Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 34

Das'Uttara Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[272]

[1][rhyt][olds][than] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇīyā tīre mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi.|| ||

Tatra kho āyasmā Sāriputto bhikkhū āmantesi:|| ||

'Āvuso bhikkhavo' ti.|| ||

'Āvuso' ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

Dasuttaraṃ pavakkhāmi dhammaṃ Nibbāna-pattiyā,||
Dukkhass'antakiriyāya sabba-gantha-p-pamocanaṃ.|| ||

 


 

Eko Dhammo

[2][rhyt] Eko āvuso dhammo bahu-kāro,||
eko dhammo bhāvetabbo,||
eko dhammo pariññeyyo,||
eko dhammo pahātabbo,||
eko dhammo hāna-bhāgiyo,||
eko dhammo visesa-bhāgiyo,||
eko dhammo du-p-paṭivijjho,||
eko dhammo uppādetabbo,||
eko dhammo abhiññeyyo,||
eko dhammo sacchi-kātabbo.|| ||

i. Katamo eko dhammo bahu-kāro?|| ||

Appamādo kusalesu dhammesu.|| ||

Ayaṃ eko dhammo bahu-kāro.|| ||

ii. Katamo eko dhammo bhāvetabbo?|| ||

Kāya-gatā sati sāta-sahagatā.|| ||

Ayaṃ eko dhammo bhāvetabbo.|| ||

iii. Katamo eko dhammo pariññeyyo?|| ||

Phasso sāsavo upādāniyo.|| ||

Ayaṃ eko dhammo pariññeyyo.|| ||

[273] iv. Katamo eko dhammo pahātabbo?|| ||

Asmi-māno.|| ||

Ayaṃ eko dhammo pahātabbo.|| ||

v. Katamo eko dhammo hāna-bhāgiyo?|| ||

A-yoniso-mana-sikāro.|| ||

Ayaṃ eko dhammo hāna-bhāgiyo.|| ||

vi. Katamo eko dhammo visesa-bhāgiyo?|| ||

Yoniso-mana-sikāro.|| ||

Ayaṃ eko dhammo visesa-bhāgiyo.|| ||

vii. Katamo eko dhammo du-p-paṭivijjho?|| ||

Ān-antar'iko ceto-samādhi.|| ||

Ayaṃ eko dhammo du-p-paṭivijjho.|| ||

viii. Katamo eko dhammo uppādetabbo?|| ||

Akuppaṃ ñāṇaṃ.|| ||

Ayaṃ eko dhammo uppādetabbo.|| ||

ix. Katamo eko dhammo abhiññeyyo?|| ||

Sabbe sattā āhāra-ṭ-ṭhitikā.|| ||

Ayaṃ eko dhammo abhiññeyyo.|| ||

x. Katamo eko dhammo sacchi-kātabbo?|| ||

Akuppā ceto-vimutti.|| ||

Ayaṃ eko dhammo sacchi-kātabbo.|| ||

Iti ime dasa dhammā||
bhūtā||
tacchā||
tathā||
avitathā||
anaññathā||
sammā Tathāgatena abhisambuddhā.|| ||

 


 

Dve Dhammā

[3][rhyt] Dve dhammā bahu-kārā,||
dve dhammā bhāvetabbā,||
Dve dhammā pariññeyyā,||
dve dhammā pahātabbā,||
dve dhammā hāna-bhāgiyā,||
dve dhammā visesa-bhāgiyā,||
Dve dhammā duppaṭi-vijjhā,||
dve dhammā uppādetabbā,||
dve dhammā abhiññeyyā,||
dve dhammā sacchi-kātabbā.|| ||

i. Katame dve dhammā bahu-kārā?|| ||

Sati ca sampajaññaṃ ca.|| ||

Ime dve dhammā bahu-kārā.|| ||

ii. Katame dve dhammā bhāvatabbā?|| ||

Samatho ca vipassanā ca.|| ||

Ime dve dhammā bhāvetabbā.|| ||

iii. Katame dve dhammā pariññeyyā?|| ||

Nāmañ ca rūpañ ca.|| ||

Ime dve dhammā pariññeyyā.|| ||

[274] iv. Katame dve dhammā pahātabbā?|| ||

Avijjā ca bhava-taṇhā ca.|| ||

Ime dve dhammā pahātabbā.|| ||

v. Katame dve dhammā hāna-bhāgiyā?|| ||

Dovacassatā ca,||
pāpa-mittatā ca.|| ||

Ime dve dhammā hāna-bhāgiyā.|| ||

vi. Katame dve dhammā visesa-bhāgiyā?|| ||

Sovacassatā ca kalyāṇa-mittatā ca.|| ||

Ime dve dhammā visesa-bhāgiyā.|| ||

vii. Katame dve dhammā duppaṭi-vijjhā?|| ||

Yo ca hetu yo ca paccayo sattāṇaṃ saṅkilesāya,||
yo ca hetu yo ca paccayo sattāṇaṃ visuddhiyā.|| ||

Ime dve dhammā duppaṭi-vijjhā.|| ||

viii. Katame dve dhammā uppādetabbā?|| ||

Dve ñāṇāni:||
Khaye ñāṇaṃ||
anuppāde ñāṇaṃ.|| ||

Ime dve dhammā uppādetabbā.|| ||

ix. Katame dve dhammā abhiññeyyā?|| ||

Dve dhātuyo:||
saṅkhatā ca dhātu,||
asaṅkhatā ca dhātu.|| ||

Ime dve dhammā abhiññeyyā.|| ||

x. Katame dve dhammā sacchi-kātabbā?|| ||

Vijjā ca||
vimutti ca.|| ||

Ime dve dhammā sacchi-kātabbā.|| ||

Iti ime vīsati dhammā||
bhūtā||
tacchā||
tathā||
avitathā||
anaññathā||
sammā Tathāgatena abhisambuddhā.|| ||

 


 

Tayo Dhammā

[4][rhyt] Tayo dhammā bahu-kārā,||
tayo dhammā bhāvetabbā,||
tayo dhammā bahu-kārā,||
tayo dhammā bhāvetabbā,||
tayo dhammā pariññayyā,||
tayo dhammā pahātabbā,||
tayo dhammā hāna-bhāgiyā,||
tayo dhammā visesa-bhāgiyā,||
tayo dhammā duppaṭivijdhā,||
tayo dhammā uppādetabbā,||
tayo dhammā abhiññeyyā,||
tayo dhammā sacchi-kātabbā.|| ||

i. Katame tayo dhammā bahu-kārā?|| ||

Sappurisa-saṃ-sevo,||
Sad'Dhamma-savanaṃ,||
Dhamm-ā-nu-Dhammappaṭipatti.|| ||

Ime tayo dhammā bahu-kārā.|| ||

ii. Katame tayo dhammā bhāvetabbā?|| ||

Tayo samādhī:||
sa-vitakko sa-vicāro samādhi,||
avitakko vicāramatto samādhi,||
avitakko avicāro samādhi.|| ||

Ime tayo dhammā bhāvetabbā.|| ||

[275] iii. Katame tayo dhammā pariññeyyā?|| ||

Tisso vedanā:||
sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedānā.|| ||

Ime tayo dhammā pariññeyyā.|| ||

iv. Katame tayo dhammā pahātabbā?|| ||

Tisso taṇhā:||
kāma-taṇhā,||
bhava-taṇhā,||
vibhava-taṇhā.|| ||

Ime tayo dhammā pahātabbā.|| ||

v. Katame tayo dhammā hāna-bhāgiyā?|| ||

Tīṇi akusala-mūlāni:||
lobho akusala-mūlaṃ,||
doso akusala-mūlaṃ,||
moho akusala-mūlaṃ.|| ||

Ime tayo dhammā hāna-bhāgiyā.|| ||

vi. Katame tayo dhammā visesa-bhāgiyā?|| ||

Tīṇi kusala-mūlāni:||
alobho kusala-mūlaṃ,||
adoso kusala-mūlaṃ,||
amoho kusala-mūlaṃ.|| ||

Ime tayo dhammā visesa-bhāgiyā.|| ||

vii. Katame tayo dhammā duppaṭi-vijjhā?|| ||

Tisso nissaraṇiyā dhātuyo:||
kāmānam etaṃ nissaraṇaṃ||
yad idaṃ nekkhammaṃ,||
rūpānam etaṃ nissaraṇaṃ||
yad idaṃ āruppaṃ,||
yaṃ kho pana kiñci bhūtaṃ saṅkhataṃ paṭicca-samuppannaṃ nirodho tassa nissaraṇaṃ.|| ||

Ime tayo dhammā duppaṭi-vijjhā.|| ||

viii. Katame tayo dhammā uppādetabbā?|| ||

Tīṇi ñāṇāni:||
atītaṃse ñāṇaṃ,||
anāgataṃse ñāṇaṃ,||
pacc'uppannaṃse ñāṇaṃ.|| ||

Ime tayo dhammā uppādetabbā.|| ||

ix. Katame tayo dhammā abhiññeyyā?|| ||

Tisso dhātuyo:||
kāma-dhātu,||
rūpa-dhātu,||
arūpa-dhātu.|| ||

Ime tayo dhammā abhiññeyyā.|| ||

x. Katame tayo dhammā sacchi-kātabbā?|| ||

Tisso vijjā:||
pubbe-nivāsānu-s-sati ñāṇaṃ vijjā,||
sattāṇaṃ cut'ūpapāte ñāṇaṃ vijjā,||
āsavānaṃ khaye ñāṇaṃ vijjā.|| ||

Ime tayo dhammā sacchi-kātabbā.|| ||

[276] Iti ime tiṃsa dhammā||
bhūtā||
tacchā||
tathā||
avitathā||
anaññathā||
sammā Tathāgatena abhisambuddhā.|| ||

 


 

Cattāro Dhammā

[5][rhyt]Cattāro dhammā bahu-kārā,||
cattāro dhammā bhāvetabbā,||
cattāro dhammā pariññeyyā,||
cattāro dhammā pahātabbā,||
cattāro dhammā hāna-bhāgiyā,||
cattāro dhammā visesa-bhāgiyā,||
cattāro dhammā duppaṭi-vijjhā,||
cattāro dhammā uppādetabbā,||
cattāro dhammā abhiññeyyā,||
cattāro dhammā sacchi-kātabbā.|| ||

i. Katame cattāro dhammā bahu-kārā?|| ||

Cattāri cakkāni:||
paṭirūpa-desa-vāso,||
sappuris'ūpanissayo,||
atta-sammā-paṇidhi,||
pubbe ca kata-puññatā.|| ||

Ime cattāro dhammā bahu-kārā.|| ||

ii. Katame cattāro dhammā bhāvetabbā?|| ||

Cattāro sati-paṭṭhānā:||
Idh'āvuso bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā,||
vineyya loke abhijjhā-domanassaṃ,||
Idh'āvuso bhikkhu vedanā vedanāsupassī viharati ātāpī sampajāno satimā,||
vineyya loke abhijjhā-domanassaṃ,||
Idh'āvuso bhikkhu citte citt'ānupassī viharati ātāpī sampajāno satimā,||
vineyya loke abhijjhā-domanassaṃ,||
Idh'āvuso bhikkhu dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā,||
vineyya loke abhijjhā-domanassaṃ.|| ||

Ime cattāro dhammā bhāvetabbā.|| ||

iii. Katame cattāro dhammā pariññeyyā?|| ||

Cattāro āhārā:||
kabalīkāro āhāro; oḷāriko vā sukhumo vā,||
phasso dutiyo,||
mano-sañcetanā tatiyā,||
viññāṇaṃ catutthaṃ.|| ||

Ime cattāro dhammā pariññeyyā.|| ||

iv. Katame cattāro dhammā pahātabbā?|| ||

Cattāro oghā:||
kāmogho,||
bhavogho,||
diṭṭhogho,||
avijjogho.|| ||

Ime cattāro dhammā pahātabbā.|| ||

v. Katame cattāro dhammā hāna-bhāgiyā?|| ||

Cattāro yogā:||
kāma-yogo,||
bhava-yogo,||
diṭṭhi-yogo,||
avijjā-yogo.|| ||

Ime cattāro dhammā hāna-bhāgiyā.|| ||

vi. Katame cattāro dhammā visesa-bhāgiyā?|| ||

Cattāro visaṃyogā:||
kāmayoga-visaṃyogo,||
bhavayoga-visaṃyogo,||
diṭṭhiyoga-visaṃyogo,||
avijjāyoga-visaṃyogo.|| ||

Ime cattāro dhammā visesa-bhāgiyā.|| ||

[277] vii. Katame cattāro dhammā duppaṭi-vijjhā?|| ||

Cattāro samādhī:||
hāna-bhāgiyo samādhi,||
ṭhiti-bhāgiyo samādhi,||
visesa-bhāgiyo samādhi,||
nibbedha-bhāgiyo samādhi.|| ||

Ime cattaro dhammā duppaṭi-vijjhā.|| ||

viii. Katame cattāro dhammā uppādetabbā?|| ||

Cattāri ñāṇāni,||
Dhamme ñāṇaṃ,||
anavaye ñāṇaṃ,||
paricce ñāṇaṃ,||
sammuti-ñāṇaṃ.|| ||

Ime cattāro dhammā uppādetabbā.|| ||

ix. Katame cattāro dhammā abhiññeyyā?|| ||

Cattāri ariya-saccāni:||
dukkhaṃ ariya-saccaṃ,||
dukkha-samudayaṃ ariya-saccaṃ,||
dukkha-nirodho ariya-saccaṃ,||
dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ.|| ||

Ime cattāro dhammā abhiññeyyā.|| ||

x. Katame cattāro dhammā sacchi-kātabbā?|| ||

Cattāri sāmañña-phalāni:||
sot'āpatti-phalaṃ,||
Sakad-āgāmi-phalaṃ,||
Anāgāmi-phalaṃ,||
Arahatta-phalaṃ.|| ||

Ime cattāro dhammā sacchi-kātabbā.|| ||

Iti ime cattārīsaṃ dhammā||
bhūtā||
tacchā||
tathā||
avitathā||
anaññathā||
sammā Tathāgatena abhisambuddhā.|| ||

 


 

Pañca Dhammā

[6][rhyt] Pañca dhammā bahu-kārā,||
pañca dhammā bhāvetabbā,||
pañca dhammā pariññeyyā,||
pañca dhammā pahātabbā,||
pañca dhammā hāna-bhāgiyā,||
pañca dhammā visesa-bhāgiyā,||
Pañca dhammā duppaṭi-vijjhā,||
pañca dhammā uppādetabbā,||
pañca dhammā abhiññeyyā,||
pañca dhammā sacchi-kātabbā.|| ||

i. Katame pañca dhammā bahu-kārā?|| ||

Pañca padhāniy-aṅgāni:||
idh'āvuso bhikkhu saddho hoti,||
sadda-hati Tathāgatassa bodhiṃ;||
iti pi so Bhagavā||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā' ti.|| ||

Appābādho hoti||
appātaṅko sama-vepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhāna-kkhamāya.|| ||

Asaṭho hoti||
amāyāvī yathā-bhūtaṃ attāṇaṃ āvikattā satthari vā||
viññūsu vā sabrahma-cārīsu.|| ||

Āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya,||
kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷha-parakkamo anikkhitta-dhuro kusalesu dhammesu.|| ||

Paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-kkhaya-gāminiyā.|| ||

Ime pañca dhammā bahu-kārā.|| ||

ii. Katame pañca dhammā bhāvetabbā?|| ||

Pañcaṅgiko sammā-samādhi;||
pīti-pharaṇatā,||
sukha-pharaṇatā,||
ceto- [278] pharaṇatā,||
āloka-pharaṇatā,||
pacc'avekkhaṇa-nimittaṃ.|| ||

Ime pañca dhammā bhāvetabbā.|| ||

iii. Katame pañca dhammā pariññeyyā?|| ||

Pañc'upādāna-k-khandhā,||
seyyath'īdaṃ:||
rūp'ūpādāna-k-khandho,||
vedan'ūpādana-k-khandho,||
saññ'ūpādāna-k-khandho,||
saṅkhār'ūpādāna-k-khandho,||
viññāṇ'ūpādāna-k-khandho.|| ||

Ime pañca dhammā pariññeyyā.|| ||

iv. Katame pañca dhammā pahātabbā?|| ||

Pañca nīvaraṇāni:||
kāma-c-chanda-nīvaraṇaṃ,||
vyāpāda-nīvaraṇaṃ,||
thīna-middha-nīvaraṇaṃ,||
uddhacca-kukkucca-nīvaraṇaṃ,||
viciki-c-chā-nīvaraṇaṃ.|| ||

Ime pañca dhammā pahātabbā.|| ||

v. Katame pañca dhammā hāna-bhāgiyā?|| ||

Pañca ceto-khīlā:||
(1) Idh'āvuso bhikkhu satthari kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati.|| ||

Yo so āvuso bhikkhu satthari kaṅkhati||
vicikicchati||
nādhi-muccati||
na sampasīdati||
tassa cittaṃ na namati||
ātappāya||
anuyogāya||
sātaccayā||
padhānāya.|| ||

Yassa cittaṃ na namati||
ātappāya||
anuyogāya||
sāta-c-cāya||
padhānāya.|| ||

Ayaṃ paṭhamo ceto-khīlo.|| ||

(2) Puna ca paraṃ āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Yo so āvuso bhikkhu dhamme kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṃ dutiyo ceto-khīlo.|| ||

(3) Puna ca paraṃ āvuso bhikkhu saṅghe kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Yo so āvuso bhikkhu satthari kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṃ tatiyo ceto-khīlo.|| ||

(4) Puna ca paraṃ āvuso bhikkhu sikkhāya kaṅkhati vicikicchati nādhi-muccati na sampasīdati.|| ||

Tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṃ catuttho ceto-khīlo.|| ||

(5) Puna ca paraṃ āvuso bhikkhu sabuhmacārīsu kupito hoti anatta-mano āhata-citto khīla-jāto.|| ||

Yo so āvuso bhikkhu sabrahma-cārīsu kupito hoti anatta-mano āhata-citto khīlajāto|| ||

Tassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Yassa cittaṃ na namati ātappāya anuyogāya sāta-c-cāya padhānāya.|| ||

Ayaṃ pañcamo ceto-khīlo.|| ||

Ime pañca dhammā hāna-bhāgiyā.|| ||

vi. Katame pañca dhammā visesa-bhāgiyā?|| ||

Pañc'indriyāni:||
saddh'indriyaṃ,||
viriy'indriyaṃ,||
sat'indriyaṃ,||
samādh'indriyaṃ,||
paññ'indriyaṃ.|| ||

Ime pañca dhammā visesa-bhāgiyā.|| ||

vii. Katame pañca dhammā duppaṭi-vijjhā?|| ||

Pañca nissāraṇīyā dhātuyo:|| ||

(1) Idh'āvuso, bhikkhuno kāme mana-sikaroto||
kāmesu cittaṃ na pakkhandati||
na pasīdati||
na santiṭṭhati||
na vimuccati.|| ||

Nekkhammaṃ kho pan'assa mana-sikaroto nekkhamme cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati|| ||

Tassa taṃ cittaṃ Sugataṃ subhāvitaṃ suvuṭṭhitaṃ su-vimuttaṃ visaṃyuttaṃ kāmehi.|| ||

Ye ca kāma-paccayā uppajjanti āsavā vighātā pariḷāhā,||
mutto so tehi,||
na so taṃ vedanaṃ vedeti.|| ||

Idam akkhātaṃ kāmānaṃ nissaraṇaṃ.|| ||

(2) Puna ca paraṃ āvuso,||
bhikkhuno vyāpādaṃ mana-sikaroto vyāpāde cittaṃ na pakkhandati,||
na ppasīdati na sanniṭṭhati na vimuccati.|| ||

Avyāpādaṃ kho pan'assa mana-sikāroto avyāpāde cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati.|| ||

Tassa taṃ cittaṃ Sugataṃ subhāvitaṃ suvuṭṭhitaṃ su-vimuttaṃ visaṃyuttaṃ vyāpādena.|| ||

Ye ca vyāpāda-paccayā uppajjanti āsavā vighātā pariḷāhā,||
mutto so tehi,||
na so taṃ vedanaṃ vedeti.|| ||

Idam akkhātaṃ vyāpādassa nissaraṇaṃ.|| ||

(3) Puna ca paraṃ āvuso,||
bhikkhuno vihesaṃ mana-sikaroto vihesāya cittaṃ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati.|| ||

Avihesaṃ kho panassa mana-sikaroto avihesāya cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati.|| ||

Tassa taṃ cittaṃ Sugataṃ subhāvitaṃ suvuṭṭhitaṃ su-vimuttaṃ visaṃyuttaṃ vihesāya.|| ||

Ye ca vihesa-paccayā uppajjanti āsavā vighātā pariḷāhā,||
mutto so tehi,||
na so taṃ vedanaṃ vedeti.|| ||

Idam akkhātaṃ vihesāya nissaraṇaṃ.|| ||

(4) Puna ca paraṃ āvuso bhikkhuno rūpaṃ mana-sikāroto rūpesu cittaṃ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati.|| ||

Arūpaṃ kho pan'assa mana-sikaroto arūpesu cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati.|| ||

Tassa taṃ cittaṃ Sugataṃ subhāvitaṃ suvuṭṭhitaṃ su-vimuttaṃ visaṃyuttaṃ rūpehi.|| ||

Ye ca rūpa-paccayā uppajjanti āsavā vighātā pariḷāhā,||
mutto so tehi,||
na so taṃ vedanaṃ vedeti.|| ||

Idam akkhātaṃ rūpānaṃ nissaraṇaṃ.|| ||

(5) Puna ca paraṃ āvuso bhikkhuno sakkāyaṃ mana-sikaroto sakkāye cittaṃ na pakkhandati na ppasīdati na santiṭṭhati na vimuccati.|| ||

Sakkāya-nirodhaṃ kho pan'assa mana-sikaroto sakkāya-nirodhe cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati.|| ||

Tassa taṃ cittaṃ Sugataṃ subhāvitaṃ suvuṭṭhitaṃ su-vimuttaṃ visaṃyuttaṃ sakkāyena.|| ||

Ye ca sakkāya-paccayā uppajjanti āsavā vighātā pariḷāhā,||
mutto so tehi,||
na so taṃ vedanaṃ vedeti.|| ||

Idam akkhātaṃ sakkāyassa nissaraṇaṃ.|| ||

Ime pañca dhammā duppaṭi-vijjhā.|| ||

viii. Katame pañca dhammā uppādetabbā?|| ||

Pañca ñāṇiko sammā-samādhi.|| ||

'Ayaṃ samādhi pacc'uppannasuko c'eva āyatiñ ca sukha-vipāko' ti||
paccattaṃ yeva ñāṇaṃ uppajjati.|| ||

'Ayaṃ samādhi ariyo nirāmiso' ti||
[279] paccattaṃ yeva ñāṇaṃ uppajjati.|| ||

'Ayaṃ samādhi akā-purisa-sevito' ti||
paccattaṃ yeva ñāṇaṃ uppajjati.|| ||

'Ayaṃ samādhi santo paṇīto paṭi-p-pa-s-saddha-laddho ekodi-bhāvādhi-gato na ca sa-saṅkhāra-niggayha-vāritāvato' ti||
paccattaṃ yeva ñāṇaṃ uppajjati.|| ||

'So kho panāhaṃ imaṃ samādhiṃ sato va samāpajjāmi,||
sato vuṭṭhahāmī' ti||
paccattaṃ yeva ñāṇaṃ uppajjati.|| ||

Ime pañca dhammā uppādetabbā.|| ||

ix. Katame pañca dhammā abhiññeyyā?|| ||

Pañca vimutt'āyatanāni:|| ||

(1) Idh'āvuso bhikkhuno Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī.|| ||

Yathā yathā āvuso bhikkhano Satthā Dhammaṃ deseti||
aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
tathā tathā so tasmiṃ Dhamme||
attha-paṭisaṃvedī ca hoti||
Dhamma-paṭisaṃvedī ca.|| ||

Tassa attha-paṭisaṃvedino||
Dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ paṭhamaṃ vimutt'āyatanaṃ.|| ||

(2) Puna ca paraṃ āvuso bhikkhuno na h'eva kho Satthā dhammaṃ deseti,||
aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti.|| ||

Yathā yathā āvuso bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti,||
tathā tathā so tasmiṃ dhamme atthappaṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca.|| ||

Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ dutiyaṃ vimutt'āyatanaṃ.|| ||

(3) Puna ca paraṃ āvuso bhikkhuno na h'eva kho Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti,||
api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti.|| ||

Yathā yathā'vuso bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti,||
tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedi ca hoti dhamma-paṭisaṃvedī ca.|| ||

Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ tatiyaṃ vimutt'āyatanaṃ.|| ||

(4) Puna ca paraṃ āvuso bhikkhuno na h'eva kho Satthā dhammaṃ deseti aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karoti,||
api ca kho yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā'nupekkhati.|| ||

Yathā yathā āvuso bhikkhu yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā'nupekkhati,||
tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca.|| ||

Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ catutthaṃ vimutt'āyatanaṃ.|| ||

(5) Puna ca paraṃ āvuso bhikkhuno na h'eva kho Satthā dhammaṃ desetī,||
aññataro vā garu-ṭ-ṭhāniko sabrahma-cārī,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ deseti||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karotī,||
nā pi yathā-sutaṃ yathā-pariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasā'nupekkhati||
api ca kho assa aññataraṃ samādhi-nimittaṃ suggahitaṃ hoti||
sumana-sikataṃ sūpadhāritaṃ su-p-paṭividdhaṃ paññāya.|| ||

Yathā yathā āvuso bhikkhuno aññataraṃ samādhi-nimittaṃ suggahitaṃ hoti sumana-sikataṃ sūpadhāritaṃ su-p-paṭividdhaṃ paññāya,||
tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca.|| ||

Tassa attha-paṭisaṃvedino dhamma-paṭisaṃvedino pāmujjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

Idaṃ pañcamaṃ vimutt'āyatanaṃ.|| ||

Ime pañca Dhammā abhiññeyyā.|| ||

x. Katame pañca Dhammā sacchi-kātabbā?|| ||

Pañca Dhamma-k-khandhā:||
sīla-k-khandho,||
samādhi-k-khandho,||
paññā-k-khandho,||
vimutti-k-khandho,||
vimutti-ñāṇa-dassana-k-khandho.|| ||

Ime pañca dhammā sacchi-kātabbā.|| ||

Iti ime paññāsa dhammā||
bhūtā||
tacchā||
tathā||
avitathā||
anaññathā||
sammā Tathāgatena abhisambuddhā.|| ||

 

§

 

6

[7][rhyt] Cha dhammā bahu-kārā,||
cha dhammā bhāvetabbā,||
cha dhammā pariññeyyā,||
cha dhammā pahātabbā,||
cha dhammā hāna-bhāgiyā,||
cha dhammā visesa-bhāgiyā,||
cha dhammā duppaṭi-vijjhā,||
cha dhammā uppādetabbā,||
cha dhammā abhiññeyyā,||
cha dhammā sacchi-kātabbā.|| ||

i. Katame cha dhammā bahu-kārā?|| ||

Cha sārāṇīyā dhammā:||
(1) Idh'āvuso bhikkhuno mettaṃ kāya-kammaṃ [280] pacc'upatthikaṃ hoti sabrahma-cārīsu āvi c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

(2) Puna ca paraṃ āvuso bhikkhuno mettaṃ vacī-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārīsu āvi c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

(3) Puna ca paraṃ āvuso bhikkhuno mettaṃ mano-kammaṃ pacc'upatthikaṃ hoti sabrahma-cārīsu āvi c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

(4) Puna ca paraṃ āvuso bhikkhu ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattam pi,||
tathā-rūpehi lābhehi appaṭivibhatta-bhogī hoti sīlavantehi sabrahma-cārīhi sādhāraṇa-bhogī.|| ||

Ayam pi dhammo sārāniyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

(5) Puna ca paraṃ āvuso bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni viññūppasatthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni,||
tathā-rūpesu sīlesu sīla-sāmañña-gato viharati sabrahma-cārīhi āvi c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

(6) Puna ca paraṃ āvuso bhikkhu yā'yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkha-k-khayāya,||
tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahma-cārīhi āvi c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karano saṅgahāya avivādāya avihesāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Ime cha dhammā bahu-kārā,

ii. Katame cha dhammā bhāvetabbā?|| ||

Cha anussati-ṭ-ṭhānini:||
Buddh'ānu-s-sati,||
Dhamm'ānu-s-sati,||
Saṅgh'ānu-s-sati,||
sīl'ānu-s-sati,||
cāg'ānu-s-sati,||
devat'ānu-s-sati.|| ||

Ime cha dhammā bhāvetabbā.|| ||

iii. Katame cha dhammā pariññeyyā?|| ||

Cha ajjhattikāni āyatanāni:||
cakkh'āyatanaṃ,||
sot'āyatanaṃ,||
ghān'āyatanaṃ,||
jivh-ā-yatanaṃ,||
kāy'āyatanaṃ,||
man'āyatanaṃ.|| ||

Ime cha dhammā pariññeyyā.|| ||

iv. Katame cha dhammā pahātabbā?|| ||

Cha taṇhā-kāyā,||
rūpa-taṇhā,||
sadda-taṇhā,||
gandha-taṇhā,||
rasa-taṇhā,||
phoṭṭhabba-taṇhā,||
Dhamma-taṇhā.|| ||

Ima cha dhammā pahātabbā.|| ||

v. Katame cha dhammā hāna-bhāgiyā?|| ||

Cha agāravā:||
idh'āvuso bhikkhu satthari agāravo viharati a-p-paṭissavo,||
dhamme agāravo viharati a-p-paṭissavo,||
saṅghe agāravo viharati a-p-paṭissavo,||
sikkhāya agāravo viharati a-p-paṭissavo,||
appamāde agāravo viharati a-p-paṭissavo,||
paṭisanthāre agāravo viharati a-p-paṭisso.|| ||

Ime cha dhammā hāna-bhāgiyā.|| ||

vi. Katame cha dhammā visesa-bhāgiyā?|| ||

Cha gāravā:||
idh'āvuso bhikkhu satthari sagāravo viharati sa-p-paṭissavo,||
dhamme sagāravo viharati sa-p-paṭissavo,||
saṅghe sagāravo viharati sa-p-paṭissavo,||
sikkhāya sagāravo viharati sa-p-paṭissavo,||
appamāde sagāravo viharati sa-p-paṭissavo,||
paṭisanthāre sagāravo viharati sa-p-paṭissavo.|| ||

Ime cha dhammā visesa-bhāgiyā.|| ||

vii. Katame cha dhammā duppaṭi-vijjhā?|| ||

Cha nissaraṇiyā dhātuyo:||
(1) Idh'āvuso, bhikkhu evaṃ vadeyya:||
'Mettā hi kho me āvuso,||
ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

Atha ca pana me vyāpādo cittaṃ pariyādāya tiṭṭhatī' ti.|| ||

So 'mā h'evan' ti 'ssa vacanīyo,||
mā 'yasmā evaṃ avaca,||
mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya.|| ||

Aṭṭhānam etaṃ āvuso anavakāso.|| ||

Yaṃ mettāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya.|| ||

Atha ca pan'assa vyāpādo cittaṃ pariyādāya ṭhassatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

Nissaraṇaṃ h'etaṃ āvuso,||
vyāpādassa yad idaṃ mettā ceto-vimutti.|| ||

(2) Idha pan'āvuso, bhikkhu evaṃ vadeyya:||
'Karuṇā hi kho me āvuso,||
ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

Atha ca pana me vihesā cittaṃ pariyādāya tiṭṭhatī' ti.|| ||

So 'mā h'evan' ti 'ssa vacanīyo,||
mā 'yasmā evaṃ avaca,||
mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya.|| ||

Aṭṭhāname taṃ āvuso anavakāso.|| ||

Yaṃ karuṇāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya.|| ||

Atha ca pan'assa vihesā cittaṃ pariyādāya ṭhassatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

Nissaraṇaṃ h'etaṃ āvuso,||
vihesāya yad idaṃ karuṇā ceto-vimutti.|| ||

(3) Idh'āvuso, bhikkhu evaṃ vadeyya:||
'Muditā hi kho me āvuso,||
ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

Atha ca pana me arati cittaṃ pariyādāya tiṭṭhatī' ti.|| ||

So 'mā h'evan' ti 'ssa vacanīyo,||
mā 'yasmā evaṃ avaca,||
mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya.|| ||

Aṭṭhāname taṃ āvuso anavakāso.|| ||

Yaṃ muditāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya,||
atha ca pan'assa arati cittaṃ pariyādāya ṭhassatī' ti n'etaṃ ṭhānaṃ vijjati.|| ||

Nissaraṇaṃ h'etaṃ āvuso,||
aratiyā yad idaṃ muditā ceto-vimutti.|| ||

(4) Idha pana āvuso, bhikkhu evaṃ vadeyya:||
upekkhā hi kho me āvuso ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

Atha ca pana me rāgo cittaṃ pariyādāya tiṭṭhatī' ti|| ||

So 'mā h'evan' ti 'ssa vacanīyo,||
mā 'yasmā evaṃ avaca,||
mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya.|| ||

Aṭṭhāname taṃ āvuso anavakāso.|| ||

Yaṃ upekhāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya,||
atha ca pan'assa rāgo cittaṃ pariyādāya.|| ||

ṭhassatī'ti n'etaṃ ṭhānaṃ vijjati.|| ||

Nissaraṇaṃ h'etaṃ āvuso rāgassa yad idaṃ upekkhā ceto-vimutti.|| ||

(5) Idha pan'āvuso, bhikkhu evaṃ vadeyya:||
animittā hi kho me āvuso ceto-vimutti bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

Atha ca pana me nimittānusāri viññāṇaṃ hotī' ti|| ||

So 'mā h'evan' ti 'ssa vacanīyo,||
mā 'yasmā evaṃ avaca,||
mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya.|| ||

Aṭṭhānam etaṃ āvuso anavakāso,||
yaṃ animmitāya ceto-vimuttiyā bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya|| ||

Atha ca pan'assa nimittānusāri viññāṇaṃ bhavissatī ti, n'etaṃ ṭhānaṃ vijjati.|| ||

Nissaraṇaṃ h'etaṃ āvuso sabba-nimittānaṃ,||
yad idaṃ animittā ceto-vimutti.|| ||

(6) Idha pan'aāvuso bhikkhu evaṃ vadeyya:||
'asmī ti kho me vigataṃ,||
ayam aham asmī ti na samanupassāmi.|| ||

Atha ca pana me viciki-c-chā-kathaṃ-kathā-sallaṃ cittaṃ pariyādāya tiṭṭhatī' ti.|| ||

So 'mā h'evan' ti 'ssa vacanīyo,||
mā 'yasmā evaṃ avaca,||
mā Bhagavantaṃ abbh'ācikkhi,||
na hi sādhu Bhagavato abbha-k-khānaṃ,||
na hi Bhagavā evaṃ vadeyya.|| ||

Aṭṭhānam etaṃ āvuso anavakāso,||
yaṃ asmī ti vigate ayam aham asmī ti asamanupassato,||
atha ca pan'assa viciki-c-chā-kathaṃ-kathā-sallaṃ cittaṃ pariyādāya ṭhassatī' ti,||
n'etaṃ ṭhānaṃ vijjati.|| ||

Nissaraṇaṃ h'etaṃ āvuso viciki-c-chā-kathaṃ-kathā-sallassa,||
yad idaṃ asmī' ti māna-samugghāto.|| ||

Ime cha dhammā duppaṭi-vijjhā.|| ||

[281] viii. Katame cha dhammā uppādetabbā?|| ||

Cha satata-vihārā:||
idh'āvuso bhikkhu cakkhunā rūpaṃ disvā n'eva sumano hoti na dummano.|| ||

Upekkhako ca viharati sato sampajāno.|| ||

Sotena saddaṃ sutvā n'eva sumano hoti na dummano.|| ||

Upekkhako ca viharati sato sampajāno.|| ||

Ghānena gadhaṃ ghāyitvā n'eva sumano hoti na dummano.|| ||

Upekkhako ca viharati sato sampajāno.|| ||

Jivhāya rasaṃ sāyitvā n'eva sumano hoti na dummano.|| ||

Upekkhako ca viharati sato sampajāno.|| ||

Kāyena phoṭṭhabbaṃ phusitvā n'eva sumano hoti na dummano.|| ||

Upekkhako ca viharati sato sampajāno.|| ||

Manasā dhammaṃ viññāya n'eva sumano hoti na dummano.|| ||

Upekkhako ca viharati sato sampajāno.|| ||

Ime cha dhammā uppādetabbā.|| ||

ix. Katame cha dhammā abhiññeyyā?|| ||

Cha anuttariyāni:||
dass'ānānuttariyaṃ,||
savaṇ'ānuttariyaṃ,||
lābh'ānuttariyaṃ,||
sikkh'ānuttariyaṃ,||
pāricariy'ānuttariyaṃ,||
anu-s-sat'ānuttariyaṃ.|| ||

Ime dhammā abhiññeyyā.|| ||

x. Katame cha dhammā sacchi-kātabbā?|| ||

Cha abhiññā:||
idh'āvuso, bhikkhu aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti —||
eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvī-bhāvaṃ tiro-bhāvaṃ tiro-kuḍḍhaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati,||
seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujja-nimujjaṃ karoti,||
seyyathā pi udake.|| ||

Udake pi abhijja-māne gacchati seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṅkena khamati seyyathā pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃ mahiddhike evaṃ mah-ā-nubhāve pāṇinā parimasati parimajjati.|| ||

Yāva Brahmalokā pi kāyena va saṃvatteti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti||
dibbe ca mānuse ca,||
ye dūre santike ca.|| ||

So para-sattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajānāti.|| ||

Sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajānāti,||
vīta-rāgaṃ vā cittaṃ vīta-rāgaṃ cittanti pajānāti,||
sadosaṃ vā cittaṃ sadosaṃ cittanti pajānāti,||
vīta-dosaṃ vā cittaṃ vīta-dosaṃ cittanti pajānāti,||
samohaṃ vā cittaṃ samohaṃ vā cittanti pajānāti,||
vīta-mohaṃ vā cittaṃ vīta-mohaṃ cittanti pajānāti,||
saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajānāti,||
vikkhittaṃ vā cittaṃ vikkhittaṃ vā cittanti pajānāti,||
amahaggataṃ vā cittaṃ amahaggataṃ vā cittanti pajānāti,||
mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajānāti,||
savuttaraṃ vā cittaṃ savuttaraṃ cittanti pajānāti,||
anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajānāti,||
asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajānāti,||
samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajānāti,||
avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajānāti,||
vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajānāti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath'īdaṃ ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi pi jātiyo,||
dasa pi pi jātiyo,||
vīsatim pi jātiyo,||
tiṃsam pi jātiyo,||
cattā'īsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe:||
amutrāsiṃ evaṃ-nāmo evaṃ gotto evaṃ vaṇṇo evam-āhāro evaṃ sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ.|| ||

Tatrāpāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evam-āhāro evaṃ sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:||
'ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā,||
sammā-diṭṭhikā,||
sammā-diṭṭhi-kamma-samādānā|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇīte suvanṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Ime cha dhammā sacchi-kātabbā.|| ||

Iti ime cha dhammā||
bhūtā||
tacchā||
tathā||
avitathā||
anaññathā||
sammā Tathāgatena abhisambuddhā.|| ||

 


[282]

7

[8][rhyt] Satta dhammā bahu-kārā,||
satta dhammā bhāvetabbā,||
satta dhammā pariññeyyā,||
satta dhammā pahātabbā,||
satta dhammā hāna-bhāgiyā,||
satta dhammā visesa-bhāgiyā,||
satta dhammā duppaṭi-vijjhā,||
satta dhammā uppādetabbā,||
satta dhammā abhiññeyyā,||
satta dhammā sacchi-kātabbā.|| ||

i. Katame satta dhammā bahu-kārā?|| ||

Satta ariya-dhanāni:||
saddhā-dhanaṃ,||
sīla-dhanaṃ,||
hiri-dhanaṃ,||
ottappa-dhanaṃ,||
suta-dhanaṃ,||
cāga-dhanaṃ,||
paññā-dhanaṃ.|| ||

Ime satta dhammā bahu-kārā.|| ||

ii. Katame satta dhammā bhāvetabbā?|| ||

Satta sambojjh'aṅgā:||
sati-sambojjh'aṅgo,||
dhamma-vicaya-sambojjh'aṅgo,||
viriya-sambojjh'aṅgo,||
pīti-sambojjh'aṅgo,||
passaddhi-sambojjh'aṅgo,||
samādhi-sambojjh'aṅgo,||
upekkhā-sambojjh'aṅgo.|| ||

Ime satta dhammā bhāvetabbā.|| ||

iii. Katame satta dhammā pariññeyyā?|| ||

Satta viññāṇa-ṭ-ṭhitiyo:||
(1) sant'āvuso sattā nānatta-kāyā nānātta-saññino,||
seyyathā pi manussā ekacco ca devā ekacco ca vinipātikā.|| ||

Ayaṃ paṭhamā viññāṇa-ṭ-ṭhiti.|| ||

(2) Sant'āvuso sattā nānatta-kāyā ekatta-saññino,||
seyyathā pi devā Brahma-kāyikā paṭham-ā-bhini-b-battā.|| ||

Ayaṃ dutiyā viññāṇa-ṭ-ṭhiti.|| ||

(3) Sant'āvuso sattā ekatta-kāyā nānatta-saññino,||
seyyathā pi devā Ābhassarā.|| ||

Ayaṃ tatiyā viññāṇa-ṭ-ṭhiti.|| ||

(4) Sant'āvuso sattā ekatta-kāyā ekatta-saññino,||
seyyathā pi devā Subhakiṇṇā.|| ||

Ayaṃ catutthā viññāṇa-ṭ-ṭhiti.|| ||

(5) Sant'āvuso sattā sabbaso rūpa-saññānaṃ samati-k-kamma,||
paṭigha-saññānaṃ attha-gamā,||
nānatta-saññānaṃ amana-sikārā,||
'Ananto ākāso' ti||
Ākāsānañ-c'āyatanūpagā.|| ||

Ayaṃ pañcamī viññāṇa-ṭ-ṭhiti.|| ||

(6) Sant'āvuso sattā sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanūpagā.|| ||

Ayaṃ chaṭṭhā viññāṇa-ṭ-ṭhiti.|| ||

(7) Sant'āvuso sattā sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñ caññ'āyatanūpagā.|| ||

Ayaṃ sattamī viññāṇa-ṭ-ṭhiti.|| ||

Ime satta dhammā pariññeyyā.|| ||

iv. Katame satta dhammā pahātabbā?|| ||

Satt'ānusayā:||
kāmarāg-ā-nusayo,||
paṭigh-ā-nusayo,||
diṭṭh'ānusayo,||
viciki-c-chā'nusayo,||
mān-ā-nusayo,||
bhava-rāg-ā-nusayo,||
avijj-ā-nusayo.|| ||

Ime satta dhammā pahātabbā.|| ||

v. Katame satta dhammā hāna-bhāgiyā?|| ||

Satta asad'dhammā:||
idh'āvuso bhikkhu assaddho hoti,||
ahiriko hoti,||
anottapī hoti,||
appa-ssuto hoti,||
kusīto hoti,||
muṭṭha-ssati hoti,||
duppañño hoti.|| ||

Ime satta dhammā hāna-bhāgiyā.|| ||

vi. Katame satta dhammā visesa-bhāgiyā?|| ||

Satta Sad'Dhammā:||
idh'āvuso bhikkhu saddho hoti,||
hirimā hoti,||
ottapī hoti,||
bahu-s-suto hoti,||
āraddha-viriyo hoti,||
upatthika-sati hoti,||
paññavā hoti.|| ||

Ime satta dhammā visesa-bhāgiyā.|| ||

[283] vii. Katame satta dhammā duppaṭi-vijjhā?|| ||

Satta sappurisa-dhammā:||
idh'āvuso bhikkhu Dhamm'aññū ca hoti,||
atth'aññū ca,||
attaññū ca,||
matt'aññū ca,||
kāl'aññū ca,||
paris'aññū ca,||
puggalaññū ca.|| ||

Ime satta dhammā duppaṭi-vijjhā.|| ||

viii. Katame satta dhammā uppādetabbā?|| ||

Satta saññā:||
anicca-saññā,||
anatta-saññā,||
asubha-saññā,||
ādīnava-saññā,||
pahāṇa-saññā,||
virāga-saññā,||
nirodha-saññā.|| ||

Ime satta dhammā uppādetabbā.

ix. Katame satta dhammā abhiññeyayā?|| ||

Satta niddasa-vatthūni:||
idh'āvuso bhikkhu sikkhā-samādāne tibba-chando hoti āyatiñ ca sikkhā-samādāne avigata-pemo.|| ||

Dhamma-nisantiyā tibba-chando hoti āyatiñ ca dhamma-nisantiyā avigata-pemo|| ||

Icchāvinaye tibba-chando hoti āyatiñ ca icchā-vinaye avigata-pemo|| ||

Paṭisallāne tibba-chando hoti āyatiñ ca paṭisallāne avigata-pemo.|| ||

Viriy'ārambhe tibba-chando hoti āyatiñ ca viriy'ārambhe avigata-pemo.|| ||

Sati-nepakke tibba-chando hoti āyatiñ ca sati-nepakke avigata-pemo|| ||

Diṭṭhi-paṭivedhe tibba-chando hoti āyatiñ ca diṭṭhi-paṭivedhe avigata-pemo.|| ||

Ime satta dhammā abhiññeyyā.|| ||

x. Katame satta dhammā sacchi-kātabbā?|| ||

Satta khīṇ'āsava-balāni:||
(1) idh'āvuso khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti.|| ||

Yam p'āvuso khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti,||
idam pi khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti,||
'khīṇā me āsavā' ti.|| ||

(2) Puna ca paraṃ āvuso khīṇ'āsavassa bhikkhuno aṅgāra-kās-ū-pamā kāmā yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti.|| ||

Yam p'āvuso khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti,||
idam pi khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti,||
'khīṇā me āsavā' ti.|| ||

(3) Puna ca paraṃ āvuso khīṇ'āsavassa bhikkhuno||
viveka-ninnaṃ cittaṃ hoti||
viveka-poṇaṃ||
viveka-pabbhāraṃ||
viveka-ṭ-ṭhaṃ nekkhamm-ā-bhirataṃ||
vyanti-bhūtaṃ||
sabbaso āsava-ṭ-ṭhāniyehi dhammehi.|| ||

Yam p'āvuso khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti,||
idam pi khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti,||
'khīṇā me āsavā' ti.|| ||

(4) Puna ca paraṃ āvuso khīṇ'āsavassa bhikkhuno cattāro sati-paṭṭhānā bhāvitā honti [284] subhāvitā.|| ||

Yam p'āvuso khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti,||
idam pi khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti,||
'khīṇā me āsavā' ti.|| ||

(5) Puna ca paraṃ āvuso khīṇ'āsavassa bhikkhuno pañc'indriyāni bhāvitāni honti subhāvitāni.|| ||

Yam p'āvuso khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti,||
idam pi khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti,||
'khīṇā me āsavā' ti.|| ||

(6) Puna ca paraṃ āvuso khīṇ'āsavassa bhikkhuno satta bojjh'aṅgā bhāvitā honti subhāvitā.|| ||

Yam p'āvuso khīṇ'āsavassa bhikkhuno aniccato sabbe saṅkhārā yathā-bhūtaṃ samma-p-paññāya su-diṭṭhā honti,||
idam pi khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti,||
'khīṇā me āsavā' ti.|| ||

(7) Puna ca paraṃ āvuso khīṇ'āsavassa bhikkhuno Ariyo Aṭṭhaṅgiko Maggo bhāvito hoti subhāvito.|| ||

Yam p'āvuso khīṇ'āsavassa bhikkhuno Ariyo Aṭṭhaṅgiko Maggo bhāvito hoti subhāvito.|| ||

Idam pi khīṇ'āsavassa bhikkhuno balaṃ hoti,||
yaṃ balaṃ āgamma khīṇ'āsavo bhikkhu āsavānaṃ khayaṃ paṭijānāti,||
'khīṇā me āsavā' ti.|| ||

Ime satta dhammā sacchi-kātabbā.|| ||

Iti me sattati dhammā||
bhūtā||
tacchā||
tathā||
avitathā||
anaññathā||
sammā Tathāgatena abhisambuddhā.|| ||

 


 

Aṭṭha dhammā

[9][rhyt] Aṭṭha dhammā bahu-kārā,||
aṭṭha dhammā bhāvetabbā,||
aṭṭha dhammā pariññeyyā,||
aṭṭha dhammā pahātabbā,||
aṭṭha dhammā hāna-bhāgiyā,||
aṭṭha dhammā visesa-bhāgiyā,||
aṭṭha dhammā duppaṭi-vijjhā,||
aṭṭha dhammā uppādetabbā,||
aṭṭha dhammā abhiññeyyā,||
aṭṭha dhammā sacchi-kātabbā.|| ||

i. Katame aṭṭha dhammā bahu-kārā?|| ||

Aṭṭha hetu||
aṭṭha paccayā||
ādibrahma-cariyikāya paññāya||
a-p-paṭiladdhāya||
paṭilābhāya||
paṭiladdhāya||
bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā saṃvaṭṭanti.|| ||

Katame aṭṭha?

(1) Idh'āvuso bhikkhu Satthāraṃ vā upanissāya viharati aññataraṃ vā garu-ṭ-ṭhāniyaṃ sabrahma-cāraṃ,||
yatth'assa tibbaṃ hir'ottappaṃ pacc'upatthikaṃ hoti,||
pemañ ca gāravo ca.|| ||

Ayaṃ paṭhamo hetu,||
paṭhamo paccayo||
ādibrahma-cariyikāya paññāya||
a-p-paṭiladdhāya [285] paṭilābhāya||
paṭiladdhāya bhiyyo||
bhāvāya||
vepullāya||
bhāvanāya pāripūriyā saṃvaṭṭati.|| ||

(2) Taṃ kho pana Satthāraṃ upanissāya viharati aññataraṃ vā garu-ṭ-ṭhāniyaṃ sabrahma-cāriṃ yatth'assa tibbaṃ hir'ottappaṃ pacc'upatthikaṃ hoti pemaṃ ca gāravo ca,||
te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati:|| ||

'Idaṃ bhante kathaṃ?|| ||

Imassa ko attho' ti?|| ||

Tassa te āyasmanto avivaṭaṃ c'eva vivaranti,||
an-uttāni-katañ ca uttānī-karonti,||
aneka-vihitesu ca kaṅkha-ṭ-ṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti.|| ||

Ayaṃ dutiyo hetu||
dutiyo paccayo||
ādibrahma-cariyikāya paññāya||
a-p-paṭiladdhāya paṭilābhāya||
paṭiladdhāya bhiyyo||
bhāvāya||
vepullāya||
bhāvanāya||
pāripūriyā saṃvaṭṭati.|| ||

(3) Taṃ kho pana dhammaṃ sutvā dvayena vūpakāsena sampādeti,||
kāya-vūpakāsena ca citta-vūpakāsena ca.|| ||

Ayaṃ tatiyo hetu||
dutiyo paccayo||
ādibrahma-cariyikāya paññāya||
a-p-paṭiladdhāya paṭilābhāya||
paṭiladdhāya bhiyyo||
bhāvāya||
vepullāya||
bhāvanāya||
pāripūriyā saṃvaṭṭati.|| ||

(4) Puna ca paraṃ āvuso bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno,||
anumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||

Ayaṃ catuttho hetu||
dutiyo paccayo||
ādibrahma-cariyikāya paññāya||
a-p-paṭiladdhāya paṭilābhāya||
paṭiladdhāya bhiyyo||
bhāvāya||
vepullāya||
bhāvanāya||
pāripūriyā saṃvaṭṭati.|| ||

(5) Puna ca paraṃ āvuso bhikkhu bahu-s-suto hoti||
suta-dharo||
suta-sannicayo.|| ||

Ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthā sa-vyañjanā kevala-paripuṇṇaṃ parisuddhaṃ brahma-cariyā abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti-dhatā||
vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Ayaṃ pañcamo hetu||
dutiyo paccayo||
ādibrahma-cariyikāya paññāya||
a-p-paṭiladdhāya paṭilābhāya||
paṭiladdhāya bhiyyo||
bhāvāya||
vepullāya||
bhāvanāya||
pāripūriyā saṃvaṭṭati.|| ||

(6) Puna ca paraṃ āvuso bhikkhu āraddha-viriyo viharati||
akusalānaṃ dhammānaṃ pahāṇāya,||
kusalānaṃ dhammānaṃ upasampadāya,||
thāmava daḷha-parakkamo||
anikkhitta-dhuro kusalesu dhammesu.|| ||

Ayaṃ [286] chaṭṭho hetu||
dutiyo paccayo||
ādibrahma-cariyikāya paññāya||
a-p-paṭiladdhāya paṭilābhāya||
paṭiladdhāya bhiyyo||
bhāvāya||
vepullāya||
bhāvanāya||
pāripūriyā saṃvaṭṭati.|| ||

(7) Puna ca paraṃ āvuso bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi saritā anussaritā.|| ||

Ayaṃ sattamo hetu||
dutiyo paccayo||
ādibrahma-cariyikāya paññāya||
a-p-paṭiladdhāya paṭilābhāya||
paṭiladdhāya bhiyyo||
bhāvāya||
vepullāya||
bhāvanāya||
pāripūriyā saṃvaṭṭati.|| ||

(8) Puna ca paraṃ āvuso bhikkhu pañcasu upādāna-k-khadhesu udaya-b-bay-ā-nupassī virahati —|| ||

'Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅ-gamo.|| ||

Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅ-gamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅ-gamo.|| ||

Iti saṅkhārā,||
iti saṅkhārānaṃ samudayo,||
iti saṅkhārānaṃ atthaṅ-gamo.|| ||

Iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅ-gamo' ti.|| ||

Ayaṃ aṭṭhamo hetu||
dutiyo paccayo||
ādibrahma-cariyikāya paññāya||
a-p-paṭiladdhāya paṭilābhāya||
paṭiladdhāya bhiyyo||
bhāvāya||
vepullāya||
bhāvanāya||
pāripūriyā saṃvaṭṭati.|| ||

Ime aṭṭha dhammā bahū-kārā.|| ||

ii. Katame aṭṭha dhammā bhāvetabbā?|| ||

Ariyo aṭṭhaṅgiko Maggo|| ||

Seyyath'īdaṃ:||
sammā-diṭṭhi,||
sammā-saṃkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Ime aṭṭhadhammā bhāvetabbā.|| ||

iii. Katame aṭṭha dhammā pariññeyyā?|| ||

Aṭṭha loka-dhammā:||
lābho ca,||
alābho ca,||
ayaso ca,||
yaso ca,||
nindā ca,||
pasaṃsā ca,||
sukhaṃ ca,||
dukkhaṃ ca.|| ||

Ime aṭṭha dhammā pariññeyyā.|| ||

iv. Katame aṭṭha dhammā pahātabbā?|| ||

Aṭṭha mic- [287] chattā:||
micchā-diṭṭhi,||
micchā-saṃkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi.|| ||

Ime aṭṭha dhammā pabātabbā.|| ||

v. Katame aṭṭha dhammā hāna-bhāgiyā?|| ||

Aṭṭha kusīta-vatthūni:||
(1) Idh'āvuso bhikkhunā kammaṃ kātabbaṃ hoti.|| ||

Tassa evaṃ hoti:||
'Kammaṃ kho me kātabbaṃ bhavissati,||
kammaṃ kho pana me karontassa kāyo kilamissati,||
hadāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ paṭhamaṃ kusīta-vatthu.|| ||

(2) Puna ca paraṃ āvuso bhikkhunā kammaṃ kataṃ hoti.|| ||

Tassa evaṃ hoti:||
'Ahaṃ kho kammaṃ akāsiṃ,||
kammaṃ kho pana me karontassa kāyo kilanto,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ dutiyaṃ kusīta-vatthu.|| ||

(3) Puna ca paraṃ āvuso bhikkhunā Maggo gantabbo hoti.|| ||

Tassa evaṃ hoti:||
'Maggo kho me gantabbo bhavissati,||
Maggaṃ kho pana me gacchantassa kāyo kilamissati,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ tatiyaṃ kusīta-vatthu.|| ||

(4) Puna ca paraṃ āvuso bhikkhunā Maggo gato hoti.|| ||

Tassa evaṃ hoti:||
'Ahaṃ kho Maggaṃ agamāsiṃ,||
Maggaṃ kho pana me gacchantassa kāyo kilanto,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ catutthaṃ kusīta-vatthu.|| ||

(5) Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa evaṃ hoti:||
'Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāva-datthaṃ pāripūriṃ,||
tassa me kāyo kilanto akammañño,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ pañcamaṃ kusīta-vatthu.|| ||

(6) Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa evaṃ hoti:||
'Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāva-datthaṃ pāripūriṃ,||
tassa me kāyo garuko akammañño māsācitaṃ maññe,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ chaṭṭhaṃ kusīta-vatthu.|| ||

(7) Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho.|| ||

Tassa evaṃ hoti:||
'Uppanno kho me ayaṃ appamattako ābādho,||
atthi kappo nipajjituṃ,||
hadāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ āhabhati,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ sattamaṃ kusīta-vatthu.|| ||

(8) Puna ca paraṃ āvuso bhikkhu gilānā vuṭṭhito hoti,||
acira-vuṭṭhito gelaññā.|| ||

Tassa evaṃ hoti:||
'Ahaṃ kho gilānā vuṭṭhito,||
acira-vuṭṭhito gelaññā,||
tassa me kāyo dubbalo akammañño,||
handāhaṃ nipajjāmī' ti.|| ||

So nipajjati,||
na viriyaṃ ārabhati,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ aṭṭhamaṃ kusīta-vatthu.|| ||

Ime aṭṭha dhammā hāna-bhāgiyā.|| ||

vi. Katame aṭṭha dhammā visesa-bhāgiyā?|| ||

Aṭṭha ārambha-vatthūni:||
(1) Idh'āvuso bhikkhunā kammaṃ kātabbaṃ hoti.|| ||

Tassa evaṃ hoti:||
'Kammaṃ kho me kātabbaṃ bhavissati,||
kammaṃ kho pana me karontena na sukaraṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ,||
handāhaṃ viriyaṃ ārabhāmi,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ paṭhamaṃ ārambha-vatthu.|| ||

(2) Puna ca paraṃ āvuso bhikkhunā kammaṃ kataṃ hoti.|| ||

Tassa evaṃ hoti:||
'Ahaṃ kho kammaṃ ākāsiṃ,||
kammaṃ kho panāhaṃ karonto nāsakkhiṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ,||
handāhaṃ viriyaṃ ārabhāmi,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ dutiyaṃ ārambha-vatthu.|| ||

(3) Puna ca paraṃ āvuso bhikkhunā Maggo gantabbo hoti.|| ||

Tassa evaṃ hoti:||
'Maggo kho me gantabbo bhavissati,||
Maggaṃ kho pana me gacchantena na sukaraṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ,||
handāhaṃ viriyaṃ ārabhāmi,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ tatiyaṃ ārambha-vatthu.|| ||

(4) Puna ca paraṃ āvuso bhikkhunā Maggo gato hoti.|| ||

Tassa evaṃ hoti:||
'Ahaṃ kho Maggaṃ agamāsiṃ,||
Maggaṃ kho panāhaṃ gacchanto nāsakkhiṃ Buddhānaṃ sāsanaṃ mana-sikātuṃ,||
handāhaṃ viriyaṃ ārabhāmi,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ catutthaṃ ārambha-vatthu.|| ||

(5) Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto na labhati lūkhassa vā paṇītassa vā bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa evaṃ hoti:||
'Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto nālatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāva-datthaṃ pāripūriṃ,||
tassa me kāyo lahuko kammañño||
handāhaṃ viriyaṃ ārabhāmi,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ pañcamaṃ ārambha-vatthu.|| ||

(6) Puna ca paraṃ āvuso bhikkhu gāmaṃ vā nigamaṃ vā piṇḍāya caranto labhati lūkhassa vā paṇītassa vā bhojanassa yāva-datthaṃ pāripūriṃ.|| ||

Tassa evaṃ hoti:||
'Ahaṃ kho gāmaṃ vā nigamaṃ vā piṇḍāya caranto alatthaṃ lūkhassa vā paṇītassa vā bhojanassa yāva-datthaṃ pāripūriṃ,||
tassa me kāyo balavā kammañño,||
handāhaṃ viriyaṃ ārabhāmi,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ chaṭṭhaṃ ārambha-vatthu.|| ||

(7) Puna ca paraṃ āvuso bhikkhuno uppanno hoti appamattako ābādho.|| ||

Tassa evaṃ hoti:||
'Uppanno kho me ayaṃ appamattako ābādho,||
ṭhānaṃ kho pan'etaṃ vijjati||
yaṃ me ābādho pavaḍḍheyya,||
handāhaṃ viriyaṃ ārabhāmi,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ sattamaṃ ārambha-vatthu.|| ||

(8) Puna ca paraṃ āvuso bhikkhu gilānā vuṭṭhito hoti acira-vuṭṭhito gelaññā.|| ||

Tassa evaṃ hoti:||
'Ahaṃ kho gilānā vuṭṭhito acira-vuṭṭhito gelaññā,||
ṭhānaṃ kho pan'etaṃ vijjati,||
yaṃ me ābādho paccudāvatteyya,||
handāhaṃ viriyaṃ ārabhāmi,||
appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāyā' ti.|| ||

So viriyaṃ ārabhati appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya.|| ||

Idaṃ aṭṭhamaṃ ārambha-vatthu.|| ||

Ime aṭṭha dhammā visesa-bhāgiyā.|| ||

vii. Katame aṭṭha dhammā duppaṭi-vijjhā?|| ||

Aṭṭh'akkhaṇā asamayā Brahma-cariya-vāsāya.|| ||

(1) Idh'āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā Sambuddho,||
dhammo ca desīyati opasamiko pariNibbāniko sabbodha-gāmī Sugata-p-pavedito.|| ||

Ayañ ca puggalo Nirayaṃ upapanno hoti.|| ||

Ayaṃ paṭhamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

(2) Puna ca paraṃ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā Sambuddho,||
dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayañ ca puggalo tiracchāna-yoniṃ upapanno hoti.|| ||

Ayaṃ dutiyo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

(3) Puna ca paraṃ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā Sambuddho,||
dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayañ ca puggalo petti-visayaṃ upapanno hoti.|| ||

Ayaṃ tatiyo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

(4) Puna ca paraṃ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā Sambuddho,||
dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayañ ca puggalo dīghāyukaṃ deva-nikāyaṃ upapanno hoti.|| ||

Ayaṃ catuttho akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

(5) Puna ca paraṃ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā Sambuddho,||
dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayañ ca puggalo paccantimesu jana-padesu paccājāto hoti.|| ||

Milakkhesu aviññātāresu yattha n'atthi gati bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ.|| ||

Ayaṃ pañcamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

(6) Puna ca paraṃ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā Sambuddho,||
dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayañ ca puggalo majjhimesu jana-padesu paccājāto hoti,||
so ca hoti micchā-diṭṭhiko viparīta-dassano||
'n'atthi dinnaṃ,||
n'atthi yiṭṭhaṃ,||
n'atthi hutaṃ,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko,||
n'atthi ayaṃ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṃ parañ ca lokaṃ sayaṃ abhiññā sacchi-katvā pavedentī' ti.|| ||

Ayaṃ chaṭṭho akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

(7) Puna ca paraṃ āvuso Tathāgato ca loke uppanno hoti arahaṃ Sammā Sambuddho,||
dhammo ca desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayañ ca puggalo majjhimesu jana-padadesu paccājāto hoti,||
so ca hoti duppañño jaḷo e'amūgo na paṭibalo su-bhāsita-dubbhā-sitānaṃ attham aññātuṃ.|| ||

Ayaṃ sattamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

(8) Puna ca paraṃ āvuso Tathāgato ca loke anuppanno hoti arahaṃ Sammā Sambuddho,||
dhammo ca na desīyati opasamiko pariNibbāniko sambodha-gāmī Sugata-p-pavedito,||
ayañ ca puggalo majjhimesu jana-padesu paccājāto hoti,||
so ca hoti paññāvā ajaḷo ane'amūgo paṭibalo su-bhāsita-dubbhā-sitānaṃ attham aññātuṃ.|| ||

Ayaṃ aṭṭhamo akkhaṇo asamayo Brahma-cariya-vāsāya.|| ||

Ime aṭṭha dhammā duppaṭi-vijjhā.|| ||

viii. Katame aṭṭha dhammā uppādetabbā?|| ||

Aṭṭha-mahā-purisa-vitakkā:|| ||

Appicchassa āyaṃ dhammo,||
nāyaṃ dhammo mahicchassa.|| ||

Santuṭṭhassa āyaṃ dhammo,||
nāyaṃ dhammo a-santuṭṭhassa.|| ||

Pavivittassa āyaṃ dhammo,||
nāyaṃ dhammo saṅgaṇ'ik-ā-rāmassa.|| ||

Āraddha-viriyassa āyaṃ dhammo,||
nāyaṃ dhammo kusitassa.|| ||

Upatthikasatissa āyaṃ dhammo,||
nāyaṃ dhammo muṭṭha-s-satissa.|| ||

Samāhitassa āyaṃ dhammo,||
nāyaṃ dhammo asamāhitassa.|| ||

Paññavato ayaṃ dhammo,||
nāyaṃ dhammo duppaññassa.|| ||

Nippapañcassa āyaṃ dhammo,||
nāyaṃ dhammo papañc'ārāmassa,||
ni-p-papañca-ratino ayaṃ dhammo,||
nāyaṃ dhammo papañca-ratino'ti.|| ||

Ime aṭṭha dhammā uppādetabbā.|| ||

ix. Katame aṭṭha dhammā abhiññeyyā?|| ||

Aṭṭha abhibh'āyatanāni:||
(1) Ajjhattaṃ rūpa-saññi eko bahiddhā rupāni passati parittāni suvaṇṇa-dubbaṇṇāni,||
tāni abhibhuyya jānāmi passāmī' ti evaṃ-saññi hoti.|| ||

Idaṃ paṭhamaṃ abhibh'āyatanaṃ.|| ||

(2) Ajjhattaṃ rupa-saññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni,||
tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti.|| ||

Idaṃ dutiyaṃ abhibh'āyatanaṃ.|| ||

(3) Ajjhattaṃ arupa-saññī eko bahiddhā rupāni passati parittāni suvaṇṇa-dubbaṇṇāni,||
tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti.|| ||

Idaṃ tatiyaṃ abhibh'āyatanaṃ.|| ||

(4) Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇa-dubbaṇṇāni,||
tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti.|| ||

Idaṃ catutthaṃ abhibh'āyatanaṃ.|| ||

(5) Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati nīlāni nila-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni,||
seyyathā pi nāma ummā-pupphaṃ nīlaṃ nīla-vaṇṇaṃ nila-nidassanaṃ nīla-nibhāsaṃ,||
seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato bhāga-vimaṭṭhaṃ nīlaṃ nīla-vaṇṇaṃ nīla-nidassanaṃ nīla-nibhāsaṃ,||
evam evaṃ ajjhattaṃ arūpa-saññi eko bahiddhā rūpāni passati||
nīlāni nīla-vaṇṇāni nīla-nidassanāni nīla-nibhāsāni,||
tāni abhibhuyya jānāmi passāmī' ti evaṃ saññī hoti.|| ||

Idaṃ pañcamaṃ abhibh'āyatanaṃ.|| ||

(6) Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītani-dassanāni pītani-bhāsāni.|| ||

Seyyathā pi nāma kkaṇikāra-pupphaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ,||
seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato bhāga-vimaṭṭhaṃ pītaṃ pīta-vaṇṇaṃ pīta-nidassanaṃ pīta-nibhāsaṃ,||
evam evaṃ ajjhattaṃ arūpa-saññī eko bahddhā rūpāni passati||
pītāni pīta-vaṇṇāni pīta-nidassanānā pīta-nibhāsāni,||
tāni abhibhuyya jānāmi passāmī'ti evaṃ-saññi hoti.|| ||

Idaṃ chaṭṭhaṃ abhibh'āyatanaṃ.|| ||

(7) Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohita-kavaṇṇāni lohita-kanidassanāni lohita-kanibhāsāni,||
seyyathā pi nāma badhujīvakapupphaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohita-kanidassanaṃ lohati-kanibhāsaṃ seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato bhāga-vimaṭṭhaṃ lohitakaṃ lohitaka-vaṇṇaṃ lohitaka-nidassanaṃ lohitaka-nibhāsaṃ,||
evam evaṃ ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohita-kavaṇṇāni lohita-kanidassanāni lohita-kanibhāsāni,||
tāni abhibhuyya jānāmi passāmī' ti evaṃ saññī hoti.|| ||

Idaṃ sattamaṃ abhibh'āyatanaṃ.|| ||

(8) Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odāta-nidassanāni odāta-nibhāsāni.|| ||

Seyyathā pi nāma osadhītārakā odātā odāta-vaṇṇā odāta-nidassanā odāta-nibhāsā,||
seyyathā vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhato bhāga-vimaṭṭhaṃ odātaṃ odāta-vaṇṇaṃ odāta-nidassanaṃ odāta-nibhāsaṃ,||
evam evaṃ ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati||
odātāni odāta-vaṇṇāni odāta-nidassanāni odāta-nibhāsāni,||
tāni abhibhuyya jānāmi passāmī'ti evaṃ saññī hoti.|| ||

Idaṃ aṭṭhamaṃ abhibh'āyatanaṃ.|| ||

Ime aṭṭha dhammā abhiññeyyā.|| ||

[288] x. Katame aṭṭha dhammā sacchi-kātabbā?|| ||

Aṭṭha vimokkhā:||
(1) Rūpī rūpāni passati.|| ||

Ayaṃ paṭhamo vimokkho.|| ||

(2) Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati.|| ||

Ayaṃ dutiyo vimokkho.|| ||

(3) Subhan t'eva adimutto hoti.|| ||

Ayaṃ tatiyo vimokkho.|| ||

(4) Sabbaso rūpa-sañññānaṃ samati-k-kamā,||
paṭigha-saññānaṃ attha-gamā,||
nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ catuttho vimokkho.|| ||

(5) Sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ pañcamo vimokkho.|| ||

(6) Sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ chaṭṭho vimokkho.|| ||

(7) Sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ sattamo vimokkho.|| ||

(8) Sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Ayaṃ aṭṭhamo vimokkho.|| ||

Ime aṭṭha dhammā sacchi-kātabbā.|| ||

Iti ime asīti dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.|| ||

 


 

Nava dhammā

[10][rhyt] Nava dhammā bahu-kārā,||
nava dhammā bhāvetabbā,||
nava dhammā pariññeyyā,||
nava dhammā pahātabbā,||
nava dhammā hāna-bhāgiyā,||
nava dhammā visesa-bhāgiyā,||
nava dhammā duppaṭi-vijjhā,||
nava dhammā uppādetabbā,||
nava dhammā abhiññeyyā,||
nava dhammā sacchi-kātabbā.|| ||

i. Katame nava dhammā bahu-kārā?|| ||

Nava yoniso-manasi-kāra-mūlakā dhammā:|| ||

Yoniso mana-sikaroto pāmojjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati,||
samāhite citte yathā-bhūtaṃ jānāti,||
yathā-bhūtaṃ jānaṃ passaṃ nibbindati,||
nibbindaṃ virajjati,||
virāgā vimuccati.|| ||

Ime nava dhammā bahu-kārā.|| ||

ii. Katame nava dhammā bhāvetabbā?|| ||

Nava pārisuddhi-padhāniy-aṅgāni.|| ||

Sīla-visuddhi pārisuddhi-padhāniy-aṅgaṃ,||
citta-visuddhi pārisuddhi-padhāniy-aṅgaṃ,||
diṭṭhi-visuddhi pārisuddhi-padhāniy-aṅgaṃ,||
kaṅkhā-vitaraṇa-visuddhi pārisuddhi-padhāniy-aṅgaṃ,||
Magg-ā-magga-ñāṇa-dassana-visuddhi pārisuddhi-padhāniy-aṅgaṃ,||
paṭipadā-ñāṇa-dassana-visuddhi pārisuddhi-padāniyaṅgaṃ,||
ñāṇa-dassana-visuddhi pārisuddhi-padhāniy-aṅgaṃ,||
paññā-visuddhi pārisuddhi-padāniyaṅgaṃ,||
vimutti-visuddhi pārisuddhi-padhāniy-aṅgaṃ.|| ||

Ime nava dhammā bhāvetabbā.|| ||

iii. Katame nava dhammā pariññeyyā?|| ||

Nava sattāvāsā:|| ||

(1) Sant'āvuso sattā nānatta-kāyā nānatta-saññino,||
seyyathā pi manussā ekacce ca devā ekacce ca vinipātā.|| ||

Ayaṃ paṭhamo sattāvāso.|| ||

(2) Sant'āvuso sattā nānatta-kāyā ekatta-saññino,||
seyyathā pi devā Brahma-kāyikā paṭham-ā-bhini-b-battā.|| ||

Ayaṃ dutiyo sattāvāso.|| ||

(3) Sant'āvuso sattā ekatta-kāyā nānatta-saññino,||
seyyathā pi devā Ābhassarā.|| ||

Ayaṃ tatiyo sattāvāso.|| ||

(4) Sant'āvuso sattā ekatta-kāyā ekatta-saññino,||
seyyathā pi devā Subha-kiṇṇā.|| ||

Ayaṃ catuttho sattāvāso.|| ||

(5) Sant'āvuso sattā asaññino appaṭisaṃvedino,||
seyyathā pi devā Asañña-sattā.|| ||

Ayaṃ pañcamo sattāvāso.|| ||

(6) Sant'āvuso sattā sabbaso rūpa-saññānaṃ samati-k-kamā,||
paṭigha-saññānaṃ atthāgamā,||
nānatta-saññānaṃ amana-sikārā,||
'Ananto ākāso' ti||
akāsānañcāyatanūpagā.|| ||

Ayaṃ chaṭṭho sattāvāso.|| ||

(7) Sant'āvuso sattā sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanūpagā.|| ||

Ayaṃ sattamo sattāvāso.|| ||

(8) Sant'āvuso sattā sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti Ākiñ caññ'āyatanūpagā.|| ||

Ayaṃ aṭṭhamo sattāvāso.|| ||

(9) Sant'āvuso sattā sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nāsaññāyatanūpagā.|| ||

Ayaṃ navamo sattāvāso.|| ||

Ime nava dhammā pariññeyyā.|| ||

iv. Katame nava dhammā pahātabbā?|| ||

Nava taṇhā- [289] mūlakā dhammā:||
taṇhaṃ paṭicca pariyesanā,||
pariyesanaṃ paṭicca lābho,||
lābhaṃ paṭicca vinicchayo,||
vinicchayaṃ paṭicca chanda-rāgo,||
chanda-rāgaṃ paṭicca ajjhosānaṃ,||
ajjhosānaṃ paṭicca pariggaho,||
pariggahaṃ paṭicca macchariyaṃ,||
macchariyaṃ paṭicca ārakkho,||
ārakkh-ā-dhikaraṇaṃ paṭicca daṇḍ'ādāna-satth'ādāna-kalaha-viggaha-vivāda-tuvantuvaṃ-pesuñña-musā-vādā,||
aneke pāpakā akusalā dhammā saṃvaṭṭanti.|| ||

Ime nava dhammā pahātabbā.|| ||

v. Katame nava dhammā hāna-bhāgiyā?|| ||

Nava āghāta-vatthūni:||
'Anatthaṃ me acarī' ti āghātaṃ bandhati,||
'Anatthaṃ me caratī' ti āghātaṃ bandhati,||
'Anatthaṃ me carissatī' ti āghātaṃ bandhati,||
'Piyassa me manāpassa anatthaṃ acarī' ti āghātaṃ bandhati,||
'Piyassa me manāpassa anatthaṃ caratī' ti āghātaṃ bandhati,||
'Piyassa me manāpassa anatthaṃ carissatī' ti āghātaṃ bandhatī,||
'Appiyassa me amanāpassa atthaṃ acarī' ti āghātaṃ bandhati,||
'Appiyassa me amanāpassa atthaṃ caratī' ti āghātaṃ bandhati,||
'Appiyassa me amanāpassa atthaṃ carissatī'ti āghātaṃ khandhati.|| ||

Ime nava dhammā hāna-bhāgiyā.|| ||

vi. Katame nava dhammā visesa-bhāgiyā?|| ||

Nava āghāta-paṭivinayā.|| ||

(1) 'Anatthaṃ me acarī,||
taṃ kutettha labbhā' ti,||
āghātaṃ paṭivineti,||
(2) 'Anatthaṃ me caratī,||
taṃ kutettha labbhā' ti,||
āghātaṃ paṭivineti,||
(3) 'Anatthaṃ me carissatī,||
taṃ kutettha labbhā' ti,||
āghātaṃ paṭivineti,||
(4) 'Piyssa me manāpassa anatthaṃ acarī,||
taṃ tutettha labbhā' ti,||
āghātaṃ paṭivineti,||
(5) 'Piyassa me manāpassa anatthaṃ caratī,||
taṃ tutettha labbhā' ti,||
āghātaṃ paṭivineti,||
(6) 'Piyassa me manāpassa anatthaṃ carissatī,||
taṃ kutettha labbhā' ti,||
āghātaṃ paṭivineti,||
(7) 'appiyassa me amanāpassa atthaṃ acarī,||
taṃ kutettha labbhā' ti,||
āghātaṃ paṭivineti,||
(8) 'Appiyassa me amanāpassa atthaṃ caratī,||
taṃ kutettha labbhā' ti,||
āghātaṃ paṭivineti,||
(9) 'Appiyassa me amanāpassa atthaṃ carassatī,||
taṃ kutettha labbhā' ti,||
āghātaṃ paṭivineti.|| ||

Ime nava dhammā visesa-bhāgiyā.|| ||

vii. Katame nava dhammā duppaṭi-vijjhā?|| ||

Nava nānāttā:||
dhātu-nānattaṃ paṭicca uppajjati phassa-nānattaṃ,||
phassa-nānattaṃ paṭicca uppajjati vedanā-nānattaṃ,||
vedanā-nānattaṃ paṭicca uppajjati saññā-nānattaṃ,||
saññā-nānattaṃ paṭicca uppajjati saṅkappa-nānattaṃ,||
saṅkappa-nānattaṃ paṭicca uppajjati chanda-nānattaṃ,||
chanda-nānattaṃ paṭicca uppajjati pariḷāha-nānattaṃ,||
pariḷāha-nānattaṃ paṭicca uppajjati pariyesanā-nānattaṃ,||
pariyesanā-nānattaṃ paṭicca uppajjati lābha-nānattaṃ,||
lābha-nānattaṃ paṭicca uppajjati maññanā-nānattaṃ.|| ||

Ime nava dhammā duppaṭi-vijjhā.|| ||

viii. Katame nava dhammā uppādetabbā?|| ||

Nava saññā:||
asubha-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirati-saññā,||
anicca-saññā,||
anicce dukkha-saññā,||
[290] dukkhe anatta-saññā,||
pahāṇa-saññā,||
virāga-saññā.|| ||

Ime nava dhammā uppādetabbā.|| ||

ix. Katame nava dhammā abhiññeyyā?|| ||

Nava anupubba-vihārā:||
(1) Idh'āvuso bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

(2) Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

(3) Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyane paṭisaṃvedeti.|| ||

Yaṃ taṃ ariyā ācikkhanti||
'upekkhako satimā sukha-vihārī'ti||
taṃ||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

(4) Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

(5) Sabbāso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ attha-gamā nānatta-saññānaṃ amanasikārā||
'Aananto Ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

(6) Sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

(7) Sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati,|| ||

(8) Sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati|| ||

(9) Sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Ime nava dhammā abhiññeyyā.|| ||

x. Katame nava dhammā sacchi-kātabbā?|| ||

Nava anupubba-nirodhā:||
paṭhamaṃ-jhānaṃ samāpannassa kāma-saññā niruddhā hoti,||
dutiyaṃ-jhānaṃ samāpannassa vitakka-vicārā niruddhā honti,||
tatiyaṃ-jhānaṃ samāpannassa pīti niruddhā hoti,||
catutthaṃ-jhānaṃ samāpannassa assāsa-passāsā niruddhā honti,||
Ākāsanañ-c'āyatanaṃ samāpannassa rūpa-saññā niruddhā hoti,||
Viññāṇañ-c'āyatanaṃ samāpannassa Ākāsanañ-c'āyatanasaññā niruddhā hoti,||
Ākiñcaññ'āyatanaṃ samāpannassa Viññāṇañ-c'āyatanasaññā niruddhā hoti,||
N'eva-saññā-nā-saññ'āyatanaṃ samāpannassa Ākiñ caññ'āyatanasaññā niruddhā hoti,||
saññā-vedayita-nirodhaṃ samāpannassa saññā ca vedanā ca niruddhā honti.|| ||

Ime nava dhammā sacchi-kātabbā.|| ||

Iti ime navutī dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā.|| ||

 


 

Dasa dhammā

[11][rhyt] Dasa dhammā bahu-kārā,||
Dasa dhammā bhāvetabbā,||
dasa dhammā pariññeyyā,||
dasa dhammā pabhātabbā,||
Dasa dhammā hāna-bhāgiyā,||
Dasa dhammā visesa-bhāgiyā,||
Dasa dhammā duppaṭi-vijjhā,||
Dasa dhammā uppādetabbā,||
Dasa dhammā abhiññeyyā,||
Dasa dhammā sacchi-kātabbā.|| ||

i. Katame dasa dhammā bahu-kārā?|| ||

Dasa nātha-karaṇā dhammā:||
(1) Idh'āvuso bhikkhu sīlavā hoti Pātimokkha-saṃvara-saṃvuto viharati,||
ācāra-gocara-sappanno anumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||

Yaṃ p'āvuso bhikkhu sīlavā hoti,||
Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhati sikkhā-padesu.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

(2) Puna ca paraṃ āvuso bhikkhu bahu-s-suto hoti suta-dharo suta-sannicayo.|| ||

Ye te dhammā ādi-kalyāṇā,||
majjhe-kalyāṇā,||
pariyosāna-kalyāṇā||
sātthāṃ sa-vyañjanā kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Yam p'āvuso bhikkhu bahu-s-suto hoti suta-dharo suta-sannivayo.|| ||

Ye te dhammā ādi-kalyāṇā,||
majjhe-kalyāṇā,||
pariyosāna-kalyāṇā||
sātthāṃ sa-vyañjanā kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

(3) Puna ca paraṃ āvuso bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

Yam p'āvuso bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

(4) Puna ca paraṃ āvuso bhikkhu subbaco hoti sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇa-ggāhī anusāsaniṃ.|| ||

Yam p'āvuso bhikkhu subbaco hoti sovacassa-karaṇehi dhammehi samannāgato khamo padakkhiṇa-ggāhī anusāsaniṃ.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

(5) Puna ca paraṃ āvuso bhikkhu yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato,||
alaṃ kātuṃ alaṃ saṃvidhātuṃ.|| ||

Yam p'āvuso bhikkhu yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato,||
alaṃ kātuṃ alaṃ saṃvidhātuṃ.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

(6) Puna ca paraṃ āvuso bhikkhu dhammakāmo hoti piya-samudāhāro,||
abhidhamme abhivinaye uḷāra-pāmojjo.|| ||

Yam p'āvuso bhikkhu dhammakāmo hoti piya-samudāhāro,||
abhidhamme abhivinaye uḷāra-pāmojjo.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

(7) Puna ca paraṃ āvuso bhikkhu santuṭṭho hoti itarītarehi-cīvara-piṇḍa-pāta-sen'āsana-gilāna-ppaccaya-bhesajja-parikkārehi.|| ||

Yam p'āvuso bhikkhu santuṭṭho hoti itarītarehi-cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

(8) Puna ca paraṃ āvuso bhikkhu āraddha-viriyo viharati,||
akusalānaṃ dhammānaṃ pahānāya,||
kusalānaṃ dhammānaṃ upasampadāya,||
thāmavā daḷha-parakkamo,||
anikkhitta-dhuro kusalesu dhammesu.|| ||

Yam p'āvuso bhikkhu āraddha-viriyo virahati,||
akusalānaṃ dhammānaṃ pahānāya,||
kusalānaṃ dhammānaṃ upasampādaya,||
thāmavā daḷha-parakkamo,||
anikkhitta-dhuro kusalesu dhammesu.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

(9) Puna ca paraṃ āvuso bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi sarītā anussaritā.|| ||

Yam p'āvuso bhikkhu satimā hoti paramena sati-nepakkena samannāgato cira-katam pi cira-bhāsitam pi sarītā anussaritā.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

(10) Puna ca paraṃ āvuso bhikkhu paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā.|| ||

Yam p'āvuso bhikkhu paññavā hoti uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā dukkha-k-khaya-gāminiyā.|| ||

Ayam pi dhammo nātha-karaṇo.|| ||

Ime dasa dhammā bahu-kārā.|| ||

ii. Katame dasa dhammā bhāvetabbā?|| ||

Dasa kasiṇ'āyatanāni:||
paṭhavī-kasiṇam eko sañjānāti uddhaṃ adho tirayaṃ advayaṃ appamāṇaṃ.|| ||

Āpo-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Tejo-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Vāyo-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Nīla-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Pīta-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Lohita-kasiṇameko sañjanāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Odāta-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Ākāsa-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Viññāṇa-kasiṇameko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ.|| ||

Ime dasa dhammā bhāvetabbā.|| ||

iii. Katame dasa dhammā pariññeyyā?|| ||

Das'āyatanāni:||
cakkh'āyatanaṃ,||
rūp'āyatanaṃ,||
sot'āyatanaṃ,||
saddāyatanaṃ,||
ghān'āyatanaṃ,||
gadhāyatanaṃ,||
jivh-ā-yatanaṃ,||
ras'āyatanaṃ,||
kāy'āyatanaṃ,||
phoṭṭhabb'āyatanaṃ.|| ||

Ime dasa dhammā pariññeyyā.|| ||

iv. Katame dasa dhammā pahātabbā?|| ||

Dasa micchattā:||
micchā-diṭṭhi,||
micchā-saṅkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi,||
micchā-ñāṇaṃ,||
micchā-vimutti.|| ||

Ime dasa dhammā pahātabbā.|| ||

v. Katame dasa dhammā hāna-bhāgiyā?|| ||

Dasa akusala-kamma-pathā:||
pāṇ-ā-tipāto,||
adinn'ādānaṃ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇā vācā,||
pharusā vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Ime dasa dhammā hāna-bhāgiyā.|| ||

[291] vi. Katame dasa dhammā visesa-bhāgiyā?|| ||

Dasa kusala-kamma-pathā:||
pāṇ-ā-tipātā veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
samaphappalāpā veramaṇī,||
anabhijjdhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Ime dasa dhammā visesa-bhāgiyā.|| ||

vii. Katame dasa dammā duppaṭi-vijjhā?|| ||

Dasa ariya-vāsā:||
(1) Idh'āvuso bhikkhu pañc'aṅga-vi-p-pahīno hoti||
(2) chaḷ-aṅga-samannāgato||
(3) ek'ārakkho||
(4) catur'āpasseno||
(5) panunna-pacceka-sacco||
(6) samavaya-saṭṭh'esano||
(7) anāvila-saṅkappo||
(8) pa-s-saddha-kāya-saṅkhāro||
(9) su-vimutta-citto||
(10) su-vimutta-pañño.|| ||

(1) Kathañ ca āvuso bhikkhu pañc'aṅga-vi-p-pahīno hoti?|| ||

Idh'āvuso bhikkhuno kāma-c-chando pahīno hoti,||
vyāpādo pahīno hoti,||
thīna-middhaṃ pahīnaṃ hoti,||
uddhacca-kukkuccaṃ pahīnaṃ hoti,||
viciki-c-chā pahīnā hoti.|| ||

Evaṃ kho āvuso bhikkhu pañc'aṅga-vi-p-pahīno hoti.|| ||

(2) Kathañ ca āvuso bhikkhu chaḷ-aṅga-samannāgato hoti?|| ||

Idh'āvuso bhikkhu cakkhunā rūpaṃ disvā n'eva sumano hoti na dummano,||
upekkhako ca viharati sato sampajāno,||
sotena saddaṃ sutvā n'eva sumano hoti na dummano,||
upekkhako ca viharati sato sampajāno,||
ghānena gadhaṃ ghāyitvā n'eva sumano hoti na dummano,||
upekkhako ca viharati sato sampajāno,||
kāyena phoṭṭhabbaṃ phusitvā n'eva sumano hoti na dummano,||
upekkhako ca viharati sato sampajāno,||
manasā dhammaṃ viññāya n'eva sumano hoti na dummano,||
upekkhako ca viharati sato sampajāno.|| ||

Evaṃ kho āvuso bhikkhu chaḷ-aṅga-samannāgato hoti.|| ||

(3) Kathañ ca āvuso bhikkhu ek'ārakkho hoti?|| ||

Idh'āvuso bhikkhu sat'ārakkhena cetasā samannāgato hoti.|| ||

Evaṃ kho āvuso bhikkhu ek'ārakkho hoti.|| ||

(4) Kathañ ca āvuso bhikkhu catu-rāpasseno hoti?|| ||

Idh'āvuso bhikkhu saṅkhāy'ekaṃ paṭisevati,||
saṅkhāy'ekaṃ adhivāseti,||
saṅkhāy'ekaṃ parivajjeti,||
saṅkhāy'ekaṃ vinodeti.|| ||

Evaṃ kho āvuso bhikkhu catur'āpasseno hoti.|| ||

(5) Kathañ ca āvuso bhikkhu panunna-pacceka-sacco hoti?|| ||

Idh'āvuso bhikkhuno yāni hi puthu-samaṇa-brāhmaṇānaṃ puthu-ppacceka-saccāni sabbāni'ssa tāni nunnāni honti panunnāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni.|| ||

Evaṃ kho āvuso bikkhu panunnapacceka-sacco hoti.|| ||

(6) Katañ ca āvuso bhikkhu samavaya-saṭṭh'esano hoti?|| ||

Idh'āvuso bhikkhuno kām'esanā pahīnā hoti,||
bhav'esanā pahīnā hoti,||
brahma-cariy'esanā paṭippassaddhā hoti.|| ||

Evaṃ kho āvuso bhikkhu sama-vaya-saṭṭh'esano hoti.|| ||

(7) Kathañ c'āvuso bhikkhu anāvila-saṅkappo hoti?|| ||

Idh'āvuso bhikkhuno kāma-saṅkappo pahīno hoti,||
vyāpāda-saṅkappo pahīno hoti,||
vihiṃsā-saṅkappo pahīno hoti.|| ||

Evaṃ kho āvuso bhikkhu anāvila-saṅkappo hoti.|| ||

(8) Kathañ c'āvuso bhikkhu pa-s-saddha-kāya-saṅkhāro hoti?|| ||

Idh'āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ attha-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Evaṃ kho āvuso bhikkhu pa-s-saddha-kāya-saṅkhāro hoti.|| ||

(9) Kathañ c'āvuso bhikkhu su-vimutta-citto hoti?|| ||

Idh'āvuso bhikkhuno rāgā cittaṃ vimuttaṃ hoti, dosā cittaṃ vimuttaṃ hoti,||
mohā cittaṃ vimuttaṃ hoti.|| ||

Evaṃ kho āvuso bhikkhu su-vimutta-citto hoti.|| ||

(10) Kathañ c'āvuso bhikkhu su-vimutta-pañño hoti?|| ||

Idh'āvuso bhikkhu 'Rāgo me pahīno ucchinna-mūlo tālā-vatthu-kato anabhāvaṃ gato āyatiṃ anuppāda-dhammo' ti pajānāti,||
'Doso me pahīno ucchinna-mūlo tālā-vatthu-kato anabhāvaṃ gato āyatiṃ anuppāda-dhammo' ti pajānāti,||
'Moho me pahīno ucchinna-mūlo tālā-vatthu-kato anabhāvaṃ gato āyatiṃ anuppāda-dhammo' ti pajānāti.|| ||

Evaṃ kho āvuso bhikkhu su-vimuttappañño hoti.|| ||

Ime dasa dhammā duppaṭi-vijjhā.|| ||

viii. Katame dasa dhammā uppādetabbā?|| ||

Dasa saññā:||
asubha-saññā,||
maraṇa-saññā,||
āhāre paṭikkūla-saññā,||
sabba-loke anabhirata-saññā,||
anicca-saññā,||
anicce dukkha-saññā,||
dukkhe anatta-saññā,||
pahāna-saññā,||
virāga-saññā,||
nirodha-saññā.|| ||

Ime dasa dhammā uppādetabbā.|| ||

ix. Katame dasa dhammā abhiññeyyā?|| ||

(1) Dasa nijjara-vatthūni:||
sammā-diṭṭhissa micchā-diṭṭhi nijjiṇṇā hoti,||
ye ca micchā-diṭṭhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti||
sammā-diṭṭhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

(2) Sammā-saṅkappassa micchā-saṅkappo nijjiṇṇo hoti,||
ye ca micchā-saṅkappa-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammāsaṅka-paccayā ca aneka kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

(3) Sammā-vācassa micchā-vācā nijjiṇṇā hoti,||
ye ca micchā-vāca-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-vāca-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

(4) Sammā-kammantassa micchā-kammanto nijjiṇṇo hoti,||
ye ca micchā-kammanta-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-kammanta-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

(5) Sammā-ājīvassa micchā-ājīvo nijjiṇṇo hoti,||
ye ca micchā ājīva-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā ājīva-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

(6) Sammā-vāyāmassa micchā-vāyāmo nijjiṇṇo hoti,||
ye ca micchā-vāyāma-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā vāyāma-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

(7) Sammā-satissa micchā-sati nijjiṇṇā hoti,||
ye ca micchā-sati-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-sati-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

(8) Sammā-samādhissa micchā-samādhi nijjiṇṇo hoti,||
ye ca micchā-samādhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-samādhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

(9) Sammā-ñāṇassa micchā-ñāṇaṃ nijjiṇṇaṃ hoti,||
ye ca micchā-ñāṇa-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-ñāṇa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

(10) Sammā-vimuttissa micchā-vimutti nijjiṇṇā hoti,||
ye ca micchā-vimutti-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-vimutti-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Ime dasa dhammā abhiññeyyā,

[292] x. Katame dasa dhammā sacchi-kātabbā?|| ||

Dasa asekkhā dhammā:||
asekkhā sammā-diṭṭhi,||
asekkho sammā-saṅkappo,||
asekkhā sammā-vācā,||
asekkho sammā-kammanto,||
asekkho sammā-ājīvo,||
asekkho sammā-vāyāmo,||
asekkhā sammā-sati,||
asekkho sammā-samādhi,||
asekkhaṃ sammā-ñāṇaṃ,||
asekkhā sammā-vimutti.|| ||

Ime dasa dhammā sacchi-kātabbā.|| ||

Iti ime sata dhammā bhūtā tacchā tathā avitathā anaññathā sammā Tathāgatena abhisambuddhā'ti.|| ||

Idam avocā yasmā Sāriputto.|| ||

Attamanā te bhikkhu āyasmato Sāriputtassa bhāsitaṃ abhinandunti.|| ||

DAS'UTTARA SUTTANTAṂ


Contact:
E-mail
Copyright Statement