Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 28

Sampasādaniya Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[99]

[1][pts] EVAṂ ME SUTAṂ|| ||

Ekaṃ samayaṃ Bhagavā Nāḷandāyaṃ viharati PāvārikAmbavane.|| ||

Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

"Evaṃ pasanno ahaṃ bhante Bhagavati,||
na cāhu na ca bhavissati na c'etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro yad idaṃ sambodhiyan" ti.|| ||

"Uḷārā kho te ayaṃ Sāriputta āsabhī vācā bhāsitā,||
ekaṃso gahito,||
sīha-nādo nadito:|| ||

'Evaṃ pasanno ahaṃ bhante Bhagavati,||
na cāhu na ca bhavissati na c'etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro yad idaṃ samambodhiyan' ti.|| ||

Kiṃ nu Sāriputta ye te ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā,||
sabbe te Bhagavanto cetasā ceto paricca viditā,||
evaṃ-sīlā te Bhagavanto ahesuṃ iti pi,||
evaṃ-dhammā [100] te Bhagavanto ahesuṃ iti pi,||
evaṃ-paññā te Bhagavanto ahesuṃ iti pi,||
evaṃ-vihārī te Bhagavanto ahesuṃ iti pi,||
evaṃ-vimuttā te Bhagavanto ahesuṃ iti pī" ti?

"No h'etaṃ bhante".|| ||

"Kiṃ pana Sāriputta ye te bhavissanti anāgatam addhānaṃ Arahanto Sammā Sambuddhā,||
sabbe te Bhagavanto cetasā ceto paricca viditā,||
evaṃ-sīlā te Bhagavanto ahesuṃ iti pi,||
evaṃ-dhammā te Bhagavanto ahesuṃ iti pi,||
evaṃ-paññā te Bhagavanto ahesuṃ iti pi,||
evaṃ-vihārī te Bhagavanto ahesuṃ iti pi,||
evaṃ-vimuttā te Bhagavanto ahesuṃ iti pī" ti?

"No h'etaṃ bhante".|| ||

"Kiṃ pana Sāriputta ahaṃ te etarahi arahaṃ Sammā Sambuddho cetasā ceto paricca vidito||
evaṃ-sīlā te Bhagavanto ahesuṃ iti pi,||
evaṃ-dhammā te Bhagavanto ahesuṃ iti pi,||
evaṃ-paññā te Bhagavanto ahesuṃ iti pi,||
evaṃ-vihārī te Bhagavanto ahesuṃ iti pi,||
evaṃ-vimuttā te Bhagavanto ahesuṃ iti pī" ti?

"No h'etaṃ bhante".|| ||

"Ettha carahi te Sāriputta atīt-ā-nāgata-pacc'uppannesu Arahantesu Sammā Sambuddhesu ceto-pariya-ñāṇaṃ n'atthi.|| ||

Atha kiñ carahi te ayaṃ Sāriputta uḷārā āsabhī vācā bhāsitā,||
ekaṃso gahito,||
sīha-nādo nadito:|| ||

'Evaṃ pasanno ahaṃ bhante Bhagavati,||
na cāhu na ca bhavissati na c'etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro yad idaṃ samambodhiyan' ti.?

2. "Na kho me bhante atīt-ā-nāgata-pacc'uppannesu aharantesu Sammā Sambuddhesu ceto-pariya-ñāṇaṃ atthi.|| ||

Api ca me bhante dhamm'anvayo vidito.|| ||

Seyyathā pi [101] bhante rañño paccantimaṃ nagaraṃ daḷahuddāpaṃ daḷhapākāra-toraṇaṃ eka-dvāraṃ,||
tatr'assa dovāriko paṇḍito viyatto medhāvī aññātānaṃ nivāretā,||
ñātānaṃ pavesetā.|| ||

So tassa nagarassa samantā anupariyāya pathaṃ anukkamaante na passeyya pākāra-sadhiṃ vā pākāra-vivaraṃ vā antamaso bilāla-nissakkana-mattam pi.|| ||

Tassa evam assa, — ||
ye kho keci oḷārikā pāṇā imaṃ nagaraṃ pavisanti vā ni-k-khamanti vā,||
sabbe te iminā va dvārena pavisanti vā ni-k-khamanti vā' ti.|| ||

Evam eva kho me bhante dhamm'anvayo vidito.|| ||

Ye te ahesuṃ atītam addhānaṃ aharanto Sammā sambuddhā,||
sabbe te Bhagavanto pañca nīvaraṇe pahāya,||
cetaso upakkilese paññāya dubbalī-karaṇe,||
catusu sati-paṭṭhānesu suppati-ṭ-ṭhita-cittā,||
satta bojjh'aṅge yathā-bhūtaṃ bhāvetvā,||
anuttaraṃ Sammā-sambodhiṃ abhisambujjhiṃsu.|| ||

Ye pi te bhante bhavissanti anāgatam addhānaṃ Arahanto Sammā Sambuddhe,||
sabbe te Bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
catusu sati-paṭṭhānesu suppati-ṭ-ṭhita-cittā,||
satta bojjh'aṅge yathā-bhūtaṃ bhāvetvā,||
anuttaraṃ Sammā-sambodhiṃ abhisambujjhi'ssanti.|| ||

Bhagavā pi bhante etarahi arahaṃ Sammā Sambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
catusu sati-paṭṭhanesu suppati-ṭ-ṭhita-citto,||
satta bojjh'aṅge yathā-bhūtaṃ bhāvetvā,||
anuttaraṃ Sammā-sabbodhiṃ abhisambuddho.|| ||

Idāhaṃ bhante yena [102] Bhagavā ten'upasaṅkamiṃ dhamma-savaṇāya.|| ||

Tissa me bhante Bhagavā dhammaṃ desesi uttar-uttariṃ paṇīta-paṇītaṃ kaṇha-sukka-sappaṭi-bhāgaṃ,||
yathā yathā me bhante Bhagavā dhammaṃ desesi uttar-uttariṃ paṇīta-paṇītaṃ kaṇha-sukka-sappaṭi-bhāgaṃ,||
tathā tathā'haṃ tasmiṃ dhamme abhiññā idh'ekaccaṃ dhammaṃ dhammesu niṭṭham agamaṃ,||
satthari pasīdiṃ, —||
'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagava dhammo,||
su-paṭipanno sāṃgho' ti.|| ||

3. Aparaṃ pana bhante etad ānuttariyaṃ,||
yathā Bhagavā dhammaṃ deseti kusalesu dhammesu.|| ||

Tatr'ime kusalā dhammā,||
seyyath'īdaṃ:|| ||

cattāro sati-paṭṭhānā,||
cattāro samma-p-padhānā,||
cattāro iddhi-pādā,||
pañc'indriyāni,||
pañca balāni,||
satta bojjh'aṅgā,||
Ariyo Aṭṭhaṅgiko Maggo.|| ||

Idha bhante bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Etad ānuttariyaṃ bhante kusalesu dhammesu.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ kusalesu dhammesu.|| ||

 

§

 

4. Aparaṃ pana bhante etad ānuttariyaṃ,||
yathā Bhagavā dhammā deseti āyatana-paṇṇattīsu.|| ||

Cha-y-imāni bhante ajjhattika-bāhirāni āyatanāni:|| ||

cakkhuñ ca rūpāni ca||
sotañ ca saddā ca,||
ghāṇañ ca gandhā ca||
jivhā ca rasā ca,||
kāyo ca phoṭṭhabbā ca||
mano ca dhammā ca.|| ||

Etad ānuttariyaṃ bhante āyatana-paṇṇattīsu.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
[103] yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ āyatana-paṇṇattīsu.|| ||

 

§

 

5. Aparaṃ pana bhante etad ānuttariyaṃ,||
yathā Bhagavā dhammaṃ deseti gabbhāvakkantīsu.|| ||

Catasso imā bhante gabbhāvakkantiyo.|| ||

Idha bhante ekacco asampajāno c'eva mātu kucchiṃ okkamati,||
asampajāno mātu kucchismiṃ ṭhāti,||
asampajāno mātu kucchimhā ni-k-khamati.|| ||

Ayaṃ paṭhamā gabbhāvakkanti.|| ||

Puna ca paraṃ bhante idh'ekacco sampajāne mātu kucchiṃ okkamati,||
asampajāno mātu kucchismiṃ ṭhāti,||
asampajāno mātu kucchīmhā ni-k-khamati.|| ||

Ayaṃ dutiyā gabbhāvakkanti.|| ||

Puna ca paraṃ bhante idh'ekacco sampajāno mātu kucchiṃ okkamati,||
sampajāno mātu kucchismiṃ ṭhāti,||
asampajāno mātu kucchimbhā ni-k-khamati.|| ||

Ayaṃ tatiyā gabbhāvakkanti.|| ||

Puna ca paraṃ bhante idh'ekacco sampajāno c'eva mātu kucchiṃ okkamati,||
sampajāno mātu kucchismiṃ ṭhāti,||
sampajāno mātu kucchimhā ni-k-khamati.|| ||

Ayaṃ catutthā gabbhāvakkanti.|| ||

Etad ānuttariyaṃ bhante gabbhāvakkantīsu.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ gabbhāvakkantīsu.

 

§

 

6. Aparaṃ pana bhante etad ānuttariyaṃ,||
yathā Bhagavā dhammaṃ deseti ādesana-vidhāsu.|| ||

Catasso imā bhante ādesana-vidhā.|| ||

Idha bhante ekacco nimittena ādisati —||
'evam pi te mano,||
ittham pi te mano,||
iti pi te cittan' ti.|| ||

So bahuṃ ce pi ādisati —||
tath'eva taṃ hoti,||
no aññathā.|| ||

Ayaṃ paṭhamā ādesana-vidhā.|| ||

Puna ca paraṃ bhante idh'ekacco||
na h'eva kho nimittena ādisati,||
api ca kho manussānaṃ vā||
amanussānaṃ vā||
devatānaṃ vā saddaṃ sutvā ādisati —||
'evam pi te mano,||
ittham pi te mano,||
iti pi te cittan' ti.|| ||

So bahuṃ ce pi ādisati —||
tath'eva taṃ hoti,||
no aññathā.|| ||

Ayaṃ dutiyā ādasanavidhā.|| ||

Puna ca paraṃ bhante idh'ekacco||
na h'eva kho nimittena ādisati,||
nā pi manussānaṃ vā||
amanussānaṃ vā||
devatānaṃ vā saddaṃ sutvā ādisati,||
[104] api ca kho vitakkayato vicārayato vitakka-vipphāra-saddaṃ sutvā ādisati —||
'evam pi te mano,||
ittham pi te mano,||
iti pi te cittan' ti.|| ||

So bahuṃ ce pi ādisati —||
tath'eva taṃ hoti,||
no aññathā.|| ||

Ayaṃ tatiyā ādesanavidhā.|| ||

Puna ca paraṃ bhante idh'ekacco||
na h'eva kho nimittena ādisati,||
nā pi manussānaṃ vā||
amanussānaṃ vā||
devatānaṃ vā saddaṃ sutvā ādisati,||
nā pi vitakkayato vicārayato vitakka-vipphāra-saddaṃ sutvā ādisati,||
api ca kho avitakkaṃ avicāraṃ samādhiṃ samāpannassa cetasā ceto paricca pajānāti -||
yathā imassa bhoto mano-saṅkhārā paṇihitā,||
tathā imassa cittassa anantarā amuṃ nāma vitakkaṃ vitakkessatī' ti.|| ||

So bahuñ ce pi ādisati,||
tath'eva taṃ hoti,||
no aññathā.|| ||

Ayaṃ catutthā ādesanavidhā.|| ||

Etad ānuttariyaṃ bhante ādesana-vidhāsu.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ ādesana-vidhāsu.|| ||

 

§

 

7. Aparaṃ pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti dassana-samāpattisu.|| ||

Catasso imā bhante dassanasamāpattiyo:|| ||

Idha bhante ekacco samaṇo vā brāhmaṇo vā,||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,||
appamādam anvāya,||
sammā-manasi-kāram anvāya,||
tathā rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte imam eva kāyaṃ uddhaṃ pāda-talā adho kesa-matthakā taca-pariyan pūraṃ nāna-p-pakārassa asucino pacc'avekkhati:|| ||

Atthī imasmiṃ kāye,||
kesā,||
lomā,||
nakhā,||
dantā,||
taco,||
maṃsaṃ,||
nahāra,||
aṭṭhi,||
aṭṭhimiñjā,||
vakkaṃ,||
hadayaṃ,||
yakanaṃ,||
kilomakaṃ,||
pihakaṃ,||
pa-p-phāsaṃ,||
antaṃ,||
antaguṇaṃ,||
udariyaṃ,||
karīsaṃ,||
pittaṃ,||
semhaṃ,||
pubbo,||
lohitaṃ,||
sedo,||
medo,||
assu,||
vasā,||
kheḷo,||
siṅghānikā,||
lasikā,||
muttan ti.|| ||

Ayaṃ paṭhamā dassana-samāpattī.|| ||

Puna [105] ca paraṃ bhante idh'ekacco samaṇo vā brāhmaṇo vā,||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,||
appamādam anvāya,||
sammā-manasi-kāram anvāya,||
tathā rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte imam eva kāyaṃ uddhaṃ pāda-talā adho kesa-matthakā taca-pariyan pūraṃ nāna-p-pakārassa asucino pacc'avekkhati:|| ||

Atthī imasmiṃ kāye,||
kesā,||
lomā,||
nakhā,||
dantā,||
taco,||
maṃsaṃ,||
nahāra,||
aṭṭhi,||
aṭṭhimiñjā,||
vakkaṃ,||
hadayaṃ,||
yakanaṃ,||
kilomakaṃ,||
pihakaṃ,||
pa-p-phāsaṃ,||
antaṃ,||
antaguṇaṃ,||
udariyaṃ,||
karīsaṃ,||
pittaṃ,||
semhaṃ,||
pubbo,||
lohitaṃ,||
sedo,||
medo,||
assu,||
vasā,||
kheḷo,||
siṅghānikā,||
lasikā,||
muttan|| ||

Atikkamma ca purisassa chavi-maṃsa-lohitaṃ aṭṭhiṃ pacc'avekkhati.|| ||

Ayaṃ dutiyā dassana-samāpatti.|| ||

Puna ca paraṃ bhante idh'ekacco samaṇo vā brāhmaṇo vā,||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,||
appamādam anvāya,||
sammā-manasi-kāram anvāya,||
tathā rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte imam eva kāyaṃ uddhaṃ pāda-talā adho kesa-matthakā taca-pariyan pūraṃ nāna-p-pakārassa asucino pacc'avekkhati:|| ||

Atthī imasmiṃ kāye,||
kesā,||
lomā,||
nakhā,||
dantā,||
taco,||
maṃsaṃ,||
nahāra,||
aṭṭhi,||
aṭṭhimiñjā,||
vakkaṃ,||
hadayaṃ,||
yakanaṃ,||
kilomakaṃ,||
pihakaṃ,||
pa-p-phāsaṃ,||
antaṃ,||
antaguṇaṃ,||
udariyaṃ,||
karīsaṃ,||
pittaṃ,||
semhaṃ,||
pubbo,||
lohitaṃ,||
sedo,||
medo,||
assu,||
vasā,||
kheḷo,||
siṅghānikā,||
lasikā,||
muttan,||
ati-k-kamma ca purisassa chavi-maṃsa-lohitaṃ aṭṭhiṃ pacc'avekkhati,||
purisassa ca viññāṇa-sotaṃ pajānāti ubhayato labbocchinnaṃ idha-loke pati-ṭ-ṭhitaṃ ca para-loke pati-ṭ-ṭhitaṃ ca.|| ||

Ayaṃ tatiyā dassanasamāpatti.|| ||

Puna ca paraṃ bhante idh'ekacco samaṇo vā brāhmaṇo vā,||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,||
appamādam anvāya,||
sammā-manasi-kāram anvāya,||
tathā rūpaṃ ceto-samādhiṃ phusati yathā samāhite citte imam eva kāyaṃ uddhaṃ pāda-talā adho kesa-matthakā taca-pariyan pūraṃ nāna-p-pakārassa asucino pacc'avekkhati:|| ||

Atthī imasmiṃ kāye,||
kesā,||
lomā,||
nakhā,||
dantā,||
taco,||
maṃsaṃ,||
nahāra,||
aṭṭhi,||
aṭṭhimiñjā,||
vakkaṃ,||
hadayaṃ,||
yakanaṃ,||
kilomakaṃ,||
pihakaṃ,||
pa-p-phāsaṃ,||
antaṃ,||
antaguṇaṃ,||
udariyaṃ,||
karīsaṃ,||
pittaṃ,||
semhaṃ,||
pubbo,||
lohitaṃ,||
sedo,||
medo,||
assu,||
vasā,||
kheḷo,||
siṅghānikā,||
lasikā,||
muttan,||
ati-k-kamma ca purisassa chavi-maṃsa-lohitaṃ aṭṭhiṃ pacc'avekkhati,||
purisassa ca viññāṇa-sotaṃ pajānāti ubhayato abbocchinnaṃ idha-loke apati-ṭ-ṭhitaṃ ca para-loke apati-ṭ-ṭhitaṃ ca.|| ||

Ayaṃ catutthā dassana-samāpatti.|| ||

Etad ānuttariyaṃ bhante dassana-samāpattisu.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ dassana-samāpattisu.|| ||

 

§

 

8. Aparaṃ pana bhante etad ānuttariyaṃ,||
yathā Bhagavā dhammaṃ deseti puggala-paṇṇattīsu.|| ||

Satt'ime bhante puggalā:|| ||

Ubhato-bhāga-vimutto,||
paññā-vimutto,||
kāya-sakkhi,||
diṭṭhi-ppatto,||
saddhā-vimutto,||
dhamm'ānusārī,||
saddh'ānusārī.|| ||

Etad ānuttariyaṃ bhante puggala-paññattīsu.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ puggala-paññattīsu.|| ||

 

§

 

9. Aparaṃ pana bhante etad ānuttariyaṃ yathā Bhagavā [106] dhammaṃ deseti padhānesu.|| ||

Satt'ime bhante bojjh'aṅgā:|| ||

Sati-sambojjh'aṅgo,||
dhamma-vicaya-sambojjh'aṅgo,||
viriya-sambojjh'aṅgo,||
pīti-sambojjh'aṅgo,||
passaddhi-sambojjh'aṅgo,||
samādhi-sambojjh'aṅgo,||
upekkhā-sambojjh'aṅgo.|| ||

Etad ānuttariyaṃ bhante padhānesu.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ padhānesu.|| ||

 

§

 

10. Aparaṃ pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti paṭipadāsu.|| ||

Catasso imā bhante paṭipadā:|| ||

Dukkhā paṭipadā dandh-ā-bhiññā,||
dukkhā paṭipadā khippābhiññā,||
sukhā paṭipadā dandh-ā-bhiññā,||
sukhā paṭipadā khippābhiññā.|| ||

Tatra bhante yā'yaṃ paṭipadā dukkhā dandh-ā-bhiññā,||
ayaṃ bhante paṭipadā ubhayen'eva hīnā akkhāyati dukkhattā ca dandhattā ca.|| ||

Tatra bhante yā'yaṃ paṭipadā dukkhā khippābhiññā,||
ayaṃ pana bhante paṭipadā dukkhattā hīnā akkhāyati.|| ||

Tatra bhante yā'yaṃ paṭipadā sukhā dandh-ā-bhiññā,||
ayaṃ bhante paṭipadā dandhattā hīnā akkhāyati.|| ||

Tatra bhante yā'yaṃ paṭipadā sukhā khippābhiññā,||
ayaṃ pana bhante paṭipadā ubhayen'eva paṇītā akkhāyati sukhattā ca khīppattā ca.|| ||

Etad ānuttariyaṃ bhante paṭipadāsu.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ paṭipadāsu.|| ||

 

§

 

11. Aparaṃ pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti bhassa-samā-cāre.|| ||

Idha bhante ekacco na c'eva musā-vādūpasaṃhitaṃ vācaṃ bhāsati,||
na ca vebhūtiyaṃ,||
na ca pesuṇiyaṃ,||
na ca sārambhajaṃ jayāpekkho,||
mantā mantā vācaṃ bhāsati nidhāna-vatiṃ kālena.|| ||

Etad ānuntariyaṃ bhante bhassa-samā-cāre.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ bhassa-samā-cāre.|| ||

 

§

 

12. Aparaṃ pana bhante etad ānuttariyaṃ,||
yathā Bhagavā dhammaṃ deseti purisa-sīla-samā-cāre.|| ||

Idha bhante ekacco c'assa saddho ca||
na ca kuhako,||
na ca lapako,||
na ca nemittiko,||
na ca nippesiko,||
na ca [107] lābhena lābhaṃ nijiṃsitā,||
indriyesu gutta-dvāro,||
bhojane mattaññu,||
sama-kārī,||
jāgariyānuyogam anuyutto,||
atandito āraddha-viriyo,||
ñāyī,||
satimā,||
kalyāṇa-paṭibhāno,||
gatimā,||
dhitimā,||
mutimā,||
na ca kāmesu giddho,||
sato ca nipako ca.|| ||

Etad ānuttariyaṃ bhante purisa-sīla-samā-cāre.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ purisa-sīla-samā-cāre.|| ||

 

§

 

13. Aparaṃ pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti anusāsana-vidhāsu.|| ||

Catasso imā bhante anusāsana-vidhā.|| ||

Jānāti bhante Bhagavā para-puggalaṃ paccattaṃ yoniso mana-sikārā, —|| ||

'Ayaṃ puggalo yath'ānusiṭṭhaṃ tathā paṭipajjamāno,||
tiṇṇaṃ saṃojanānaṃ pari-k-khayā sot'āpanno bhavissati avinipāta-dhammo niyato sambodhi-parāyaṇo' ti.|| ||

Jānāti bhante Bhagavā para-puggalaṃ paccattaṃ yoniso-mana-sikārā, —|| ||

'Ayaṃ puggalo yath'ānusiṭṭhaṃ tathā paṭipajjamāno,||
tiṇṇaṃ saṃojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā sakad-āgāmī bhavissati,||
sakid eva imaṃ lokaṃ [āgantvā dukkhass'antaṃ karissatī' ti.|| ||

Jānāti bhante][ed1] Bhagavā para-puggalaṃ paccattaṃ yoniso mana-sikārā, —|| ||

'Ayaṃ puggalo yath'ānusiṭṭhaṃ tathā paṭipajjamāno,||
pañcannaṃ ora-m-bhāgiyānaṃ saṃojanānaṃ pari-k-khayā opapātiko bhavissati,||
tattha parinibbāyī anāvatti-dhammā tasmā lokā' ti.|| ||

Jānāti bhante Bhagavā para-puggalaṃ paccattaṃ yoniso mana-sikārā, —|| ||

'Ayaṃ puggalo yath'ānusiṭṭhaṃ tathā paṭipajjamāno,||
āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katṭā upasampajja viharissatī' ti.|| ||

Etad ānuttariyaṃ bhante anusāsana-vidhāsu.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ anusāsana-vidhāsu.|| ||

 

§

 

14. [108] Aparaṃ pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti para-puggala-vimutti-ñāṇe.|| ||

Jānāti bhante Bhagavā para-puggalaṃ paccattaṃ yoniso-mana-sikārā, —|| ||

'Ayaṃ puggalo tiṇṇaṃ saṃojanānaṃ pari-k-khayā Sot'āpanno bhavissati avinipāta-dhammo niyato sambodhi-parāyaṇo' ti.|| ||

Jānāti bhante Bhagavā para-puggalaṃ paccattaṃ yoniso mana-sikārā, —|| ||

'Ayaṃ puggalo tiṇṇaṃ saṃojanānaṃ pari-k-khayā rāga-dosa-mohānaṃ tanuttā sakādāgimī bhavissati sakid eva imaṃ lokaṃ āgantvā dukkhass'antaṃ karissatī' ti.|| ||

Jānāti bhante Bhagavā para-puggalaṃ paccattaṃ yoniso mana-sikārā, —|| ||

'Ayaṃ puggalo pañcannaṃ ora-m-bhāgiyānaṃ saṃojanānaṃ pari-k-khayā opapātiko tattha parinibbāyī anāvatti-dhammā tasmā lokā' ti.|| ||

Jānāti bhante Bhagavā para-puggalaṃ paccattaṃ yoniso mana-sikārā, —|| ||

'Ayaṃ puggalo āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissatī' ti.|| ||

Etad ānuttariyaṃ bhante para-puggala-vimutti-ñāṇe.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ para-puggala-vimutti-ñāṇe.|| ||

 

§

 

15. Aparaṃ pana bhante etad ānuttariyaṃ yathā Bhagavā dhammāṃ deseti sassata-vādesu.|| ||

Tayo me bhante sassata-vādā.|| ||

Idha bhante ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,||
appamādam anvāya,||
sammā-mana-sikāram anvāya,||
tathā-rūpaṃ ceto-samādhiṃ phusati,||
yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati —||
seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jātiyo,||
cattāsso pi jātiyo,||
pañcā pi jātiyo,||
dasa pi jātiyo, vīsatim pi jātiyo, tiṃsam pi jātiyo, cattārīsam pi jātiyo, jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
anekāni pi jāti-satāni,||
anekāni pi jāti-sahassāni,||
anekāni pi jāti-sata-sahassāni,||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
[109] evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrāpāsiṃ||
evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

So evam āha.|| ||

Atītam p'āhaṃ addhānaṃ jānāmi,||
'saṃvaṭṭi vā loko vivaṭṭi vā' ti, —||
anāgatam p'āhaṃ addhānaṃ jānāmi,||
'saṃvaṭṭissati vā loko vivaṭṭissati vā' ti.|| ||

Sassato attā ca loko ca vañjho kuṭaṭṭho esika-ṭṭhāyī-ṭṭhito te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti,||
atthi tv'eva sassati-saman' ti.|| ||

Ayaṃ paṭhamo sassata-vādo.|| ||

Puna ca paraṃ bhante idh'ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,||
appamādam anvāya,||
sammā-mana-sikāram anvāya,||
tathā-rūpaṃ ceto-samādhiṃ phusati,||
yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati —||
seyyath'īdaṃ:|| ||

Ekam pi saṃvaṭṭa-vivaṭṭaṃ,||
dve pi saṃvaṭṭa-vivaṭṭāni,||
tiīṇi pi saṃvaṭṭa-vivaṭṭāni,||
catari pi saṃvaṭṭa-vivaṭṭāni,||
pañca pi saṃvaṭṭa-vivaṭṭāni,||
dasa pi saṃvaṭṭa-vivaṭṭāni,||
vīsam pi saṃvaṭṭa-vivaṭṭāni:||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrā pāsiṃ||
evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

So evam āha:||
atītam kho āhaṃ addhānaṃ jānāmi,||
'saṃvaṭṭi pi loko||
vivaṭṭī pi loko,||
anāgataṃ ca kho āhaṃ addhānaṃ [110] jānāmi saṃvaṭṭissati vā loko vivaṭṭissati vā ti.|| ||

Sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyīṭṭhito,||
te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti,||
Atthi tv'eva sassati-saman' ti.|| ||

Ayaṃ bhante dutiyo sassata-vādo.|| ||

Puna ca paraṃ bhante idh'ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,||
appamādam anvāya,||
sammā-mana-sikāram anvāya,||
tathā-rūpaṃ ceto-samādhiṃ phusati,||
yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati —||
seyyath'īdaṃ:|| ||

Dasa pi saṃvaṭṭa-vivaṭṭāni,||
vīsam pi saṃvaṭṭa-vivaṭṭāni,||
tiṃsam pi saṃvaṭṭa-vivaṭṭāni,||
cattārīsam pi saṃvaṭṭa-vivaṭṭāni:||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrā pāsiṃ||
evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

So evam āha:||
atītam kho āhaṃ addhānaṃ jānāmi,||
'saṃvaṭṭi pi loko||
vivaṭṭī pi loko,||
anāgataṃ ca kho āhaṃ addhānaṃ jānāmi saṃvaṭṭissati vā loko vivaṭṭissati vā ti.|| ||

Sassato attā ca loko ca vañjho kuṭaṭṭho esikaṭṭhāyīṭṭhito,||
te ca sattā sandhāvanti saṃsaranti cavanti upapajjanti,||
Atthi tv'eva sassati-saman' ti.|| ||

Ayaṃ bhante tatiyo sassatavādo|| ||

Etad ānuttariyaṃ bhante sassata-vādesu.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ sassata-vādesu.|| ||

 

§

 

16. Aparaṃ pana bhante etad ānuttariyaṃ,||
yathā Bhagavā dhammaṃ deseti pubbe-nivāsānu-s-sati-ñāṇe.|| ||

Idha bhante ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,||
appamādam anvāya,||
sammā-mana-sikāram anvāya,||
tathā-rūpaṃ ceto-samādhiṃ phusati,||
yathā samāhite citte aneka-vihitaṃ pubbe-nivāsaṃ anussarati —||
seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe,||
aneke pi [111] vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe:||
amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrā pāsiṃ||
evaṃ-nāmo,||
evaṃ-gotto,||
evaṃ-vaṇṇo,||
evam-āhāro,||
evaṃ-sukha-dukkha-paṭisaṃvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Santi bhante devā yesaṃ na sakkā gaṇanāya vā saṅkhāto vā āyuṃ saṅkhātuṃ,||
api ca yasmiṃ yasmiṃ atta-bhāve abhinivuttha-pubbaṃ hoti,||
yadi vā rūpīsu,||
yadi vā arūpīsu,||
yadi vā saññīsu,||
yadi vā asaññisu,||
yadi vā n'eva-saññi-nāsaññisu.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Etad ānuttariyaṃ bhante pubbe-nivāsānu-s-sati-ñāṇe.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ pubbe-nivāsānu-s-sati-ñāṇe.|| ||

 

§

 

17. Aparaṃ pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti sattāṇaṃ cūtupapāta-ñāṇe.|| ||

Idha bhante ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,||
appamādam anvāya,||
sammā-mana-sikāram anvāya,||
tathā-rūpaṃ ceto-samādhiṃ phusati||
yathā samāhite citte dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||

'Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā,||
kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā,||
sammā-diṭṭhikā,||
sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā [112] param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Etad ānuttariyaṃ bhante sattāṇaṃ cut'upapāta-ñāṇe.|| ||

Taṃ Bhagavā asesam abhijānāti,||
taṃ Bhagavato asesam abhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yad abhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ sattāṇaṃ cut'upapāta-ñāṇe.|| ||

 

§

 

18. Aparaṃ pana bhante etad ānuttariyaṃ yathā Bhagavā dhammaṃ deseti iddhi-vidhāsu.|| ||

Dve'mā bhante iddhiyo.|| ||

Atthi bhante iddhi yā sāsavā sa-upadhikā no ariyā' ti vuccati.|| ||

Atthi bhante iddhi yā anāsavā anupadhikā ariyā' ti vuccati.|| ||

Katamā ca bhante iddhi yā sāsavā sa-upadhikā no ariyā' ti vuccati?|| ||

Idha bhante ekacco samaṇo vā brāhmaṇo vā||
ātappam anvāya,||
padhānam anvāya,||
anuyogam anvāya,||
appamādam anvāya,||
sammā-mana-sikāram anvāya,||
tathā-rūpaṃ ceto-samādhiṃ phusati yathā-samāhite citte aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||

eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvibhāvaṃ tiro-bhavaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujja-nimujjaṃ karoti seyyathā pi udake,||
udake pi abhijjamāno gacchati seyyathā pi paṭhaviyaṃ,||
ākāse si pallaṅkena kamati seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parimasati parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṃ vatteti.|| ||

Ayaṃ bhante iddhi yā sāsavā sa-upadhikā no ariyā ti vuccati.|| ||

Katamā ca bhante iddhi yā anāsavā anupadhikā ariyā ti vuccati?|| ||

Idha bhante bhikkhu sace ākaṅkhati —||
paṭikule appaṭikūla-saññi vihareyyan ti,||
appaṭikūla-saññi tattha viharati.|| ||

Sace ākaṅkhati —||
appaṭikūle [113] paṭikūla-saññi vihareyyan ti,||
paṭikūla-saññi tattha viharati.|| ||

Sace ākaṅkhati —||
paṭikūle ca appaṭikūle ca appaṭikūla-saññi vihareyyan ti appaṭikūla-saññi tattha viharati.|| ||

Sace ākaṅkhati —
apaṭikūle ca paṭikūle ca paṭikūla-saññi vihareyyan ti,||
paṭikūla-saññi tattha viharati.|| ||

Sace ākaṅkhati —||
paṭikūlañ ca appaṭikūlañ ca tad ubhayaṃ abhini-vajchetvā upekkhako vihareyyaṃ sato sampajāno' ti,||
upekkhako tattha viharati sato sampajāno.|| ||

Ayaṃ pana bhante iddhi anāsavā anupadhikā ariyā ti vuccati.|| ||

Etad ānuttariyaṃ bhante iddhividhāsu.|| ||

Taṃ Bhagavā asesamabhijānāti.|| ||

Taṃ Bhagavato asesamabhijānato uttariṃ abhiññeyyaṃ n'atthi,||
yadabhijānaṃ añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro assa yad idaṃ iddhi-vidhāsu.|| ||

19. Yan taṃ bhante saddhena kula-puttena pattabbaṃ āraddha-viriyena thāmavatā purisa-thāmena purisa-viriyena purisa-parakkamena purisa-dhorayhena,||
anuppattaṃ taṃ Bhagavatā.|| ||

Na ca bhante Bhagavā kāmesu kāma-sukhallikānuyoga-yutto hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha-saṃhitaṃ,||
na ca atta-kilamathānuyoga anuyutto dukkhaṃ anariyaṃ anattha-saṃhitaṃ,||
catunnaṃ Bhagavā jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī akiccha-lābhī akasira-lābhī.|| ||

 

§

 

Sace maṃ bhante evaṃ puccheyya —|| ||

'Kin nu kho āvuso Sāriputta,||
ahesuṃ atītam addhānaṃ aññe samaṇo vā brāhmaṇā vā Bhagavatā bhiyyo'bhiññatarā sambodhiyan' ti?|| ||

Evaṃ puṭṭho ahaṃ bhante 'no' ti vadeyyaṃ.|| ||

Sace pana maṃ bhante evaṃ puccheyya —|| ||

'Kiṃ pan'āvuso Sāriputta bhavissanti anāgatam addhānaṃ aññe samaṇā vā brāhmaṇā vā Bhagavatā bhiyyo'bhiññatarā sabbodhiyan' ti?|| ||

Evaṃ puṭṭho ahaṃ bhante 'no' ti [114] vadeyyaṃ.|| ||

'Kiṃ pan'āvuso Sāriputta atth'etarahi añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro sambodhiyan' ti?|| ||

Evaṃ puṭṭho ahaṃ bhante 'no' ti vadeyyaṃ.|| ||

Sace pana maṃ bhante evaṃ puccheyya —|| ||

"Kin nu kho āvuso Sāriputta ahesuṃ atītam addhānaṃ aññe samaṇo vā brāhmaṇā vā Bhagavatā samasamā sambodhiyan' ti?|| ||

Evaṃ puṭṭho ahaṃ bhante 'evan' ti vadeyyaṃ.|| ||

Sace pana maṃ bhante evaṃ puccheyya —|| ||

'Kiṃ pan'āvuso Sāriputta,||
bhavissanti anāgatam addhānaṃ aññe samaṇo vā brāhmaṇā vā Bhagavatā samasamā sambodhiyan' ti?|| ||

Evaṃ puṭṭho ahaṃ bhante 'evan' ti vadeyyaṃ.|| ||

Sace pana maṃ bhante evaṃ puccheyya —|| ||

'Kiṃ pan'āvuso Sāriputta atth'etarahi aññe samaṇo vā brāhmaṇā vā Bhagavatā samasamā sambodhiyan' ti?|| ||

Evaṃ puṭṭho ahaṃ bhante 'no' ti vadeyyaṃ.|| ||

Sace pana maṃ bhante evaṃ puccheyya —|| ||

'Kasmā pan'āyasmā Sāriputto ekaccaṃ abbhanujānāti ekaccaṃ nābbhanujānātī' ti?|| ||

Evaṃ puṭṭho ahaṃ bhante evaṃ vyākareyyaṃ —|| ||

'Sammukhā me taṃ āvuso Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ.'|| ||

Ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā mayā samasamā sambodhiyan ti.|| ||

Sammukhā me taṃ āvuso Bhagavato sutaṃ,||
sammukhā paṭiggahitaṃ:||
bhavissanti anāgatam addhānaṃ Arahanto Sammā Sambuddhā mayā samasamā sambodhiyan ti.|| ||

Sammukhā me taṃ āvuso Bhagavato sutaṃ sammukhā paṭiggahitaṃ:

"Aṭṭhānam etaṃ anavakāso yaṃ ekissā loka-dhātuyā dve Arahanto Sammā Sambuddhā apubbaṃ acarimaṃ uppajeyyuṃ||
n'etaṃ ṭhānaṃ vijjatī" ti.|| ||

Kacc'āhaṃ bhante [115] evaṃ puṭṭho evaṃ vyākaramāno vutta-vādī c'eva Bhagavato homi.|| ||

Na ca Bhagavantaṃ abhutena abbh'ācikkhāmi,||
dhammassa c'ānudhammaṃ vyākaromi,||
na ca koci saha-dhammiko||
vād'ānuvādo gārayhaṃ ṭhānaṃ āga-c-chatī" ti?

17. "Taggha tvaṃ Sāriputta evaṃ puṭṭho evaṃ vyākaramāno vutta-vādi c'eva mama hosi,||
na ca maṃ abhutena abbh'ācikkhasi,||
dhammassa c'ānudhammaṃ vyākarosi,||
na ca koci saha-dhammiko vād'ānuvādo gārayhaṃ ṭhānaṃ āgacchati" ti.|| ||

 

§

 

21. Evaṃ vutte āyasmā Udāyī Bhagavantaṃ etad avoca:|| ||

"Acchariyaṃ bhante||
abbhūtaṃ bhante||
Tathāgatassa apapicchatā santuṭṭhitā sallekhatā,||
yatra hī nāma Tathāgato evaṃ mahiddhiko evaṃ mah-ā-nubhāvo,||
atha ca pana na attāṇaṃ pātu-karissati.|| ||

Ekam ekaṃ ce pi ito bhante dhammaṃ añña-titthiyā paribbājakā attani samanupasseyyuṃ,||
te tāvataken'eva paṭākaṃ parihareyyuṃ.|| ||

Acchariyaṃ bhante||
abbhūtaṃ bhante||
Tathāgatassa appicchatā santuṭṭhitā sallekhatā,||
yatra hi nāma Tathāgato evaṃ mahiddhiko evaṃ mahānubhavo,||
atha ca pana na attāṇaṃ pātu-karissatī" ti.|| ||

"Passa kho tvaṃ Udāyi:|| ||

Tathāgatassa appicchatā santuṭṭhitā sallekhatā,||
yatra hi nāma Tathāgato evaṃ mahiddhiko evaṃ mah-ā-nubhāvo,||
atha ca pana na attāṇaṃ pātu-karissatī ti.|| ||

Ekam ekaṃ ce pi ito Udāyi dhammaṃ añña-titthiyā paribbājakā attani samanupasseyyuṃ,||
te tāvataken'eva paṭākaṃ parihareyyuṃ.|| ||

Passa kho tvaṃ udāyi:|| ||

Tathāgatassa apapicchatā santuṭṭhitā sallekhatā,||
yatra hi nāma Tathāgato evaṃ mahiddhiko evaṃ mah-ā-nubhāvo,||
atha ca pana na attāṇaṃ pātu-karissatī" ti.|| ||

[116] 22.Atha kho Bhagavā āyasmantaṃ Sāriputtaṃ āmantesi:|| ||

"Tasmā-t-iha tvaṃ Sāriputta imaṃ dhamma-pariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhunaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ.|| ||

Yesam pi hi Sāriputta mogha-purisānaṃ bhavissati Tathāgate kaṅkhā vā vimati vā tesam imaṃ dhamma-pariyāyaṃ sutvā yā Tathāgate kaṅkhā vā vimati vā sā pahiyyissatī" ti.|| ||

Iti h'idaṃ āyasmā Sāriputto Bhagavato sammukhā sampasādaṃ pavedesi.|| ||

Tasmā imassa veyyākaraṇassa Sampasādaniyan t'eva adhivacanan ti.|| ||

Sampasādaniya Suttaṃ
pañcamaṃ|| ||

 


[ed1] Missing in PTS.


Contact:
E-mail
Copyright Statement