Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 33

Saṅgīti Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

Atthi kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena dassa dhammā sammad-akkhāto.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ, yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

Katame dasa?

[10.01][pts][bodh][olds] Dasa nātha-karaṇā dhammā:
Idh'āvuso,||
bhikkhu sīlavā hoti Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||

Yaṃ p'āvuso bhikkhu [267] sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu,||
ayam pi dhammo nātha-karaṇo.
Puna ca paraṃ āvuso,||
bhikkhu bahu-s-suto hoti suta-dharo suta-sannicayo.|| ||

Ye te dhammā ādi-kalyāṇā majjhe-kalyāṇā pariyosāna-kalyāṇā sātthāṃ sa-vyañjanā kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpassa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Yam p'āvuso,||
bhikkhu bahu-s-suto hoti vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Ayam pi dhammo nātha-karaṇo.
Puna ca paraṃ āvuso,||
bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

Yam p'āvuso,||
bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

Ayam pi dhammo nātha-karaṇo.
Puna ca paraṃ āvuso,||
bhikkhu subbaco hoti sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇa-ggāhī anussāniṃ.|| ||

Yam p'āvuso,||
bhikkhu subbaco hoti sovacassa-karaṇehi dhammehi samannāgato khamo pada-k-khiṇaggāhī anusāsaniṃ.|| ||

Ayam pi dhammo nātha-karaṇo.
Puna ca paraṃ āvuso,||
bhikkhu yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato,||
alaṃ kātuṃ alaṃ saṃvidhātuṃ.|| ||

Yam p'āvuso,||
bhikkhu yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tattha dakkho hoti analaso tatrūpāyāya vīmaṃsāya samannāgato,||
alaṃ kātuṃ alaṃ saṃvidhātuṃ.|| ||

Ayam pi dhammo nātha-karaṇo.
Puna ca paraṃ āvuso,||
bhikkhu dhamma-kāmo hoti piya-samudāhāro abhidhamme abhivinaye uḷāra-pāmojjo.|| ||

Yam p'āvuso,||
bhikkhu dhamma-kāmo hoti piya-samudāhāro abhidhamme ahivinaye uḷāra-pāmojjo.|| ||

Ayam pi dhammo nātha-karaṇo.
Puna ca paraṃ [268] āvuso,||
bhikkhu santuṭṭho hoti itarītar-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkārehi.|| ||

Yam p'āvuso,||
bhikkhu santuṭṭho hoti itarītar-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi.|| ||

Ayam pi dhammo nātha-karaṇo.
Puna ca paraṃ āvuso,||
bhikkhu āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya,kusalānaṃ dhammānaṃ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Yam p'āvuso,||
bhikkhu āraddha-viriyo virahati akusalānaṃ dhammānaṃ pahānāya,||
kusalānaṃ dhammānaṃ upasampadāya,||
thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Ayam pi dhammo nātha-karaṇo.
Puna ca paraṃ āvuso,||
bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā.|| ||

Yam p'āvuso,||
bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katampi cira-bhāsitam pi saritā anussaritā.|| ||

Ayam pi dhammo nātha-karaṇo.
Puna ca paraṃ āvuso bhikkhu paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Yam p'āvuso,||
bhikkhu paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Ayam pi dhammo nātha-karaṇo.

[10.02][pts][bodh][olds] Dasa kasiṇ'āyatanāni:
Paṭhavī-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
Āpo-kasinam eko sañjānāti uddhaṃ adho tirayaṃ advayaṃ appamāṇaṃ.
Tejo-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
Vāyo-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
Nīla-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
Pīta-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
Lohita-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
Odāta-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
Ākāsa-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.
Viññāṇa-kasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.

[269][10.03][pts][bodh][olds] Dasa akusala-kamma-pathā:
Pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā vācā,||
pharusā vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.

[10.04][pts][bodh][olds] Dasa kusala-kamma-pathā:
Pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampappalāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.

[10.05][pts][bodh][olds] Dasa ariya-vāsā:
Idh'āvuso,||
bhikkhu pañc'aṅga-vi-p-pahīno hoti chaḷ-aṅga-samannāgato ek'ārakkho catur'āpasseno panunna-pacceka-sacco samavaya-saṭṭh'esano anāvila-saṃkappo pa-s-saddha-kāya-saṅkāro su-vimutta-citto su-vimutta-pañño.
Kathañ c'āvuso,||
bhikkhu pañc'aṅga-vi-p-pahīno hoti:||
Idh'āvuso,||
bhikkhuno kāma-c-chando pahīno hoti,||
vyāpādo pahīno hoti,||
thīna-middhaṃ pahīnaṃ hoti,||
uddhacca-kukkuccaṃ pahīnaṃ hoti,||
vicikicchā pahīnā hoti.||
Evaṃ kho āvuso bhikkhu pañc'aṅga-vi-p-pahīno hoti.
Kathañ c'āvuso,||
bhikkhu chaḷ-aṅga-samannāgato hoti:||
Idh'āvuso,||
bhikkhu cakkhunā rūpaṃ disvā n'eva sumano hoti na dummano,||
upekkhako ca viharati sato sampajāno.||
Sotena saddaṃ sutvā n'eva sumano hoti na dummano,||
upekkhako ca viharati sato sampajāno.||
Ghānena gadhaṃ ghāyitvā n'eva sumano hoti na dummano,||
upekkhako ca viharati sato sampajāno.|| ||

Jivhāya rasaṃ sāyitvā n'eva sumano hoti na dummano,||
upekkhako ca viharati sato sampajāno.|| ||

Kāyena phoṭṭhabbaṃ phusitvā n'eva sumano hoti na dummano,||
upekkhako ca viharati sato sampajāno.|| ||

Manasā dhammaṃ viññāya n'eva sumano hoti na dummano,||
upekkhako ca viharati sato sampajāno.|| ||

Evaṃ kho āvuso bhikkhu chaḷ-aṅga-samannāgato hoti.
Kathañ c'āvuso,||
bhikkhu ek'ārakkho hoti: Idh'āvuso,||
bhikkhu sat'ārakkhena cetasā samannāgato hoti.|| ||

Evaṃ kho āvuso,||
bhikkhu ek'ārakkho [270] hoti.
Kathañ c'āvuso,||
bhikkhu catur-āpasseno hoti: Idh'āvuso,||
bhikkhu saṅkhāy'ekaṃ parisevati,||
saṅkhāy'ekaṃ adhivāseti,||
saṅkhāy'ekaṃ vinodeti,||
saṅkhāy'ekaṃ parivajjeti.|| ||

Evaṃ kho āvuso,||
bhikkhu catur-āpasseno hoti.
Kathañ c'āvuso,||
bhikkhu panunna-paccek-asacco hoti: Idh'āvuso,||
bhikkhuno yāni tāni puthu-samaṇa-brāhmaṇānaṃ puthu-pacceka-saccāni sabbāni'ass tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭippassaddhāni.|| ||

Evaṃ kho āvuso,||
bhikkhu panunnaṃ pacceka-sacco hoti.
Kathañ c'āvuso,||
bhikkhu samavaya-saṭṭh'esano hoti.|| ||

Idh'āvuso bhikkhuno kām'esanā pahīnā hoti,||
bhav'esanā pahīnā hoti,||
brahma-cariy'esanā paṭippassaddhā.|| ||

Evaṃ kho āvuso,||
bhikkhu samavaya-saṭṭh'esano hoti,
Kathañ c'āvuso,||
bhikkhu anāvila-saṅkappo hoti: Idh'āvuso,||
bhikkhuno kāma-saṅkappo pahīno hoti,||
vyāpāda-saṅkappo pahīno hoti,||
vihiṃsā-saṃkappo pahīno hoti.|| ||

Evaṃ kho āvuso,||
bhikkhu anāvila-saṅkappo hoti.
Kathañ c'āvuso,||
bhikkhu pa-s-saddha-kāya-saṅkhāro hoti: Idh'āvuso,||
bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṃ attha-gamā adukkham asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Evaṃ kho āvuso,||
bhikkhu pa-s-saddha-kāya-saṅkhāro hoti.
Kathañ c'āvuso,||
bhikkhu su-vimutta-citto hoti: Idh'āvuso bhikkhuno rāgā cittaṃ vimuttaṃ hoti,||
dosā cittaṃ vimuttaṃ hoti mohā cittaṃ vimuttaṃ hoti.|| ||

Evaṃ kho āvuso,||
bhikkhu suvimutt-acitto hoti.
Kathañ c'āvuso bhikkhu su-vimutta-pañño hoti: Idh'āvuso,||
bhikkhu 'Rāgo me pahīno ucchinna-mūlo tālā-vatthu-kato anabhāvaṃ gato āyatiṃ anuppāda-dhammo' ti pajānāti,||
'Doso me pahīno ucchinna-mūlo tālā-vatthu-kato anabhā- [271] vaṃ gato āyatiṃ anuppāda-dhammo' ti pajānāti,||
'Moho me pahīno ucchinna-mūlo tālā-vatthu-kato anabhāvaṃ gato āyatiṃ anuppāda-dhammo' ti pajānāti.|| ||

Evaṃ kho āvuso bhikkhu su-vimutta-pañño hoti.

[10.06][pts][bodh][olds] Dasa asekkhā dhammā:
Asekkhā sammā-diṭṭhi,||
asekkho sammā-saṅkappo,||
asekkhā sammā-vācā,||
asekkho sammā-kammanto,||
asekkho sammā-ājīvo,||
asekkho sammā-vāyāmo,||
asekkhā sammā-sati,||
asekkho sammā-samādhi,||
asekkhaṃ sammā-ñāṇaṃ,||
asekkhā sammā-vimutti.

Ime kho āvuso tena Bhagavatā jānatā passatā arahatā Sammā Sambuddhena dasa dhammā sammad-akkhātā.|| ||

Tattha sabbeh'eva saṅgāyitabbaṃ na vivaditabbaṃ,||
yatha-yidaṃ Brahma-cariyaṃ addhaniyaṃ assa cira-ṭ-ṭhitikaṃ,||
tad assa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ.

[10.07][pts][bodh][olds] Atha kho Bhagavā vuṭṭha-hitvā āyasmantaṃ Sāriputtaṃ āmantesi: "Sādhu sādhu Sāriputta,||
sādhu kho tvaṃ Sāriputta,||
bhikkhunaṃ Saṅgīti-pariyāyaṃ abhāsī" ti.

Idam avoca āyasmā Sāriputto.|| ||

Samanuñño Satthā ahosi.|| ||

Attamanā ca te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandunti.

Saṅgītisuttaṃ niṭṭhitaṃ dasamaṃ.


 [Ones and Twos]  [Threes]  [Fours]  [Fives]  [Sixes]  [Sevens]  [Eights]  [Nines]  [Tens]


Contact:
E-mail
Copyright Statement