkantā te vijānātha bhikkhavo,||
Ye vo'haṃ kittayissāmi girāhi anupubbaso.|| ||

7. Satta sahassā va yakkhā bhummā Kāpilavatthavā,||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Cha sahassā Hemavatā yakkhā nānatta-vaṇṇino.||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Sātāgirā ti-sahassā yakkhā nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Icc ete soḷasa-sahassā yakkhā nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

[257] 8. Vessāmittā pañca-satā yakkhā nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Kumbhīro Rājagahiko Vepullassa nivesanaṃ,||
Bhiyyo naṃ sata-sahassaṃ yakkhānaṃ payirupāsati,||
Kumbhīro Rājagahiko so p'āga samitiṃ vanaṃ.|| ||

9. Purimañ ca disaṃ rājā Dhataraṭṭho pasāsati,||
Gandhabbānaṃ ādhipati Mahārājā yasassi so.||
Kumbhīra yak?o Rājagahe vipule' samin nevāsika:||
Puttā pi tassa bahavo Inda-nāmā mahabbalā,||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Dakkhiṇañ ca disaṃ rājā Virū'ho taṃ pasāsati||
Kumbhaṇḍānaṃ adhipati Mahārājā yasassi so.||
Puttā pi tassa bahavo Inda-nāmā mahabbalā,||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Pacchimañ ca disaṃ rājā Virūpakkho pasāsati,||
Nāgāṇañ ca adhipati Mahārājā yasassi so.||
Puttā pi tassa bahavo Inda-nāmā mahabbalā,||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Uttarañ ca disaṃ rājā Kuvero taṃ pasāsati||
Yakkhānañ va ādhipati Mahārājā yasassi so.||
[258] Puttā pi tassa bahavo Inda-nāmā mahabbalā,||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

Purimaṃ disaṃ Dhataraṭṭho dakkhiṇena Virū'hako||
Pacchimena Virūpakkho Kuvero uttaraṃ disaṃ.||
Cattāro te Mahārājā samantā caturo disā,||
Daddallamānā aṭṭhaṃsu vane Kāpilavatthave.|| ||

10. Tesaṃ māyāvino dāsā āgu vañcanikā saṭhā||
Māyā Kuṭeṇḍu Veṭeṇḍu Viṭuc ca Viṭucco saha||
Candano Kāmaseṭṭho ca Kin nughaṇḍu Nighaṇḍu ca||
Panādo Opamañño ca devasūto ca Mātalī.||
Cittaseno ca gandhabbo Na'o rājā Janesabho||
Āgu Pañcasikho c'eva Timbaru Suriyavaccasā.||
Ete c'aññe ca rājāno gandhabbā saha rājubhi||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

11. Ath'āgu Nābhasā nāgā Vesālā saha Tacchakā,||
Kambalassatarā āgu Pāyāgā saha ñātibhi.||
Yāmunā Dhataraṭṭho ca āgu nāgā yasassino,||
Erāvaṇo mahā-nāgo so p'āga samitiṃ vanaṃ.|| ||

Ye nāga-rāje sahasā haranti||
Dibbā dijā pakkhi visuddha-cakkhu||
[259] Vehāsayā te vana-majjha-pattā||
Citrā Supaṇṇā iti tesaṃ nāmāṃ.||
Abhayaṃ tadā nāga rājānam āsi,||
Supaṇṇato khemam akāsi Buddho,||
Saṇhāhi vācāhi upavhayantā|| ||

Nāgā Supaṇṇā saraṇam agaṃsu Buddhaṃ.|| ||

12. Jitā Vajira-hatthena samuddaṃ Asurā sitā||
Bhātaro Vāsavass'ete iddhimanto yasassino||
Kālakañjā mahābhiṃsā Asurā Dānaveghasā||
Vepacitti Sucittī ca Pahārādo Namuci saha||
Satañ ca Bali-puttānaṃ sabbe Veroca-nāmakā||
Sannayahitvā baliṃ senaṃ Rāhubhaddam upāgamuṃ:||
'Samayo dāni bhaddan te bhikkhūnaṃ samitaṃ vanaṃ'.|| ||

13. Āpo ca devā Paṭhavī ca Tejo Vāyo tad āgamuṃ,||
Varuṇā Vāruṇā devā Somo ca Yasasā saha,||
Mettā-karuṇā-kāyikā āgu devā yasassino.|| ||

Das'ete dasadhā kāyā sabbe nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

14. Veṇhū ca devā Sahalī ca Asamā ca duve Yamā,||
Candassūpanisā devā Candam āgu purakkhatvā,||
Suriyassūpanisā devā Suriyam āgu purakkhatvā,||
Nakkhattāni purakkhatvā āgu Manda-valāhakā,||
[260] Vasūnaṃ Vāsavo seṭṭho Sakko p'āga purindado.|| ||

Das'ete dasadhā kāyā sabbe nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

15. Ath'āgu Sahabhū devā jalam aggi-sikhā'r'iva,||
Ariṭṭhakā ca Rojo ca ummā-puppha-nibhāsino,||
Varuṇā Saha-dhammā ca Accutā ca Anejakā,||
Sūleyya-rucirā āgu, āgu Vāsavanesino.|| ||

Das'ete dasadhā kāyā sabbe nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

16. Samānā Mahā-samānā Mānusā Mānusuttamā||
Khiḍḍā-padūsikā āgu, āgu Mano-padūsikā,||
Ath'āgu Harayo devā ye ca Lohita-vāsino||
Pāragā Mahā-pāragā āgu devā yasassino.|| ||

Das'ete dasadhā kāyā sabbe nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

17. Sukkā Karamhā Aruṇā āgu Vekhanasā saha,||
Odāta-gayhā pāmokkhā āgu devā Vicakkhaṇā,||
Sadāmattā Hāragajā Missakā ca yasassino,||
Thanayaṃ āga Pajjanto yo disā abhivassati.|| ||

Das'ete dasadhā kāyā sabbe nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

18. [261] Khemiyā Tusitā Yāmā Kaṭṭhakā ca yasassino,||
Lambitakā Lāma-seṭṭhā Joti-nāmā ca Āsavā,||
Nimmāṇa-ratino āgu, ath'āgu Paranimmitā.|| ||

Das'ete dasadhā kāyā sabbe nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṃ bhikkhūnaṃ samitiṃ vanaṃ.|| ||

19. Saṭṭh'ete deva-nikāyā sabbe nānatta-vaṇṇino,||
Nāmatvayena āgañchuṃ ye c'aññe sadisā saha.||
'Pavuttha-jātim akhīlaṃ ogha-tiṇṇaṃ anāsavaṃ||
Dakkhem'ogha-taraṃ nāgaṃ candaṃ va asitātigaṃ.'|| ||

20. Subrahmā Paramatto ca puttā iddhimato saha||
Sanaṅ-kumāro Tisso ca so p'āga samitiṃ vanaṃ.||
Sahassaṃ-Brahmalokānaṃ Mahā-Brahmā'bhitiṭṭhati,||
Upapanno jutīmanto bhismā-kāyo yasassi so.||
Das'ettha issarā āgu pacceka-vasavattino,||
Tesañ ca majjhato āga Hārito parivārito.|| ||

21. Te ca sabbe abhikkante sa-Inde-deve sa-Brahmake,||
Māra-senā abhikkāmi passa Kaṇhassa mandiyaṃ.||
[262] 'Etha gaṇhatha bandhatha rāgena bandham atthu ve||
Samantā parivāretha mā vo muñcittha koci naṃ'.||
Iti tattha Mahā-seno Kaṇha-senaṃ apesayi,||
Pāṇinā thālam āhacca saraṃ katvāna bheravaṃ.||
Yathā pāvussako megho thanayanto savijjuko,||
Tadā so pacucadāvatti saṅkuddho asayaṃvasī.|| ||

22. Tañ ca sabbaṃ abhiññāya vavatthitvāna cakkhumā||
Tato āmantayī Satthā sāvake sāsane rate:||
'Māra-senā abhikkantā, te vijānātha bhikkhavo.'||
Te ca ātappam akaruṃ sutvā Buddhassa sāsanaṃ.||
Vīta-rāgehi pakkāmuṃ na saṃ lomam pi iñjayuṃ.||
Sabbe vijita-saṅgāmā bhayātītā yasassino||
Modanti saha bhūtehi sāvakā te jane sutā ti.|| ||

Mahāsamayasuttaṃ samattaṃ


Contact:
E-mail
Copyright Statement