Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 32

Āṭānāṭiya Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[194]

[1][pts][grim][piya] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Atha kho Cattāro Mahārājā mahatiyā ca Yakkha-senāya||
mahatiyā ca Gandhabba-senāya||
mahatiyā ca Kumbhaṇḍa-senāya||
mahatiyā ca Nāga-senāya,||
catudadisaṃ rakkhaṃ ṭhapetvā,||
catuddisaṃ gumbaṃ ṭhapetvā,||
catuddisaṃ ovaraṇaṃ ṭhapetvā,||
abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Gijjha-kūṭaṃ obhāsetvā,||
yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Te pi kho Yakkhā app'ekacce Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu,||
app'ekacce Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

App ekacce yena Bhagavā ten'añjaliṃ panāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

App ekacce nāma-gottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu||
app'ekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.

2. Eka-m-antaṃ nisinno kho Vessavaṇo Mahārājā Bhagavantaṃ etad avoca:

"Santi hi bhante uḷārā Yakkhā Bhagavato appa-sannā,||
santi hi bhante uḷārā Yakkhā Bhagavato pasannā.|| ||

Santi [195] hi bhante majjhimā Yakkhā Bhagavato appa-sannā.|| ||

Santi hi bhante majjhimā Yakkhā Bhagavato pasannā,||
santi hi bhante nīcā Yakkhā Bhagavato appa-sannā||
santi hi bhante nīcā Yakkhā Bhagavato pasannā.

Yebhuyyena kho pana bhante Yakkhā appa-sannā yeva Bhagavato.|| ||

Taṃ kissa hetu?|| ||

Bhagavā hi bhante pāṇ-ā-tipātā veramaṇiyā dhammaṃ deseti,||
adinn'ādānā veramaṇiyā dhammaṃ deseti,||
kāmesu micchā-cārā veramaṇiyā dhammaṃ deseti,||
musā-vādā veramaṇiyā dhammaṃ deseti,||
surā-meraya-majja-ppamādaṭṭhānā veramaṇiyā dhammaṃ deseti.|| ||

Yebhuyyena kho pana bhante Yakkhā appaṭiviratā yeva pāṇ-ā-tipātā,||
appaṭiviratā adinn'ādānā,||
appaṭiviratā kāmesu micchā-cārā,||
appaṭiviratā musā-vādā,||
appaṭiviratā surā-meraya-majja-ppamādaṭṭhānā.|| ||

Tesan taṃ hoti appiyaṃ amanāpaṃ.|| ||

Santi hi bhante Bhagavato sāvakā,||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallāna-sāruppāni.|| ||

Tattha santi uḷārā Yakkhā nivāsino ye imasmiṃ Bhagavato pāvacane appa-sannā.|| ||

Tesaṃ pāsādāya uggaṇhātu bhante Bhagavā Āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsu-vihārāyā" ti.

3. Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Vessavaṇo Mahārājā Bhagavato adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ Āṭānāṭiyaṃ rakkhaṃ abhāsi:|| ||

"Vipassissa nam'atthu||
cakkhu-mantassa sirīmato.|| ||

Sikhissa pi nam'atthu||
sabba-bhūtānukampino.|| ||

Vessabhussa nam'atthu||
nahātakassa tapassino;||
[196] nam'atthu Kakusandhassa||
Māra-senā-pamaddino.|| ||

Koṇāgamanassa nam'atthu||
brāhmaṇassa vusīmato;||
Kassapassa nam'atthu||
vippamuttassa sabbadhi.|| ||

Aṅgīrasassa nam'atthu||
Sakya-puttassa sirīmato,||
yo imaṃ dhammam adesesi||
sabba-dukkhāpanūdanaṃ.|| ||

Ye cāpi nibbutā loke||
yathā-bhūtaṃ vipassisuṃ,||
te janā apisunā||
mahantā vīta-sāradā.|| ||

Hitaṃ deva-manussānaṃ||
yaṃ namassanti Gotamaṃ||
Vijjā-caraṇa-sampannaṃ||
mahantaṃ vīta-sāradaṃ.|| ||

4. Yato uggacchati suriyo||
ādicco maṇḍalī mahā.|| ||

Yassa c'uggacchamānassa||
saṃvarī pi nirujjhati,||
yassa c'uggate suriye||
divaso ti pavuccati.|| ||

Rahado pi tattha gambhīro||
samuddo saritodako;||
evaṃ taṃ tattha jānanti||
samuddo saritodako.|| ||

[197] Ito sā purimā disā||
iti naṃ ācikkhatī jano;||
yaṃ disaṃ abhipāleti||
mahārājā yasassi so.|| ||

Gandhabbānaṃ ādhipati||
Dhataraṭṭho iti nāma so,||
ramatī nacca-gītehi||
Gandhabbehi purakkhato.|| ||

Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṃ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||

Te cāpi Buddhaṃ disvāna,||
Buddhaṃ ādicca-bandhunaṃ,||
dūrato va namassanti||
mahantaṃ vīta-sāradaṃ.|| ||

Namo te purisājañña!||
Namo te purisuttama!|| ||

Kusalena samekkhasi,||
amanussā pi taṃ vandanti!|| ||

Sutaṃ n'etaṃ abhiṇhaso,||
tasmā evaṃ vademase.|| ||

'Jinaṃ vandatha Gotamaṃ'||
'Jinaṃ vandāma Gotamaṃ'||
"Vijjā-caraṇa-sampannaṃ||
Buddhaṃ vandāma Gotamaṃ."|| ||

5. Yena Petā pavuccanti||
pisuṇā piṭṭhi-maṃsikā.|| ||

Pāṇ-ā-tipātino luddhā||
corā nekatikā janā,||
[198] ito sā dakkhiṇā disā||
iti naṃ ācikkhatī jano.|| ||

Yaṃ disaṃ abhipāleti||
mahārājā yasassī so.|| ||

Kumbhaṇḍānaṃ ādhipati,||
Virūḷho iti nāma so,||
ramati nacca-gītehi,||
Kumbhaṇḍehi purakkhato.|| ||

Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṃ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||

Te cāpi Buddhaṃ disvāna,||
Buddhaṃ ādicca-bandhunaṃ,||
dūrato va namassanti||
mahantaṃ vīta-sāradaṃ.|| ||

Namo te purisājañña!||
Namo te purisuttama!|| ||

Kusalena samekkhasi,||
amanussā pi taṃ vandanti!|| ||

Sutaṃ n'etaṃ abhiṇhaso,||
tasmā evaṃ vademase.|| ||

'Jinaṃ vandatha Gotamaṃ'||
'Jinaṃ vandāma Gotamaṃ'||
"Vijjā-caraṇa-sampannaṃ||
Buddhaṃ vandāma Gotamaṃ."|| ||

6. Yattha c'oggacchati suriyo||
ādicco maṇḍalī mahā.|| ||

Yassa c'oggacchamānassa||
divaso pi nirujjhati,||
yassa c'oggate suriye||
saṃvarī ti pavuccati.|| ||

Rahado pi tattha gambhiro||
samuddo saritodako.||
Evaṃ taṃ tattha jānanti||
samuddo saritodako.|| ||

Ito sā pacchimā disā||
iti naṃ ācikkhatī jano||
[199] yaṃ disaṃ abhipāleti||
mahārājā yasassī so.|| ||

Nāgānañc a ādhipati,||
Virūpakkho iti nāma so,||
ramati nacca-gītehi,||
Nāgehehi purekkhato.|| ||

Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṃ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||

Te cāpi Buddhaṃ disvāna,||
Buddhaṃ ādicca-bandhunaṃ,||
dūrato va namassanti||
mahantaṃ vīta-sāradaṃ.|| ||

Namo te purisājañña!||
Namo te purisuttama!|| ||

Kusalena samekkhasi,||
amanussā pi taṃ vandanti!|| ||

Sutaṃ n'etaṃ abhiṇhaso,||
tasmā evaṃ vademase.|| ||

'Jinaṃ vandatha Gotamaṃ'||
'Jinaṃ vandāma Gotamaṃ'||
"Vijjā-caraṇa-sampannaṃ||
Buddhaṃ vandāma Gotamaṃ."|| ||

7. Yena Uttara-kuru rammā||
Mahā-Neru sudassano.|| ||

Manussā tattha jāyanti||
amamā apariggahā.|| ||

Na te bījaṃ pavapanti,||
na pi nīyanti naṅgalā,||
Akaṭṭha-pākimaṃ sāliṃ,||
paribhuñjanti mānusā.|| ||

Akaṇaṃ athusaṃ suddhaṃ||
sugandhaṃ taṇḍula-pphalaṃ,||
[200] tuṇḍi-kīre pacitvāna,||
tato bhuñjanti bhojanaṃ.|| ||

Gāviṃ eka-khuraṃ katvā||
anuyanti diso disaṃ,||
Pasuṃ eka-khuraṃ katvā||
anuyanti diso disaṃ.|| ||

Itthi-vāhanaṃ katvā||
anuyanti disodisaṃ,||
purisa-vāhanaṃ katvā||
anuyanti diso disaṃ.|| ||

Kumāri-vāhanaṃ katvā||
anuyanti disodisaṃ,||
Kumāra-vāhanaṃ katvā||
anuyanti diso disaṃ.|| ||

Te yāne abhirūhitvā,||
sabbā disā anupariyanti||
pacārā tassa rājino.|| ||

Hatthi-yānaṃ assa-yānaṃ||
dibbaṃ yānaṃ upatthikaṃ,||
pāsādā sivikā c'eva||
mahārājassa yasassino.|| ||

Tassa ca nagarā ahu,||
antalikkhe sumāpitā,||
Āṭānāṭā Kusināṭā||
Parakusināṭā,||
Nāṭapuriyā||
Parakusita nāṭā.|| ||

[201] Uttarena Kapīvanto||
Janogham aparena ca,||
Navanavatiyo||
Ambara-Ambaravatiyo,||
Āḷakamadā nāma rāja-dhānī.|| ||

Kuverassa kho pana||
mārisa, mahārājassa||
Visāṇā nāma rāja-dhānī;||
tasmā Kuvero mahārājā||
'Vessavaṇo' ti pavuccati.|| ||

Paccesanto pakāsento,||
Tatolā Tattalā Tatotalā||
Ojasi Tejasi Tatojasī||
Sūro Rājā Ariṭṭho Nemi.|| ||

Rahado pi tattha Dharaṇī nāma,||
yato meghā pavassanti,||
vassā yato patāyanti.|| ||

Sabhā pi tattha Bhagalavatī nāma||
yattha Yakkhā payirupāsanti.|| ||

Tattha nicca-phalā rukkhā;||
nānā-dija-gaṇāyutā||
Mayūra-koñcābhirudā||
kokilābīhi vaggubhi.|| ||

Jīvaṃ jīvaka-sadd'ettha,||
atho oṭṭhava-cittakā||
[202] kukutthakā kuḷīrakā,||
vane pokkhara-sātakā.|| ||

Suka-sāḷika-sadd'ettha,||
daṇḍa-māṇavakāni ca||
sobhati sabba-kālaṃ sā,||
Kuvera-naḷinī sadā.|| ||

Ito'sā uttarā disā,||
iti naṃ ācikkhatī jano,||
yaṃ disaṃ abhipāleti,||
mahārājā yasassīso.|| ||

Yakkhānaṃ ādhipati,||
'Kuvero' iti nāma so;||
ramatī nacca-gītehi,||
Yakkhehi purakkhato.|| ||

Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṃ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||

Te cāpi Buddhaṃ disvāna,||
Buddhaṃ ādicca-bandhunaṃ,||
dūrato va namassanti||
mahantaṃ vīta-sāradaṃ.|| ||

Namo te purisājañña!||
Namo te purisuttama!|| ||

Kusalena samekkhasi,||
amanussā pi taṃ vandanti!|| ||

Sutaṃ n'etaṃ abhiṇhaso,||
tasmā evaṃ vademase.|| ||

'Jinaṃ vandatha Gotamaṃ'||
'Jinaṃ vandāma Gotamaṃ'||
"Vijjā-caraṇa-sampannaṃ||
Buddhaṃ vandāma Gotamaṃ."|| ||

8. [203] Ayaṃ kho sā mārisa Āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsu-vihārāyā ti.|| ||

Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā||
upāsakassa vā upāsikāya vā||
ayaṃ Āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā,||
tañ ce amanusso Yakkho vā Yakkhiṇī vā,||
Yakkha-potako vā Yakkha-potikā vā,||
Yakkha-mahāmatto vā Yakkha-pārisajjo vā Yakkha-pacāro vā,||
Gandhabbo vā Gandhabbī vā,||
Gandhabba-potako vā Gandhabba-potikā vā,||
Gandhabba-mahāmatto vā Gandhabba-pārisajjo vā Gandhabba-pacāro vā,||
Kumbhaṇḍo vā Kumbhaṇḍī vā,||
Kumbhaṇḍa-potako vā Kumbhaṇḍa-potikā vā,||
Kumbhaṇḍa-mahāmatto vā Kumbhaṇḍa-pārisajjo vā Kumbhaṇḍa-pacāro vā,||
Nāgo vā Nāginī vā,||
Nāga-potako vā Nāga-potikā vā,||
Nāga-mahāmatto vā Nāga-pārisajjo vā Nāga-pacāro vā,||
paduṭṭha-citto bhikkhuṃ vā bhikkhuṇiṃ||
vā upāsakaṃ vā upāsikaṃ vā||
gacchantaṃ vā anugaccheyya,||
ṭhitaṃ vā upatiṭṭheyya,||
nisinnaṃ vā upanisīdeyya,||
nipannaṃ vā upa-ni-pajjeyya,||
na me so mārisa amanusso labheyya,||
gāmesu vā nigamesu vā,||
sakkāraṃ vā garukāraṃ vā.|| ||

Na me so mārisa amanusso labheyya,||
Āḷakamandāya rāja-dhāniyā vatthuṃ vā vāsaṃ vā.|| ||

Na me so mārisa amanussā labheyya,||
Yakkhānaṃ samitiṃ gantuṃ.|| ||

Api ssu naṃ mārisa amanussā,||
anavayham pi naṃ kareyyuṃ avivayhaṃ.|| ||

Api ssu naṃ mārisa amanussā,||
attāhi pi paripuṇṇāhi paribhāsāhi paribhāseyyuṃ.|| ||

Api ssu naṃ mārisa amanussā,||
rittam pi pattaṃ sīse nikkujjeyyuṃ.|| ||

Api ssu naṃ mārisa amanussā,||
sattadhā pi'ssa muddhaṃ phāleyyuṃ.

9. Santi hi mārisa amanussā caṇḍā ruddā rabhasā.|| ||

Te n'eva mahārājānaṃ ādiyanti,||
na mahārājānaṃ purisakānaṃ ādiyanti,||
na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti.|| ||

Te kho te mārisa amanussā mahārājānaṃ [204] avaruddhā nāma vuccanti.

Seyyathā pi mārisa rañño Māgadhsasa vijite mahā-corā,||
te n'eva rañño Māgadhassa ādiyanti,||
na rañño Māgadhassa purisakānaṃ ādiyanti,||
na rañño Māgadhassa purisakānaṃ purisakānaṃ ādiyanti,||
te kho te mārisa mahā-corā rañño Māgadhassa avaruddhā nāma vuccanti,||
— evam eva kho mārisa santi hi amanussā caṇḍā ruddā rabhasā.|| ||

Te n'eva mahārājānaṃ ādiyanti,||
na mahārājānaṃ purisakānaṃ ādiyanti,||
na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti.|| ||

Te kho te mārisa amanussā mahārājānaṃ avarudhā nāma vuccanti.

Yo hi koci mārisa amanusso,||
Yakkho vā Yakkhiṇī vā,||
Yakkha-potako vā Yakkha-potikā vā,||
Yakkha-mahāmatto vā Yakkha-pārisajjovā Yakkha-pacāro vā,||
Gandhabbo vā Gandhabbī vā,||
Gandhabba-potako vā Gandhabba-potikā vā,||
Gandhabba-mahāmatto vā Gandhabba-pārisajjo vā Gadhabba-pacāro vā,||
Kumbhaṇḍo vā Kumbhaṇḍī vā,||
Kumbhaṇḍa-potako vā Kumbhaṇḍa-potikā vā,||
Kumbhaṇḍa-mahāmatetā vā Kumbhaṇḍa-pārisajjo vā Kumbhaṇḍa-pacāro vā,||
Nāgo vā Nāginī vā,||
Nāga-potako vā Nāga-potikā vā,||
Nāgamahāmatto vā Nāgapārisajjo vā Nāgapacāro vā,||
paduṭṭha-citto:|| ||

Bhikkhuṃ vā bhikkhuṇiṃ vā,||
upāsakaṃ vā upāsikaṃ vā,||
gacchantaṃ vā anugaccheyya,||
ṭhitaṃ vā upatiṭṭheyya,||
nisinnaṃ vā upanisīdeyya,||
nipannaṃ vā upa-ni-pajjeyya,||
imesaṃ Yakkhānaṃ Mahā-Yakkhānaṃ,||
senāpatīnaṃ mahā-senāpatīnaṃ,||
ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ:|| ||

"Ayaṃ Yakkho gaṇhāti,||
ayaṃ Yakkho āvisati,||
ayaṃ Yakkho heṭheti,||
ayaṃ Yakkho viheṭheti,||
ayaṃ Yakkho hiṃsati,||
ayaṃ Yakkho vihiṃsati,||
ayaṃ Yakkho na muñcatī" ti.

10. Katamesaṃ Yakkhānaṃ Mahā-Yakkhānaṃ senāpatīnaṃ mahā-senāpatīnaṃ?|| ||

Indo Somo Varuṇo ca||
Bhāradvājo Pajāpati,||
Candano Kāmaseṭṭho ca||
Kinnighaṇḍu Nighaṇḍu ca,||
Panādo Opamañño ca||
Devasūto ca Mātali,||
Cittaseno ca Gandhabbo||
Naḷo Rājā Janesaho,||
Sātāgiro Hemavato||
Puṇṇako Karatiyo Guḷo,||
[205] Sīvako Mucalindo ca||
Vessāmitto Yugavdharo,||
Gopālo Suppagedho ca||
Hiri Netti ca Madiyo,||
Pañcāla-caṇḍo Āḷavako||
Pajjanto Sumano Sumukho||
Dadhīmukho Maṇi Māṇicaro Dīgho||
atho Serissako saha.

Imesaṃ Yakkhānaṃ Mahā-Yakkhānaṃ,||
senāpatīnaṃ mahā-senāpatīnaṃ ujjhāpetabbaṃ vikkaditabbaṃ viravitabbaṃ:|| ||

"Ayaṃ Yakkho gaṇhāti,||
ayaṃ Yakkhā āvisati,||
ayaṃ Yakkho heṭṭheti,||
ayaṃ Yakkho viheṭheti,||
ayaṃ Yakkho hiṃsati,||
ayaṃ Yakkho vihiṃsati,||
ayaṃ Yakkho na muñcatī" ti.

11. Ayaṃ kho sā mārisa Āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsu-vihārāyā' ti.

'Handa ca dāni mayaṃ mārisa gacchāma,||
bahu-kiccā mayaṃ,||
bahu-karaṇīyā' ti.

'Yassa dāni tumhe mahārājāno kālaṃ maññathā' ti.

Atha kho Cattāro mahārājāno uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyiṃsu.|| ||

Te pi kho Yakkhā uṭṭhāy'āsanā app ekacce Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyiṃsu;||
app ekacce Bhagavatā saddhiṃ sammodiṃsu,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā,||
tatth'ev'- [206] antara-dhāyiṃsu;||
app ekacce yena Bhagavā ten'añjalim paṇāmetvā tatth'ev'antara-dhāyiṃsu:||
app ekacce nāmagottaṃ sāvetvā tatth'ev'antara-dhāyiṃsu,||
app ekacce tuṇhī-bhūtā tatth'ev'antara-dhāyiṃsū' ti.

 


 

12. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:

Imaṃ bhikkhave rattiṃ Cattāro mahārājāno mahatiyā ca Yakkha senāya,||
mahatiyā ca Gandhabba-senāya||
mahatiyā ca Kumbhaṇḍa-senāya||
mahatiyā ca Nāga-senāya,||
catudadisaṃ rakkhaṃ ṭhapetvā,||
catuddisaṃ gumbaṃ ṭhapetvā,||
catuddisaṃ ovaraṇaṃ ṭhapetvā,||
abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṃ Gijjha-kūṭaṃ obhāsetvā,||
yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Te pi kho, bhikkhave, Yakkhā app'ekacce maṃ abhivādetvā eka-m-antaṃ nisīdiṃsu,||
app'ekacce mayā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

App ekacce yenāhaṃ ten'añjaliṃ panāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

App ekacce nāma-gottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu||
app'ekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.

\\

13. Eka-m-antaṃ nisinno kho bhikkhave Vessavaṇo Mahārājā maṃ etad avoca:

"Santi hi bhante uḷārā Yakkhā Bhagavato appa-sannā,||
santi hi bhante uḷārā Yakkhā Bhagavato pasannā.|| ||

Santi hi bhante majjhimā Yakkhā Bhagavato appa-sannā.|| ||

Santi hi bhante majjhimā Yakkhā Bhagavato pasannā,||
santi hi bhante nīcā Yakkhā Bhagavato appa-sannā||
santi hi bhante nīcā Yakkhā Bhagavato pasannā.

Yebhuyyena kho pana bhante Yakkhā appa-sannā yeva Bhagavato.|| ||

Taṃ kissa hetu?|| ||

Bhagavā hi bhante pāṇ-ā-tipātā veramaṇiyā dhammaṃ deseti,||
adinn'ādānā veramaṇiyā dhammaṃ deseti,||
kāmesu micchā-cārā veramaṇiyā dhammaṃ deseti,||
musā-vādā veramaṇiyā dhammaṃ deseti,||
surā-meraya-majja-ppamādaṭṭhānā veramaṇiyā dhammaṃ deseti.|| ||

Yebhuyyena kho pana bhante Yakkhā appaṭiviratā yeva pāṇ-ā-tipātā,||
appaṭiviratā adinn'ādānā,||
appaṭiviratā kāmesu micchā-cārā,||
appaṭiviratā musā-vādā,||
appaṭiviratā surā-meraya-majja-ppamādaṭṭhānā.|| ||

Tesan taṃ hoti appiyaṃ amanāpaṃ.|| ||

Santi hi bhante Bhagavato sāvakā,||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallāna-sāruppāni.|| ||

Tattha santi uḷārā Yakkhā nivāsino ye imasmiṃ Bhagavato pāvacane appa-sannā.|| ||

Tesaṃ pāsādāya uggaṇhātu bhante Bhagavā Āṭānāṭiyaṃ rakkhaṃ bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsu-vihārāyā" ti.

Adhivāsesiṃ kho ahaṃ bhikkhave tuṇhī-bhāvena.

14. Atha kho bhikkhave Vessavaṇo Mahārājā maṃ adhivāsanaṃ viditvā tāyaṃ velāyaṃ imaṃ Āṭānāṭiyaṃ rakkhaṃ abhāsi:

"Vipassissa nam'atthu||
cakkhu-mantassa sirīmato.|| ||

Sikhissa pi nam'atthu||
sabba-bhūtānukampino.|| ||

Vessabhussa nam'atthu||
nahātakassa tapassino;||
nam'atthu Kakusandhassa||
Māra-senā-pamaddino.|| ||

Koṇāgamanassa nam'atthu||
brāhmaṇassa vusīmato;||
Kassapassa nam'atthu||
vippamuttassa sabbadhi.|| ||

Aṅgīrasassa nam'atthu||
Sakya-puttassa sirīmato,||
yo imaṃ dhammam adesesi||
sabba-dukkhāpanūdanaṃ.|| ||

Ye cāpi nibbutā loke||
yathā-bhūtaṃ vipassisuṃ,||
te janā apisunā||
mahantā vīta-sāradā.|| ||

Hitaṃ deva-manussānaṃ||
yaṃ namassanti Gotamaṃ||
Vijjā-caraṇa-sampannaṃ||
mahantaṃ vīta-sāradaṃ.|| ||

15. Yato uggacchati suriyo||
ādicco maṇḍalī mahā.|| ||

Yassa c'uggacchamānassa||
saṃvarī pi nirujjhati,||
yassa c'uggate suriye||
divaso ti pavuccati.|| ||

Rahado pi tattha gambhīro||
samuddo saritodako;||
evaṃ taṃ tattha jānanti||
samuddo saritodako.|| ||

Ito sā purimā disā||
iti naṃ ācikkhatī jano;||
yaṃ disaṃ abhipāleti||
mahārājā yasassi so.|| ||

Gandhabbānaṃ ādhipati||
Dhataraṭṭho iti nāma so,||
ramatī nacca-gītehi||
Gandhabbehi purakkhato.|| ||

Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṃ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||

Te cāpi Buddhaṃ disvāna,||
Buddhaṃ ādicca-bandhunaṃ,||
dūrato va namassanti||
mahantaṃ vīta-sāradaṃ.|| ||

Namo te purisājañña!||
Namo te purisuttama!|| ||

Kusalena samekkhasi,||
amanussā pi taṃ vandanti!|| ||

Sutaṃ n'etaṃ abhiṇhaso,||
tasmā evaṃ vademase.|| ||

'Jinaṃ vandatha Gotamaṃ'||
'Jinaṃ vandāma Gotamaṃ'||
"Vijjā-caraṇa-sampannaṃ||
Buddhaṃ vandāma Gotamaṃ."|| ||

16. Yena Petā pavuccanti||
pisuṇā piṭṭhi-maṃsikā.|| ||

Pāṇ-ā-tipātino luddhā||
corā nekatikā janā,||
ito sā dakkhiṇā disā||
iti naṃ ācikkhatī jano.|| ||

Yaṃ disaṃ abhipāleti||
mahārājā yasassī so.|| ||

Kumbhaṇḍānaṃ ādhipati,||
Virūḷho iti nāma so,||
ramati nacca-gītehi,||
Kumbhaṇḍehi purakkhato.|| ||

Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṃ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||

Te cāpi Buddhaṃ disvāna,||
Buddhaṃ ādicca-bandhunaṃ,||
dūrato va namassanti||
mahantaṃ vīta-sāradaṃ.|| ||

Namo te purisājañña!||
Namo te purisuttama!|| ||

Kusalena samekkhasi,||
amanussā pi taṃ vandanti!|| ||

Sutaṃ n'etaṃ abhiṇhaso,||
tasmā evaṃ vademase.|| ||

'Jinaṃ vandatha Gotamaṃ'||
'Jinaṃ vandāma Gotamaṃ'||
"Vijjā-caraṇa-sampannaṃ||
Buddhaṃ vandāma Gotamaṃ."|| ||

17. Yattha c'oggacchati suriyo||
ādicco maṇḍalī mahā.|| ||

Yassa c'oggacchamānassa||
divaso pi nirujjhati,||
yassa c'oggate suriye||
saṃvarī ti pavuccati.|| ||

Rahado pi tattha gambhiro||
samuddo saritodako.||
Evaṃ taṃ tattha jānanti||
samuddo saritodako.|| ||

Ito sā pacchimā disā||
iti naṃ ācikkhatī jano||
yaṃ disaṃ abhipāleti||
mahārājā yasassī so.|| ||

Nāgānañc a ādhipati,||
Virūpakkho iti nāma so,||
ramati nacca-gītehi,||
Nāgehehi purekkhato.|| ||

Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṃ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||

Te cāpi Buddhaṃ disvāna,||
Buddhaṃ ādicca-bandhunaṃ,||
dūrato va namassanti||
mahantaṃ vīta-sāradaṃ.|| ||

Namo te purisājañña!||
Namo te purisuttama!|| ||

Kusalena samekkhasi,||
amanussā pi taṃ vandanti!|| ||

Sutaṃ n'etaṃ abhiṇhaso,||
tasmā evaṃ vademase.|| ||

'Jinaṃ vandatha Gotamaṃ'||
'Jinaṃ vandāma Gotamaṃ'||
"Vijjā-caraṇa-sampannaṃ||
Buddhaṃ vandāma Gotamaṃ."|| ||

18. Yena Uttara-kuru rammā||
Mahā-Neru sudassano.|| ||

Manussā tattha jāyanti||
amamā apariggahā.|| ||

Na te bījaṃ pavapanti,||
na pi nīyanti naṅgalā,||
Akaṭṭha-pākimaṃ sāliṃ,||
paribhuñjanti mānusā.|| ||

Akaṇaṃ athusaṃ suddhaṃ||
sugandhaṃ taṇḍula-pphalaṃ,||
tuṇḍi-kīre pacitvāna,||
tato bhuñjanti bhojanaṃ.|| ||

Gāviṃ eka-khuraṃ katvā||
anuyanti diso disaṃ,||
Pasuṃ eka-khuraṃ katvā||
anuyanti diso disaṃ.|| ||

Itthi-vāhanaṃ katvā||
anuyanti disodisaṃ,||
purisa-vāhanaṃ katvā||
anuyanti diso disaṃ.|| ||

Kumāri-vāhanaṃ katvā||
anuyanti disodisaṃ,||
Kumāra-vāhanaṃ katvā||
anuyanti diso disaṃ.|| ||

Te yāne abhirūhitvā,||
sabbā disā anupariyanti||
pacārā tassa rājino.|| ||

Hatthi-yānaṃ assa-yānaṃ||
dibbaṃ yānaṃ upatthikaṃ,||
pāsādā sivikā c'eva||
mahārājassa yasassino.|| ||

Tassa ca nagarā ahu,||
antalikkhe sumāpitā,||
Āṭānāṭā Kusināṭā||
Parakusināṭā,||
Nāṭapuriyā||
Parakusita nāṭā.|| ||

Uttarena Kapīvanto||
Janogham aparena ca,||
Navanavatiyo||
Ambara-Ambaravatiyo,||
Āḷakamadā nāma rāja-dhānī.|| ||

Kuverassa kho pana||
mārisa, mahārājassa||
Visāṇā nāma rāja-dhānī;||
tasmā Kuvero mahārājā||
'Vessavaṇo' ti pavuccati.|| ||

Paccesanto pakāsento,||
Tatolā Tattalā Tatotalā||
Ojasi Tejasi Tatojasī||
Sūro Rājā Ariṭṭho Nemi.|| ||

Rahado pi tattha Dharaṇī nāma,||
yato meghā pavassanti,||
vassā yato patāyanti.|| ||

Sabhā pi tattha Bhagalavatī nāma||
yattha Yakkhā payirupāsanti.|| ||

Tattha nicca-phalā rukkhā;||
nānā-dija-gaṇāyutā||
Mayūra-koñcābhirudā||
kokilābīhi vaggubhi.|| ||

Jīvaṃ jīvaka-sadd'ettha,||
atho oṭṭhava-cittakā||
kukutthakā kuḷīrakā,||
vane pokkhara-sātakā.|| ||

Suka-sāḷika-sadd'ettha,||
daṇḍa-māṇavakāni ca||
sobhati sabba-kālaṃ sā,||
Kuvera-naḷinī sadā.|| ||

Ito'sā uttarā disā,||
iti naṃ ācikkhatī jano,||
yaṃ disaṃ abhipāleti,||
mahārājā yasassīso.|| ||

Yakkhānaṃ ādhipati,||
'Kuvero' iti nāma so;||
ramatī nacca-gītehi,||
Yakkhehi purakkhato.|| ||

Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṃ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||

Te cāpi Buddhaṃ disvāna,||
Buddhaṃ ādicca-bandhunaṃ,||
dūrato va namassanti||
mahantaṃ vīta-sāradaṃ.|| ||

Namo te purisājañña!||
Namo te purisuttama!|| ||

Kusalena samekkhasi,||
amanussā pi taṃ vandanti!|| ||

Sutaṃ n'etaṃ abhiṇhaso,||
tasmā evaṃ vademase.|| ||

'Jinaṃ vandatha Gotamaṃ'||
'Jinaṃ vandāma Gotamaṃ'||
"Vijjā-caraṇa-sampannaṃ||
Buddhaṃ vandāma Gotamaṃ."|| ||

19. Ayaṃ kho sā mārisa Āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsu-vihārāyā ti.|| ||

Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā||
upāsakassa vā upāsikāya vā||
ayaṃ Āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā,||
tañ ce amanusso Yakkho vā Yakkhiṇī vā,||
Yakkha-potako vā Yakkha-potikā vā,||
Yakkha-mahāmatto vā Yakkha-pārisajjo vā Yakkha-pacāro vā,||
Gandhabbo vā Gandhabbī vā,||
Gandhabba-potako vā Gandhabba-potikā vā,||
Gandhabba-mahāmatto vā Gandhabba-pārisajjo vā Gandhabba-pacāro vā,||
Kumbhaṇḍo vā Kumbhaṇḍī vā,||
Kumbhaṇḍa-potako vā Kumbhaṇḍa-potikā vā,||
Kumbhaṇḍa-mahāmatto vā Kumbhaṇḍa-pārisajjo vā Kumbhaṇḍa-pacāro vā,||
Nāgo vā Nāginī vā,||
Nāga-potako vā Nāga-potikā vā,||
Nāga-mahāmatto vā Nāga-pārisajjo vā Nāga-pacāro vā,||
paduṭṭha-citto bhikkhuṃ vā bhikkhuṇiṃ||
vā upāsakaṃ vā upāsikaṃ vā||
gacchantaṃ vā anugaccheyya,||
ṭhitaṃ vā upatiṭṭheyya,||
nisinnaṃ vā upanisīdeyya,||
nipannaṃ vā upa-ni-pajjeyya,||
na me so mārisa amanusso labheyya,||
gāmesu vā nigamesu vā,||
sakkāraṃ vā garukāraṃ vā.|| ||

Na me so mārisa amanusso labheyya,||
Āḷakamandāya rāja-dhāniyā vatthuṃ vā vāsaṃ vā.|| ||

Na me so mārisa amanussā labheyya,||
Yakkhānaṃ samitiṃ gantuṃ.|| ||

Api ssu naṃ mārisa amanussā,||
anavayham pi naṃ kareyyuṃ avivayhaṃ.|| ||

Api ssu naṃ mārisa amanussā,||
attāhi pi paripuṇṇāhi paribhāsāhi paribhāseyyuṃ.|| ||

Api ssu naṃ mārisa amanussā,||
rittam pi pattaṃ sīse nikkujjeyyuṃ.|| ||

Api ssu naṃ mārisa amanussā,||
sattadhā pi'ssa muddhaṃ phāleyyuṃ.

20. Santi hi mārisa amanussā caṇḍā ruddā rabhasā.|| ||

Te n'eva mahārājānaṃ ādiyanti,||
na mahārājānaṃ purisakānaṃ ādiyanti,||
na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti.|| ||

Te kho te mārisa amanussā mahārājānaṃ avaruddhā nāma vuccanti.

Seyyathā pi mārisa rañño Māgadhsasa vijite mahā-corā,||
te n'eva rañño Māgadhassa ādiyanti,||
na rañño Māgadhassa purisakānaṃ ādiyanti,||
na rañño Māgadhassa purisakānaṃ purisakānaṃ ādiyanti,||
te kho te mārisa mahā-corā rañño Māgadhassa avaruddhā nāma vuccanti,||
— evam eva kho mārisa santi hi amanussā caṇḍā ruddā rabhasā.|| ||

Te n'eva mahārājānaṃ ādiyanti,||
na mahārājānaṃ purisakānaṃ ādiyanti,||
na mahārājānaṃ purisakānaṃ purisakānaṃ ādiyanti.|| ||

Te kho te mārisa amanussā mahārājānaṃ avarudhā nāma vuccanti.

Yo hi koci mārisa amanusso,||
Yakkho vā Yakkhiṇī vā,||
Yakkha-potako vā Yakkha-potikā vā,||
Yakkha-mahāmatto vā Yakkha-pārisajjovā Yakkha-pacāro vā,||
Gandhabbo vā Gandhabbī vā,||
Gandhabba-potako vā Gandhabba-potikā vā,||
Gandhabba-mahāmatto vā Gandhabba-pārisajjo vā Gadhabba-pacāro vā,||
Kumbhaṇḍo vā Kumbhaṇḍī vā,||
Kumbhaṇḍa-potako vā Kumbhaṇḍa-potikā vā,||
Kumbhaṇḍa-mahāmatetā vā Kumbhaṇḍa-pārisajjo vā Kumbhaṇḍa-pacāro vā,||
Nāgo vā Nāginī vā,||
Nāga-potako vā Nāga-potikā vā,||
Nāgamahāmatto vā Nāgapārisajjo vā Nāgapacāro vā,||
paduṭṭha-citto:|| ||

Bhikkhuṃ vā bhikkhuṇiṃ vā,||
upāsakaṃ vā upāsikaṃ vā,||
gacchantaṃ vā anugaccheyya,||
ṭhitaṃ vā upatiṭṭheyya,||
nisinnaṃ vā upanisīdeyya,||
nipannaṃ vā upa-ni-pajjeyya,||
imesaṃ Yakkhānaṃ Mahā-Yakkhānaṃ,||
senāpatīnaṃ mahā-senāpatīnaṃ,||
ujjhāpetabbaṃ vikkanditabbaṃ viravitabbaṃ:|| ||

"Ayaṃ Yakkho gaṇhāti,||
ayaṃ Yakkho āvisati,||
ayaṃ Yakkho heṭheti,||
ayaṃ Yakkho viheṭheti,||
ayaṃ Yakkho hiṃsati,||
ayaṃ Yakkho vihiṃsati,||
ayaṃ Yakkho na muñcatī" ti.|| ||

21. Katamesaṃ Yakkhānaṃ Mahā-Yakkhānaṃ senāpatīnaṃ mahā-senāpatīnaṃ?|| ||

Indo Somo Varuṇo ca||
Bhāradvājo Pajāpati,||
Candano Kāmaseṭṭho ca||
Kinnighaṇḍu Nighaṇḍu ca,||
Panādo Opamañño ca||
Devasūto ca Mātali,||
Cittaseno ca Gandhabbo||
Naḷo Rājā Janesaho,||
Sātāgiro Hemavato||
Puṇṇako Karatiyo Guḷo,||
Sīvako Mucalindo ca||
Vessāmitto Yugavdharo,||
Gopālo Suppagedho ca||
Hiri Netti ca Madiyo,||
Pañcāla-caṇḍo Āḷavako||
Pajjanto Sumano Sumukho||
Dadhīmukho Maṇi Māṇicaro Dīgho||
atho Serissako saha.|| ||

Imesaṃ Yakkhānaṃ Mahā-Yakkhānaṃ,||
senāpatīnaṃ mahā-senāpatīnaṃ ujjhāpetabbaṃ vikkaditabbaṃ viravitabbaṃ:|| ||

"Ayaṃ Yakkho gaṇhāti,||
ayaṃ Yakkhā āvisati,||
ayaṃ Yakkho heṭṭheti,||
ayaṃ Yakkho viheṭheti,||
ayaṃ Yakkho hiṃsati,||
ayaṃ Yakkho vihiṃsati,||
ayaṃ Yakkho na muñcatī" ti.|| ||

22. Ayaṃ kho sā mārisa Āṭānāṭiyā rakkhā bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsu-vihārāyā' ti.|| ||

'Handa ca dāni mayaṃ mārisa gacchāma,||
bahu-kiccā mayaṃ,||
bahu-karaṇīyā' ti.|| ||

'Yassa dāni tumhe mahārājāno kālaṃ maññathā' ti.|| ||

Atha kho Cattāro mahārājāno uṭṭhāy'āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyiṃsu.|| ||

Te pi kho Yakkhā uṭṭhāy'āsanā app ekacce Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyiṃsu;||
app ekacce Bhagavatā saddhiṃ sammodiṃsu,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā,||
tatth'ev'- antara-dhāyiṃsu;||
app ekacce yena Bhagavā ten'añjalim paṇāmetvā tatth'ev'antara-dhāyiṃsu:||
app ekacce nāmagottaṃ sāvetvā tatth'ev'antara-dhāyiṃsu,||
app ekacce tuṇhī-bhūtā tatth'ev'antara-dhāyiṃsū' ti.|| ||

23. Uggaṇhātha bhikkhave Āṭānāṭiyaṃ rakkhaṃ.|| ||

Pariyāpuṇātha bhikkhave Āṭānāṭiyaṃ rakkhaṃ.|| ||

Dhāretha bhikkhave Āṭānāṭiyaṃ rakkhaṃ.|| ||

Attha-saṃhitā bhikkhave Āṭānāṭiyā rakkhā,||
bhikkhūnaṃ bhikkhuṇīnaṃ upāsakānaṃ upāsikānaṃ guttiyā rakkhāya avihiṃsāya phāsu-vihārāyā" ti.

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.

Āṭānāṭiya Suttaṃ


Contact:
E-mail
Copyright Statement