Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 22

Mahā Sati-Paṭṭhāna Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

[290]

Evaṃ me sutaṃ|| ||

[1][wrrn][pts][bodh][than][olds][gnsg]
{1}
Ekaṃ samayaṃ Bhagavā Kurūsu viharati.|| ||

Kammāssadhammaṃ nāma Kurūnaṃ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.

Bhagavā etad avoca:|| ||

"Ekāyano ayaṃ bhikkhave maggo||
sattāṇaṃ visuddhiyā||
soka-pari-d-davānaṃ samati-k-kamāya||
dukkha-domanassānaṃ attha-gamāya||
ñāyassa adhigamāya||
Nibbānassa sacchi-kiriyāya,||
yadidaṃ cattāro sati-paṭṭhānā.|| ||

Katame cattāro?|| ||

[1] Idha, bhikkhave, bhikkhu||
kāye kāyānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ;|| ||

[2] vedanāsu vedanānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ;|| ||

[3] citte cittānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ;|| ||

[4] Dhammesu Dhammānupassī viharati||
ātāpī||
sampajāno||
satimā||
vineyya loke abhijjhā-domanassaṃ.|| ||

[291][2][wrrn][pts][bodh][than][olds]
{2}
Kathañ ca bhikkhave bhikkhu||
kāya kāyānupassī viharati?|| ||

{3} Idha, bhikkhave, bhikkhu||
arañña-gato vā||
rukkha-mūla-gato vā||
suññāgāra-gato vā||
nisīdati||
pallaṇkaṃ ābhujitvā
ujuṃ kāyaṃ||
paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.|| ||

So sato va assasati,||
sato passasati.|| ||

Dīghaṃ vā assasanto||
'Dīghaṃ assasāmī' ti pajānāti.|| ||

Dīghaṃ vā passasanto||
'Dīghaṃ passasāmī' ti pajānāti.|| ||

Rassaṃ vā assasanto||
'Rassaṃ assasāmī' ti pajānāti.|| ||

Rassaṃ vā passasanto||
'Rassaṃ passasāmī' ti pajānāti.|| ||

'Sabba-kāya-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sabba-kāya-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passambhayaṃ kāya-saṇkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passambhayaṃ kāya-saṇkhāraṃ passasissāmī' ti sikkhati.|| ||

Seyyathā pi, bhikkhave,||
dakkho bhamakāro vā||
bhamakārantevāsī vā||
dīghaṃ vā añchanto||
'Dīghaṃ añchāmī' ti pajānāti,||
rassaṃ vā añchanto||
'Rassaṃ añchāmī' ti pajānāti.|| ||

Evam eva kho, bhikkhave, bhikkhu:|| ||

Dīghaṃ vā assasanto||
'Dīghaṃ assasāmī' ti pajānāti.|| ||

Dīghaṃ vā passasanto||
'Dīghaṃ passasāmī' ti pajānāti.|| ||

Rassaṃ vā assasanto||
'Rassaṃ assasāmī' ti pajānāti.|| ||

Rassaṃ vā passasanto||
'Rassaṃ passasāmī' ti pajānāti.|| ||

'Sabba-kāya-paṭisaṃvedī assasissāmī' ti sikkhati.|| ||

'Sabba-kāya-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Passambhayaṃ kāya-saṇkhāraṃ assasissāmī' ti sikkhati.|| ||

'Passambhayaṃ kāya-saṇkhāraṃ passasissāmī' ti sikkhati.|| ||

 

[292] Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[3][wrrn][pts][bodh][than][olds]
{4}
Puna ca paraṃ bhikkhave bhikkhu|| ||

gacchanto vā||
'Gacchāmī' ti pajānāti;|| ||

ṭhito vā||
'Ṭhito'mhī' ti pajānāti;|| ||

nisinno vā||
'Nisinno'mhī' ti pajānāti;|| ||

sayāno vā||
'Sayāno'mhī' ti pajānāti.|| ||

Yathā yathā vā panassa kāyo paṇihito hoti||
tathā tathā naṃ pajānāti.|| ||

 

Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[4][wrrn][pts][bodh][than][olds]
{5}
Puna ca paraṃ bhikkhave bhikkhu:|| ||

abhikkante||
paṭikkante||
sampajāna-kārī hoti;|| ||

ālokite||
vilokite||
sampajāna-kārī hoti;|| ||

sammiñjite||
pasārite||
sampajāna-kārī hoti;|| ||

saṇghāṭi-patta-cīvara-dhāraṇe||
sampajāna-kārī hoti;|| ||

asite||
pīte||
khāyite||
sāyite||
sampajāna-kārī hoti;|| ||

uccāra-passāva-kamme||
sampajāna-kārī hoti;|| ||

gate||
ṭhite||
nisinne||
sutte||
jāgarite||
bhāsite||
tuṇhī-bhāve||
sampajāna-kārī hoti.|| ||

 

[293] Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[5][wrrn][pts][bodh][than][olds]
{6}
Puna ca paraṃ bhikkhave bhikkhu||
imam eva kāyaṃ||
uddhaṃ pādatalā||
adho kesa-matthakā||
taca-pariyantaṃ pūraṃ||
nāna-p-pakārassa asucino pacc'avekkhati:|| ||

'Atthi imasmiṃ kāye||
[1] kesā,||
[2] lomā,||
[3] nakhā,||
[4] dantā,||
[5] taco,||
[6] maṃsaṃ,||
[7] nahāru,||
[8] aṭṭhi,||
[9] aṭṭhi-miñja,||
[10] vakkaṃ,||
[11] hadayaṃ,||
[12] yakanaṃ,||
[13] kilomakaṃ,||
[14] pihakaṃ,||
[15] pa-p-phāsaṃ,||
[16] antaṃ,||
[17] anta-guṇaṃ,||
[18] udariyaṃ,||
[19] karīsaṃ,||
[20] pittaṃ,||
[21] semhaṃ,||
[22] pubbo,||
[23] lohitaṃ,||
[24] sedo,||
[25] medo,||
[26] assu,||
[27] vasā,||
[28] kheḷo,||
[29] siṇghāṇikā,||
[30] lasikā,||
[31-32] muttan' ti.|| ||

Seyyathā pi, bhikkhave, ubhato-mukhā mūtoḷī||
pūrā nānā-vihitassa dhaññassa -||
seyyath'īdaṃ:||
sālīnaṃ||
vīhīnaṃ||
muggānaṃ||
māsānaṃ||
tilānaṃ||
taṇḍulānaṃ,||
tam enaṃ cakkhumā puriso muñcitvā||
pacc'avekkheyya:|| ||

'Ime sālī,||
ime vīhī,||
ime muggā,||
ime māsā,||
ime tilā,||
ime taṇḍulā' ti,|| ||

Evam eva kho bhikkhave bhikkhu||
imam eva kāyaṃ||
uddhaṃ pādatalā||
adho kesa-matthakā||
taca-pariyantaṃ pūraṃ||
nāna-p-pakārassa asucino pacc'avekkhati:|| ||

'Atthi imasmiṃ kāye||
kesā,||
lomā,||
nakhā,||
dantā,||
taco,||
maṃsaṃ,||
[294] nahāru,||
aṭṭhi,||
aṭṭhi-miñja,||
vakkaṃ,||
hadayaṃ,||
yakanaṃ,||
kilomakaṃ,||
pihakaṃ,||
pa-p-phāsaṃ,||
antaṃ,||
anta-guṇaṃ,||
udariyaṃ,||
karīsaṃ,||
pittaṃ,||
semhaṃ,||
pubbo,||
lohitaṃ,||
sedo,||
medo,||
assu,||
vasā,||
kheḷo,||
siṇghāṇikā,||
lasikā,||
muttan' ti.|| ||

 

Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[6][wrrn][pts][bodh][than][olds]
{7}
Puna ca paraṃ bhikkhave bhikkhu||
imam eva kāyaṃ||
yathā-ṭhitaṃ,||
yathā-paṇihitaṃ,||
dhātuso paccavekkhati:|| ||

'Atthi imasmiṃ kāye||
[1] paṭhavī-dhātu,||
[2] āpo-dhātu,||
[3] tejo-dhātu,||
[4] vāyo-dhātū' ti.|| ||

Seyyathā pi, bhikkhave,||
dakkho go-ghātako vā,||
go-ghātakantevāsī vā,||
gāviṃ vadhitvā||
cātu-m-mahā-pathe bilaso paṭivibhajitvā||
nisinno assa.|| ||

Evam eva kho bhikkhave bhikkhu||
imam eva kāyaṃ||
yathā-ṭhitaṃ,||
yathā-paṇihitaṃ,||
dhātuso paccavekkhati:|| ||

'Atthi imasmiṃ kāye||
paṭhavī-dhātu||
āpo-dhātu||
tejo-dhātu||
vāyo-dhātū' ti.|| ||

 

Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ [295] viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[7][wrrn][pts][bodh][than][olds]
{8}
[1] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya||
chaḍḍitaṃ||
ekāha-mataṃ vā||
dvīha-mataṃ vā||
tīha-mataṃ vā||
uddhumātakaṃ,||
vinīlakaṃ,||
vipubbaka-jātaṃ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ-dhammo||
evam-bhāvī||
etaṃ anatīto' ti.|| ||

 

Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[8][wrrn][pts][bodh][than][olds]
[2] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
kākehi vā||
khajjamānaṃ kulalehi vā,||
khajjamānaṃ gijjhehi vā,||
khajjamānaṃ supāṇehi vā,||
khajjamānaṃ sigālehi vā,||
khajjamānaṃ vividhehi vā,||
pāṇaka-jātehi khajjamānaṃ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ-dhammo||
evam-bhāvī||
etaṃ anatīto' ti.|| ||

 

[296] Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[9][wrrn][pts][bodh][olds]
[3] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhi-saṅkhalikaṃ,||
sa-maṃsa-lohitaṃ,||
nahāru-sambandhaṃ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ-dhammo||
evam-bhāvī||
etaṃ anatīto' ti.|| ||

 

Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[4] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhi-saṅkhalikaṃ||
nimmaṃsaṃ,||
lohita-makkhittaṃ,||
nahāru-sambandhaṃ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ-dhammo||
evam-bhāvī||
etaṃ anatīto' ti.|| ||

 

Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[5] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhi-saṅkhalikaṃ,||
apagata-maṃsa-lohitaṃ,||
nahāru-sambandhaṃ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ-dhammo||
evam-bhāvī||
etaṃ anatīto' ti.|| ||

 

Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[6] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni apagata-sambandhāni||
disā-vidisāsu vikkhittāni||
aññena hattha-ṭ-ṭhikaṃ,||
aññena pāda-ṭ-ṭhikaṃ,||
aññena jaṇgha-ṭ-ṭhikaṃ,||
aññena ūra-ṭ-ṭhikaṃ,||
aññena kaṭa-ṭ-ṭhikaṃ,||
[297] aññena pi-ṭ-ṭhi-kaṇṭakaṃ,||
aññena sīsa-kaṭāhaṃ,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ-dhammo||
evam-bhāvī||
etaṃ anatīto' ti.|| ||

 

Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[7] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni setāni saṅkha-vaṇṇūpanibhāni,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ-dhammo||
evam-bhāvī||
etaṃ anatīto' ti.|| ||

 

Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[8] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni puñjakitāni tero-vassikāni,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ-dhammo||
evam-bhāvī||
etaṃ anatīto' ti.|| ||

 

Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

[10][wrrn][pts][bodh][olds]
[9] Puna ca paraṃ bhikkhave bhikkhu||
seyyathā pi passeyya sarīraṃ sīvathi-kāya chaḍḍitaṃ||
aṭṭhikāni pūtīni cuṇṇaka-jātāni,||
so imam eva kāyaṃ upasaṃharati:|| ||

'Ayam pi kho kāyo||
evaṃ-dhammo||
evam-bhāvī||
etaṃ anatīto' ti.|| ||

 

Iti ajjhattaṃ vā kāye kāyānupassī viharati;||
bahiddhā vā kāye [298] kāyānupassī viharati;||
ajjhatta-bhiddhā vā kāye kāyānupassī viharati.|| ||

Samudaya-dhammānupassī vā kāyasmiṃ viharati;||
vaya-dhammānupassī vā kāyasmiṃ viharati;||
samudayavaya-dhammānupassī vā kāyasmiṃ viharati.|| ||

'Atthi kāyo' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi bhikkhave bhikkhu||
kāye kāyānupassī viharati.|| ||

 

§

 

[11][wrrn][pts][bodh][than][olds]
{9}
Kathañ ca bhikkhave bhikkhu||
vedanāsu vedanānupassī viharati?|| ||

Idha, bhikkhave, bhikkhu||
sukhaṃ vedanaṃ vediyamāno||
[1] 'Sukhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

[2] Dukkhaṃ vedanaṃ vediyamāno||
'Dukkhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

[3] Adukkha-m-asukhaṃ vedanaṃ vediyamāno||
'Adukkha-m-asukhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

[1.1] Sāmisaṃ vā sukhaṃ vedanaṃ vediyamāno||
'Sāmisaṃ sukhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

[1.2] Nirāmisaṃ vā sukhaṃ vedanaṃ vediyamāno||
'Nirāmisaṃ sukhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

[2.1] Sāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno||
'Sāmisaṃ dukkhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

[2.2] Nirāmisaṃ vā dukkhaṃ vedanaṃ vediyamāno||
'Nirāmisaṃ dukkhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

[3.1] Sāmisaṃ vā adukkha-m-asukhaṃ vedanaṃ vediyamāno||
'Sāmīsaṃ adukkha-m-asukhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

[3.2] Nirāmisaṃ vā adukkha-m-asukhaṃ vedanaṃ vediyamāno||
'Nirāmisaṃ adukkha-m-asukhaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Iti ajjhattaṃ vā vedanāsu vedanānupassī viharati|| ||

Bahiddhā vā vedanāsu vedanānupassī viharati.|| ||

Ajjhatta-bhiddhā vā vedanāsu vedanānupassī viharati.|| ||

Samudaya-dhammānupassī vā vedanāsu viharati.|| ||

Vaya- [299] -Dhammānupassī vā vedanāsu viharati.|| ||

Samudaya-vaya-dhammānupassī vā vedanāsu viharati.|| ||

'Atthi vedanā' ti vā pan'assa sati paccupaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya.|| ||

Anissito ca viharati||
na ca kiñci loke upādiyati|| ||

Evaṃ kho bhikkhave bhikkhu vedanāsu vedanānupassī viharati.|| ||

 

§

 

[12][wrrn][pts][bodh][than][olds]
{10}
Kathañ ca bhikkhave bhikkhu||
citte cittānupassī viharati?|| ||

Idha, bhikkhave, bhikkhu:|| ||

[1] sa-rāgaṃ vā cittaṃ||
'Sa-rāgaṃ cittan' ti pajānāti;|| ||

[2] vīta-rāgaṃ vā cittaṃ||
'Vīta-rāgaṃ cittan' ti pajānāti;|| ||

[3] sa-dosaṃ vā cittaṃ||
'Sa-dosaṃ cittan' ti pajānāti;|| ||

[4] vīta-dosaṃ vā cittaṃ||
'Vīta-dosaṃ cittan' ti pajānāti;|| ||

[5] sa-mohaṃ vā cittaṃ||
'Sa-mohaṃ cittan' ti pajānāti;|| ||

[6] vīta-mohaṃ vā cittaṃ||
'Vīta-mohaṃ cittan' ti pajānāti;|| ||

[7] saṃkhittaṃ vā cittaṃ||
'Saṃkhittaṃ cittan' ti pajānāti;|| ||

[8] vikkhittaṃ vā cittaṃ||
'Vikkhittaṃ cittan' ti pajānāti;|| ||

[9] maha-g-gataṃ vā cittaṃ||
'Maha-g-gataṃ cittan' ti pajānāti;|| ||

[10] amaha-g-gataṃ vā cittaṃ||
'Amaha-g-gataṃ cittan' ti pajānāti;|| ||

[11] sa-uttaraṃ vā cittaṃ||
'Sa-uttaraṃ cittan' ti pajānāti;|| ||

[12] anuttaraṃ vā cittaṃ||
'Anuttaraṃ cittan' ti pajānāti;|| ||

[13] samāhitaṃ vā cittaṃ||
'Samāhitaṃ cittan' ti pajānāti;|| ||

[14] asamāhitaṃ vā cittaṃ||
'Asamāhitaṃ cittan' ti pajānāti;|| ||

[15] vimuttaṃ vā cittaṃ||
'Vimuttaṃ cittan' ti pajānāti;|| ||

[16] avimuttaṃ vā cittaṃ||
'Avimuttaṃ cittan' ti pajānāti.|| ||

 

Iti ajjhattaṃ vā citte||
cittānupassī viharati.|| ||

Bahiddhā vā citte||
cittānupassī viharati.|| ||

Ajjhatta-bhiddhā vā citte||
cittānupassī viharati.|| ||

Samudaya-Dhammānupassī vā cittasmiṃ viharati|| ||

Vaya-dhammānupassī vā cittasmiṃ viharati.|| ||

Samudaya-vaya-dhammānupassī vā cittasmiṃ viharati|| ||

'Atthi cittan' ti vā panassa sati paccupa-ṭ-ṭhitā [300] hoti||
yāva-d-eva ñāṇa-mattāya||
patissati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evaṃ kho bhikkhave bhikkhu citte cittānupassī viharati.|| ||

 

§

 

[13][wrrn][pts][bodh][than][olds]
{11}
Kathañ ca bhikkhave bhikkhu||
Dhammesu Dhammānupassī viharati?

 

{12} Idha, bhikkhave, bhikkhu||
Dhammesu Dhammānupassī viharati||
pañcasu nīvaraṇesu.|| ||

Kathañ ca bhikkhave bhikkhu||
Dhammesu Dhammānupassī viharati||
pañcasu nīvaraṇesu?|| ||

[1] Idha, bhikkhave, bhikkhu||
santaṃ vā ajjhattaṃ kāma-c-chandaṃ||
'Atthi me ajjhattaṃ kāma-c-chando' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ kāma-c-chandaṃ||
'N'atthi me ajjhattaṃ kāma-c-chando' ti pajānāti.|| ||

Yathā ca anuppannassa kāma-c-chandassa||
uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa kāma-c-chandassa||
pahānaṃ hoti,||
tañ ca pajānāti|| ||

Yathā ca pahīnassa kāma-c-chandassa||
āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

[2] Santaṃ vā ajjhattaṃ vyāpādaṃ||
'Atthi me ajjhattaṃ vyāpādo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ vyāpādaṃ||
'N'atthi me ajjhattaṃ vyāpādo' ti pajānāti.|| ||

Yathā ca anuppannassa vyāpādassa||
uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa vyāpādassa||
pahānaṃ hoti,||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa vyāpādassa||
āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

[3] Santaṃ vā ajjhattaṃ thīna-middhaṃ||
'Atthi me ajjhattaṃ thīna-middhan' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ thīna-middhaṃ||
'N'atthi me ajjhattaṃ thīna-middhan' ti pajānāti.|| ||

Yathā ca anuppannassa thīna-middhassa||
uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa thīna-middhassa||
pahānaṃ hoti,||
tañ ca pajānāti|| ||

Yathā ca pahīnassa thīna-middhassa||
āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

[4] Santaṃ vā ajjhattaṃ uddhacca-kukkuccaṃ||
'Atthi me [301] ajjhattaṃ uddhacca-kukkuccan' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ uddhacca-kukkuccaṃ||
'N'atthi me ajjhattaṃ uddhacca-kukkuccan' ti pajānāti.|| ||

Yathā ca anuppannassa uddhacca-kukkuccassa||
uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa uddhacca-kukkuccassa||
pahānaṃ hoti,||
tañ ca pajānāti|| ||

Yathā ca pahīnassa uddhacca-kukkuccassa||
āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

Santaṃ vā ajjhattaṃ vici-kicchaṃ||
'Atthi me ajjhattaṃ vici-kicchā' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ vici-kicchaṃ||
'N'atthi me ajjhattaṃ vici-kicchā' ti pajānāti.|| ||

[5] Yathā ca anuppannāya vici-kicchāya||
uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannāya vici-kicchāya||
pahānaṃ hoti,||
tañ ca pajānāti|| ||

Yathā ca pahīnāya vici-kicchāya||
āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

 

Iti ajjhattaṃ vā Dhammesu Dhammānupassī viharati.|| ||

Bahiddhā vā Dhammesu Dhammānupassī viharati.|| ||

Ajjhatta-bhiddhā vā Dhammesu Dhammānupassī viharati.|| ||

Samudaya-Dhammānupassī vā Dhammesu viharati.|| ||

Vaya-Dhammānupassī vā Dhammesu viharati.|| ||

Samudayavaya-Dhammānupassī vā Dhammesu viharati|| ||

'Atthi Dhammā' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evaṃ kho bhikkhave bhikkhu Dhammesu Dhammānupassī viharati||
pañcasu nīvaraṇesu.|| ||

 

[14][wrrn][pts][bodh][than][olds]
{13}
Puna ca paraṃ bhikkhave bhikkhu||
Dhammesu Dhammānupassī viharati||
pañcas'upādāna-k-khandhesu.|| ||

Kathañ ca bhikkhave bhikkhu||
Dhammesu Dhammānupassī viharati||
pañcas'upādāna-k-khandhesu?|| ||

Idha, bhikkhave, bhikkhu|| ||

[1] Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa attha-gamo.|| ||

[2] Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya attha-gamo.|| ||

[3] Iti saññā,||
iti saññāya samudayo,||
iti saññāya attha-gamo.|| ||

[4] Iti saṇkhārā,||
[302] iti saṇkhārānaṃ samudayo,||
iti saṇkhārānaṃ attha-gamo.|| ||

[5] Iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa attha-gamo' ti.|| ||

 

Iti ajjhattaṃ vā Dhammesu Dhammānupassī viharati.|| ||

Bahiddhā vā Dhammesu Dhammānupassī viharati.|| ||

Ajjhatta-bhiddhā vā Dhammesu Dhammānupassī viharati.|| ||

Samudaya-Dhammānupassī vā Dhammesu viharati.|| ||

Vaya-Dhammānupassī vā Dhammesu viharati.|| ||

Samudayavaya-Dhammānupassī vā Dhammesu viharati|| ||

'Atthi Dhammā' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evaṃ kho bhikkhave bhikkhu Dhammesu Dhammānupassī viharati||
pañcas'upādāna-k-khandhesu.|| ||

 

[15][wrrn][pts][bodh][than][olds]
{14}
Puna ca paraṃ bhikkhave bhikkhu||
Dhammesu Dhammānupassī viharati||
chasu ajjhattika-bāhiresu āyatanesu.|| ||

Kathañ ca bhikkhave bhikkhu||
Dhammesu Dhammānupassī viharati||
chasu ajjhattika-bāhiresu āyatanesu?|| ||

[1] Idha, bhikkhave, bhikkhu cakkhuñ ca pajānāti.|| ||

Rūpe ca pajānāti.|| ||

Yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ,||
tañ ca pajānāti.|| ||

Yathā ca anuppannassa saṃyojanassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa saṃyojanassa pahānaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

[2] Sotañ ca pajānāti.|| ||

Sadde ca pajānāti.|| ||

Yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ,||
tañ ca pajānāti.|| ||

Yathā ca anuppannassa saṃyojanassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa saṃyojanassa pahānaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

[3] Ghāṇañ ca pajānāti.|| ||

Gandhe ca pajānāti.|| ||

Yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ,||
tañ ca pajānāti.|| ||

Yathā ca anuppannassa saṃyojanassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa saṃyojanassa pahānaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

[4] Jivhañ ca pajānāti.|| ||

Rase ca pajānāti.|| ||

Yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ,||
tañ ca pajānāti.|| ||

Yathā ca anuppannassa saṃyojanassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa saṃyojanassa pahānaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

[5] Kāyañ ca pajānāti.|| ||

Phoṭṭhabbe ca pajānāti.|| ||

Yañ ca tad ubhayaṃ paṭicca uppajjati saṃyojanaṃ,||
tañ ca pajānāti.|| ||

Yathā ca anuppannassa saṃyojanassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa saṃyojanassa pahānaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

[6] Manañ ca pajānāti.|| ||

Dhamme ca pajānāti.|| ||

Yañ ca tad [303] ubh ayaṃ paṭicca uppajjati saṃyojanaṃ,||
tañ ca pajānāti.|| ||

Yathā ca anuppannassa saṃyojanassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa saṃyojanassa pahānaṃ hoti||
tañ ca pajānāti.|| ||

Yathā ca pahīnassa saṃyojanassa āyatiṃ anuppādo hoti,||
tañ ca pajānāti.|| ||

 

Iti ajjhattaṃ vā Dhammesu Dhammānupassī viharati.|| ||

Bahiddhā vā Dhammesu Dhammānupassī viharati.|| ||

Ajjhatta-bhiddhā vā Dhammesu Dhammānupassī viharati.|| ||

Samudaya-Dhammānupassī vā Dhammesu viharati.|| ||

Vaya-Dhammānupassī vā Dhammesu viharati.|| ||

Samudayavaya-Dhammānupassī vā Dhammesu viharati|| ||

'Atthi Dhammā' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evaṃ kho bhikkhave bhikkhu Dhammesu Dhammānupassī viharati||
chasu ajjhattika-bāhiresu āyatanesu.|| ||

 

[16][wrrn][pts][bodh][than][olds]
{15}
Puna ca paraṃ bhikkhave bhikkhu||
Dhammesu Dhammānupassī viharati||
sattasu bojjhaṇgesu.|| ||

Kathañ ca bhikkhave bhikkhu||
Dhammesu Dhammānupassī viharati||
sattasu bojjhaṇgesu?|| ||

[1] Idha, bhikkhave, bhikkhu||
santaṃ vā ajjhattaṃ sati-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ sati-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ sati-sambojjhaṅgaṃ:||
'N'atthi me ajjhattaṃ sati-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa sati-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa sati-sambojjhaṇgassa bhāvanā-pāripūrī hoti,||
tañ ca pajānāti.|| ||

[2] Santaṃ vā ajjhattaṃ Dhamma-vicaya-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ Dhamma-vicaya-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ Dhamma-vicaya-sambojjhaṇgaṃ||
'N'atthi me ajjhattaṃ Dhamma-vicaya-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa Dhamma-vicaya-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa Dhamma-vicaya-sambojjhaṇgassa bhāvanā-pāripūrī hoti,||
tañ ca pajānāti.|| ||

[3] Santaṃ vā ajjhattaṃ viriya-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ viriya-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ viriya-sambojjhaṇgaṃ 'N'atthi me ajjhattaṃ viriya-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa viriya-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti|| ||

Yathā ca uppannassa viriya-sambojjhaṇgassa bhāvanā-pāripūrī hoti||
tañ ca pajānāti.|| ||

[4] Santaṃ vā ajjhattaṃ pīti-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ pīti-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ pīti-sambojjhaṇgaṃ||
'N'atthi me ajjhattaṃ pīti-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa pīti-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa pīti-sambojjhaṇgassa bhāvanā-pāripūrī hoti||
tañ ca pajānāti.|| ||

[5] [304] Santaṃ vā ajjhattaṃ passaddhi-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ passaddhi-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ passaddhi-sambojjhaṇgaṃ 'N'atthi me ajjhattaṃ passaddhi-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa passaddhi-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa passaddhi-sambojjhaṇgassa bhāvanā-pāripūrī hoti||
tañ ca pajānāti.|| ||

[6] Santaṃ vā ajjhattaṃ samādhi-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ samādhi-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ samādhi-sambojjhaṇgaṃ 'N'atthi me ajjhattaṃ samādhi-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa samādhi-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa samādhi-sambojjhaṇgassa bhāvanā-pāripūrī hoti||
tañ ca pajānāti.|| ||

[7] Santaṃ vā ajjhattaṃ upekkhā-sambojjhaṇgaṃ||
'Atthi me ajjhattaṃ upekkhā-sambojjhaṇgo' ti pajānāti.|| ||

Asantaṃ vā ajjhattaṃ upekkhā-sambojjhaṇgaṃ 'N'atthi me ajjhattaṃ upekkhā-sambojjhaṇgo' ti pajānāti.|| ||

Yathā ca anuppannassa upekkhā-sambojjhaṇgassa uppādo hoti,||
tañ ca pajānāti.|| ||

Yathā ca uppannassa upekkhā-sambojjhaṇgassa bhāvanā-pāripūrī hoti tañ ca pajānāti.|| ||

 

Iti ajjhattaṃ vā Dhammesu Dhammānupassī viharati.|| ||

Bahiddhā vā Dhammesu Dhammānupassī viharati.|| ||

Ajjhatta-bhiddhā vā Dhammesu Dhammānupassī viharati.|| ||

Samudaya-Dhammānupassī vā Dhammesu viharati.|| ||

Vaya-Dhammānupassī vā Dhammesu viharati.|| ||

Samudayavaya-Dhammānupassī vā Dhammesu viharati|| ||

'Atthi Dhammā' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi kho bhikkhave bhikkhu Dhammesu Dhammānupassī viharati||
sattasu bojjhaṇgesu.|| ||

 

[17][wrrn][pts][bodh][than][olds]
{16}
Puna ca paraṃ bhikkhave bhikkhu||
Dhammesu Dhammānupassī viharati||
catusu ariya-saccesu.|| ||

Kathañ ca bhikkhave bhikkhu||
Dhammesu Dhammānupassī viharati||
catusu ariya-saccesu?|| ||

Idha, bhikkhave, bhikkhu||
[1] 'Idaṃ dukkhan' ti||
yathā-bhūtaṃ pajānāti.|| ||

[2] 'Ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ pajānāti.|| ||

[3] 'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ pajānāti.|| ||

[4] 'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ pajānāti.|| ||

 

Iti ajjhattaṃ vā Dhammesu Dhammānupassī viharati.|| ||

Bahiddhā vā Dhammesu Dhammānupassī viharati.|| ||

Ajjhatta-bhiddhā vā Dhammesu Dhammānupassī viharati.|| ||

Samudaya-Dhammānupassī vā Dhammesu viharati.|| ||

Vaya-Dhammānupassī vā Dhammesu viharati.|| ||

Samudayavaya-Dhammānupassī vā Dhammesu viharati|| ||

'Atthi Dhammā' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi kho bhikkhave bhikkhu Dhammesu Dhammānupassī viharati||
catusu ariya-saccesu.|| ||

 

[305] [18][wrrn][pts][bodh][than][olds]
{17}
[1] Katamañ ca bhikkhave dukkhaṃ ariya-saccaṃ?|| ||

[1.1] Jāti pi dukkhā,||
[1.2] jarā pi dukkhā,||
[1.3] maraṇam pi dukkhaṃ,||
[1.4] soka-parideva-dukkha-domanass-upāyāsā pi dukkhā,||
[1.5] yam p'icchaṃ na labhati tam pi dukkhaṃ,||
[1.6] saṃkhittena pañc'upādāna-k-khandhā dukkhā.

[1.1.1] Katamā ca bhikkhave jāti?|| ||

Yā tesaṃ tesaṃ sattāṇaṃ tamhi tamhi satta-nikāye jāti sañjāti okkanti abhinibbatti khandānaṃ pātu-bhāvo āyatanānaṃ paṭilābho,||
ayaṃ vuccati bhikhave jāti.|| ||

[1.2.1] Katamā ca bhikkhave jarā?|| ||

Yā tesaṃ tesaṃ sattāṇam tamhi tamhi satta-nikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko,||
ayaṃ vuccati bhikkhave jarā.|| ||

[1.3.1] Katamañ ca bhikkhave maraṇaṃ?|| ||

Yam tesaṃ tesaṃ sattāṇaṃ tamhā tamhā satta-nikāyā cuti cavanatā bhedo antara-dhānaṃ maccu maraṇaṃ kāla-kiriyā khandhānaṃ bhedo ka'ebarassa nikkhepo,||
idaṃ vuccati bhikkhave maraṇaṃ.|| ||

[1.4.1] Katamo ca bhikkhave soko?|| ||

Yo kho bhikkhave aññataraññatarena vyasanena samannāgatassa aññatar-aññatarena dukkha-dhammena phuṭṭhassa soko socanā socitattaṃ anto-soko anto-parisoko,||
ayaṃ vuccati bhikkhave soko.|| ||

[1.4.2] Katamo ca bhikkhave paridevo?|| ||

Yo kho bhikkhave aññataraññatarena vyasanena sammannāgatassa aññataraññatarena dukkha-dhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ,||
ayaṃ vucati bhikkhave paridevo.|| ||

[1.4.3] Katamañ ca bhikkhave dukkhaṃ?|| ||

Yaṃ kho bhikkhave kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāya-samphassajaṃ dukkhaṃ asātaṃ vedayitaṃ,||
idaṃ vuccati bhikkhave dukkhaṃ.|| ||

[1.4.4] Katamañ ca bhikkhave domanassaṃ?|| ||

Yaṃ kho bhikkhave cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosammphassajaṃ dukkhaṃ asātaṃ vedayitaṃ,||
idaṃ vuccati bhikkhave domanassaṃ.|| ||

[1.4.5] Katamo ca bhikkhave upāyāso?|| ||

Yo kho bhikkhave aññataraññatarena vyasanenna sammannāgatassa aññataraññatarenna dukkha-dhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ,||
ayaṃ vuccati bhikkhave upāyāso.|| ||

[1.5] [307] Katamañ ca bhikkhave yam p'icchaṃ na labhati tam pi dukkhaṃ?|| ||

Jāti-dhammānaṃ bhikkhave sattāṇaṃ evaṃ icchā uppajjati:||
'Aho vata mayaṃ na jāti-dhammā assāma,||
na ca vata no jāti āgaccheyyā' ti.|| ||

Na kho pan'etaṃ icchāya pattabbaṃ.|| ||

Idam pi yam p'icchaṃ na labhati tam pi dukkhaṃ.|| ||

Jarā-dhammānaṃ bhikkhave sattāṇaṃ evaṃ icchā uppajjati:||
'Aho vata mayaṃ na jarā-dhammā assāma,||
na ca vata no jarā āgaccheyyā' ti.|| ||

Na kho pan'etaṃ icchāya pattabbaṃ.|| ||

Idam pi yam p'icchaṃ na labhati tam pi dukkhaṃ.|| ||

Maraṇa-dhammānaṃ bhikkhave sattāṇam evaṃ icchā uppajjati:||
'Aho vata mayaṃ na maraṇa-dhammā assāma,||
na ca vata no maraṇa āgaccheyyā' ti.|| ||

Na kho pan'etaṃ icchāya pattabbaṃ.|| ||

Idam pi yam p'icchaṃ na labhati tam pi dukkhaṃ.|| ||

Soka-parideva-dukkha-domanass-upāyāsa-dhammānaṃ bhikkhave sattāṇaṃ||
evaṃ icchā uppajjati:||
'Aho vata mayaṃ na soka-parideva-dukkha-domanassa-upāyāsa-dhammā assāma,||
na ca vata no soka-parideva-dukkha-domanassa-upāyāsā āgaccheyyun' ti|| ||

Na kho pan' etaṃ icchāya pattabbaṃ.|| ||

Idam pi yam p'icchaṃ na labhati tam pi dukkhaṃ.|| ||

[1.6] Katame ca bhikkhave saṃkhittena pañc'upādāna-k-khandā dukkhā?|| ||

Seyyath'īdaṃ||
[1.6.1] rūp'ūpādāna-k-khandho||
[1.6.2] vedan'ūpādāna-k-khandho||
[1.6.3] saññ'ūpādāna-k-khandho||
[1.6.4] saṅkhār'ūpādāna-k-khandho||
[1.6.5] viññāṇ'ūpapādāna-k-khando,||
ime vuccanti bhikkhave saṃkhittena pañc'upādāna-k-khandhā dukkhā.|| ||

Idaṃ vuccati bhikkhave dukkhaṃ ariya-saccaṃ.|| ||

[308] [19][wrrn][pts][bodh][than][olds]
{18}
[2] Katamañ ca bhikkhave dukkha-samudayaṃ ariya-saccaṃ?|| ||

Yāyaṃ taṇhā pono-bhavikā nandi-rāga-sahagatā||
tatra tatr-ā-bhinandinī,||
seyyath'īdaṃ||
kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||

Sā kho pan'esā bhikkhave||
taṇhā kattha uppajjamānā uppajjati,||
kattha nivisamānā nivisati?|| ||

Yaṃ loke piya-rūpaṃ||
sāta-rūpaṃ,||
etth'esā taṇhā uppajjamāā uppajjati,||
ettha nivisamānā nivisati.|| ||

Kiñci loke piya-rūpaṃ sāta-rūpaṃ?|| ||

[2.1] Cakkhuṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.2] Sotaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.3] Ghānaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.4] Jivhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.5] Kāyo loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.6] Mano loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.7] Rūpā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.8] Saddā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.9] Gandhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.10] Rasā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.11] Phoṭṭhabbā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.12] Dhammā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.13] Cakkhu-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.14] Sota-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.15] Ghāna-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.16] Jivhā-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.17] Kāya-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.18] Mano-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.19] Cakkhu-samphasso loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.20] Sota-samphasso loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.21] Ghāna-samphasso loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.22] Jivhā-samphasso loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.23] Kāya-samphasso piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.24] Mano-samphasso loke piya-rūpaṃ sāta-rūpaṃ,||
etth'essā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.

[2.25] Cakkhu-samphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.26] Sota-samphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.27] Ghāna-camphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.281] [309] Jivhā-samphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.29] Kāya-samphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.30] Mano-samphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.31] Rūpa-saññā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.32] Sadda-saññā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.33] Gandha-saññā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.34] Rasa-saññā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.35] Phoṭṭhabba-sañña loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.36] Dhamma-saññā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.37] Rūpa-sañcetanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.38] Sadda-sañcetanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.39] Gandha-sañcetanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.40] Rasa-sañcetanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.41] Phoṭṭhabba-sañcentnā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.42] Dhamma-sañcetanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.43] Rūpa-taṇhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.44] Sadda-taṇhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.45] Gandha-taṇhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.46] Rasa-taṇhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.47] Phoṭṭhabba-taṇhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.48] Dhamma-taṇhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.49] Rūpa-vitakko loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.50] Sadda-vitakko loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.51] Gandha-vitakko loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.52] Rasa-vitakko loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.53] Phoṭṭhabba-vitakko loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.54] Dhamma-vitakko loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.55] Rūpa-vicāro loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.56] Sadda-vicāro loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.57] Gandha-vicāro loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.58] Rassa-vicāro loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.59] Phoṭṭhabba-vicāro loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajjamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

[2.60] Dhamma-vicāro loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā [310] taṇhā uppajamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

Idaṃ vuccati bhikkhave dukkha-samudayaṃ ariya-saccaṃ.|| ||

 

[20][wrrn][pts][bodh][than][olds]
{19}
[3] Katamañ ca bhikkhave dukkha-nirodhaṃ ariya-saccaṃ?|| ||

Yo tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.|| ||

Sā kho pan'esā bhikkhave taṇhā kattha pahīyamānā pahīyati,||
kattha nirujjhamānā nirujjhati?|| ||

Yaṃ loke piya-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

 

Kiñci loke piya-rūpaṃ sāta-rūpaṃ?|| ||

[3.1] Cakkhuṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.2] Sotaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.3] Ghānaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.4] Jivhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.5] Kāyo loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.6] Mano loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nivisamānā nivisati.|| ||

[3.7] Rūpā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.8] Saddā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.9] Gandhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.10] Rasā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.11] Phoṭṭhabbā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.12] Dhammā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.13] Cakkhu-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.14] Sota-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.15] Ghāna-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.16] Jivhā-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.17] Kāya-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.18] Mano-viññāṇaṃ loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.19] Cakkhu-samphasso loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.20] Sota-samphasso loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.21] Ghāna-samphasso loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.22] Jivhā-samphasso loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.23] Kāya-samphasso piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.24] Mano-samphasso loke [311] piya-rūpaṃ sāta-rūpaṃ,||
etth'essā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.

[3.25] Cakkhu-samphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.26] Sota-samphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.27] Ghāna-camphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.28] Jivhā-samphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.29] Kāya-samphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.30] Mano-samphassajā vedanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.31] Rūpa-saññā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.32] Sadda-saññā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.33] Gandha-saññā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.34] Rasa-saññā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.35] Phoṭṭhabba-sañña loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.36] Dhamma-saññā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.37] Rūpa-sañcetanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.38] Sadda-sañcetanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.39] Gandha-sañcetanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.40] Rasa-sañcetanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.41] Phoṭṭhabba-sañcentnā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.42] Dhamma-sañcetanā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.43 Rūpa-taṇhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.44] Sadda-taṇhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.45] Gandha-taṇhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.46] Rasa-taṇhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.47] Phoṭṭhabba-taṇhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.48] Dhamma-taṇhā loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.49] Rūpa-vitakko loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.50] Sadda-vitakko loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.51] Gandha-vitakko loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.52] Rasa-vitakko loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.53] Phoṭṭhabba-vitakko loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.54] Dhamma-vitakko loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.55] Rūpa-vicāro loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.56] Sadda-vicāro loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.57] Gandha-vicāro loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.58] Rassa-vicāro loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.59] Phoṭṭhabba-vicāro loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā pahīyamānā pahīyati,||
ettha nirujjhamānā nirujjhati.|| ||

[3.60] Dhamma-vicāro loke piya-rūpaṃ sāta-rūpaṃ,||
etth'esā taṇhā uppajamānā uppajjati,||
ettha nivisamānā nivisati.|| ||

Idaṃ vuccati bhikkhave dukkha-nirodhaṃ ariya-saccaṃ.|| ||

 

[21][wrrn][pts][bodh][than][olds]
{20}
[4] Katamañ ca bhikkhave dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ?|| ||

Ayam eva Ariyo Aṭṭhañgiko Maggo,||
seyyath'īdaṃ||
[4.1] sammā-diṭṭhi,||
[4.2] sammā-saṃkappo,||
[4.3] sammā-vācā,||
[4.4] sammā kammanto,||
[4.5] sammā-ājīvo,||
[4.6] sammā-vāyāmo,||
[4.7] sammā-sati,||
[4.8] sammā-samādhi.|| ||

 

[4.1] Katamā ca bhikkhave sammā-diṭṭhi?|| ||

[312] Yaṃ kho bhikhave||
[4.1.1] dukkhe ñāṇaṃ||
[4.1.2] dukkha-samudaye ñāṇaṃ||
[4.1.3] dukkha-nirodhe ñāṇaṃ||
[4.1.4] dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṃ,||
ayaṃ vuccati bhikkhave sammā-diṭṭhi.|| ||

[4.2] Katamo ca bhikkhave sammā-saṃkappo?|| ||

[4.2.1] Nekkhamma-saṃkappo,||
[4.2.2] avyāpāda-saṃkappo,||
[4.2.3] avihiṃsā-saṃkappo,||
ayaṃ vuccati bhikkhave sammā-saṃkappo.|| ||

[4.3] Katamā ca bhikkhave sammā-vācā?|| ||

[4.3.1] Musā-vādā veramaṇī,||
[4.3.2] pisuṇāya vācāya veramaṇī,||
[4.3.3] pharusāya vācāya veramaṇī,||
[4.3.4] sampha-p-palāpā veramaṇī,||
ayaṃ vuccati bhikkhave sammā-vācā.|| ||

[4.4] Katamo ca bhikkhave sammā-kammanto?|| ||

[4.4.1] Pāṇ-ā-tipātā veramaṇī,||
[4.4.2] adinn'ādānā veramaṇī,||
[4.4.3] kāmesu micchā-cārā veramaṇī,||
ayaṃ vuccati bhikkhave sammā-kammanto.|| ||

[4.5] Katamo ca bhikkhave sammā-ājīvo?|| ||

Idha, bhikkhave, ariya-sāvako micchā-ājīvaṃ pahāya||
sammā-ājīvena jīvikaṃ kappeti,||
ayaṃ vuccati bhikkhave sammā-ājīvo.|| ||

[4.6] Katamo ca bhikkhave sammā-vāyāmo?|| ||

[4.6.1] Idha, bhikkhave, bhikkhu anupannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati,||
viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.|| ||

[4.6.2] Uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati,||
viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.|| ||

[4.6.3] Anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati,||
viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.|| ||

[4.6.4] Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati,||
viriyaṃ ārabhati, cittaṃ paggaṇhāti padahati.|| ||

Ayaṃ vuccati bhikkhave sammā-vāyāmo.|| ||

[4.7] Katamā ca bhikkhave sammā-sati?|| ||

Idha, bhikkhave, bhikkhu||
[4.7.1] kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
[4.7.2] vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
[4.7.3] citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
[4.7.4] Dhammesu Dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ.|| ||

Ayaṃ vuccati bhikkhave sammā-sati.

[4.8] Katamo ca bhikkhave sammā-samādhi?

[4.8.1] Idha, bhikkhave, bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

[4.8.2] Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādhijaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

[4.8.3] Pītiyā ca virāgā upekhako viharati sato ca sampajāno,||
sukhañ ca kāyena patisaṃvedeti yan taṃ ariyā ācikkhanti:||
'Upekhako satimā sukha-vihārī.' ti, tatiya-jjhānaṃ upasampajja viharati.|| ||

[4.8.4] Sukhassa ca pahāā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ attha-gamā adukkha-ṃ-asukhaṃ upekhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Ayaṃ vuccati bhikkhave sammā-samādhi.

Idaṃ vuccati bhikkhave dukkha-nirodha-gāminī-paṭipadā ariya-saccaṃ.

 

Iti ajjhattaṃ vā Dhammesu Dhammānupassī viharati.|| ||

[314] Bahiddhā vā Dhammesu Dhammānupassī viharati.|| ||

Ajjhatta-bhiddhā vā Dhammesu Dhammānupassī viharati.|| ||

Samudaya-Dhammānupassī vā Dhammesu viharati.|| ||

Vaya-Dhammānupassī vā Dhammesu viharati.|| ||

Samudayavaya-Dhammānupassī vā Dhammesu viharati|| ||

'Atthi Dhammā' ti vā panassa sati pacc'upaṭṭhitā hoti||
yāva-d-eva ñāṇa-mattāya||
pati-s-sati-mattāya||
anissito ca viharati||
na ca kiñci loke upādiyati.|| ||

Evam pi kho bhikkhave bhikkhu Dhammesu Dhammānupassī viharati||
catusu ariya-saccesu.|| ||

 


 

[22][wrrn][pts][bodh][than][olds]
{21}
Yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya satta vassāni,||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave satta vassāni,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya cha vassāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave cha vassāni,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya pañca vassāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave pañca vassāni,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya cattāri vassāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave cattāri vassāni,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya tīṇi vassāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave tīṇi vassāni,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya dve vassāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave dve vassāni,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya ekaṃ vassaṃ||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave ekaṃ vassaṃ,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya satta māsāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave satta māsāni,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya cha māsāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave cha māsāni,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya pañca māsāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave pañca māsāni,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya cattāri māsāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave cattāri māsāni,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya tīṇi māsāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave tīṇi māsāni,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya dve māsāni||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave dve māsāni,||
[315] yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya ekaṃ māsaṃ||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave ekaṃ māsaṃ,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya addha māsaṃ||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave ekaṃ māsaṃ,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya addha māsaṃ||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

Tiṭṭhantu bhikkhave addha māsaṃ,||
yo hi koci bhikkhave ime cattāro sati-paṭṭhāne evaṃ bhāveyya sattāham||
tassa dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā.|| ||

{22} 'Ekāyano ayaṃ bhikkhave Maggo||
sattāṇaṃ visuddhiyā||
soka-pariddhavānaṃ samati-k-kamāya||
dukkha-domanassānaṃ attha-gamāya||
ñāyassa adhigamāya||
Nibbānassa sacchi-kiriyāya,||
yad idaṃ cattāro sati-paṭṭhānā'
ti,||
iti yan-taṃ vuttaṃ||
idam etaṃ paṭicca vuttan ti.

Idam-avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinadun ti.

SATIPAṬṬHĀNA SUTTA

 


 

More Sati-paṭṭhāna Resources