Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 24

Ratha-Vinīta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[145]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati veluvane Kalandakanivāpe.|| ||

2. Atha kho sambahulā jāti-bhūmakā bhikkhū jāti-bhūmiyaṃ vassaṃ vutthā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho te bhikkhū Bhagavā etad avoca:|| ||

Ko nu kho bhikkhave jāti-bhūmiyaṃ jāti-bhūmakānaṃ bhikkhūnaṃ sabrahma-cārīnaṃ evaṃ sambhāvito:||
attanā ca appiccho appiccha-kathañ ca bhikkhūnaṃ kattā,||
attanā ca santuṭṭho santuṭṭhi-kathañ ca bhikkhūnaṃ kattā,||
attanā ca pavivitto paviveka-kathañ ca bhikkhūnaṃ kattā,||
attanā ca asaṃsaṭṭho asaṃsagga-kathañ ca bhikkhūnaṃ kattā,||
attanā ca āraddha-viriyo viriy'ārambhakathañ ca bhikkhūnaṃ kattā,||
attanā ca sīla-sampanno sīla-sampadākathañ ca bhikkhūnaṃ kattā,||
attanā ca samādhi-sampanno samādhi sampadākathañ ca bhikkhūnaṃ kattā,||
attanā ca paññā-sampanno paññā-sampadākathañ ca bhikkhūnaṃ kattā,||
attanā ca vimutti-sampanno vimutti sampadā kathañ ca bhikkhūnaṃ kattā,||
attanā ca vimutti ñāṇa dassana sampanno vimutti ñāṇa dassana sampadā kathañ ca bhikkhūnaṃ kattā,||
ovādako viññāpako sandassako samādapako [146] samuttejako samp'ahaṃsako sabrahma-cārīnan" ti?|| ||

Puṇṇo nāma bhante āyasmā Mantāṇi-putto jāti-bhūmiyaṃ jāti-bhūmakānaṃ bhikkhūnaṃ sabrahma-cārīnaṃ evaṃ sambhāvito:||
attanā ca appiccho appiccha-kathañ ca bhikkhūnaṃ kattā,||
attanā ca santuṭṭho santuṭṭhi-kathañ ca bhikkhūnaṃ kattā,||
attanā ca pavivitto paviveka-kathañ ca bhikkhūnaṃ kattā,||
attanā ca asaṃsaṭṭho asaṃsagga-kathañ ca bhikkhūnaṃ kattā,||
attanā ca āraddha-viriyo viriy'ārambhakathañ ca bhikkhūnaṃ kattā,||
attanā ca sīla-sampanno sīla-sampadākathañ ca bhikkhūnaṃ kattā,||
attanā ca samādhi-sampanno samādhi sampadā kathañ ca bhikkhūnaṃ kattā,||
attanā ca paññā-sampanno paññā sampadā kathañ ca bhikkhūnaṃ kattā,||
attanā ca vimutti sampanno vimutti sampadā kathañ ca bhikkhūnaṃ kattā,||
attanā ca vimutti ñāṇa dassana sampanno vimutti ñāṇa dassana sampadā kathañ ca bhikkhūnaṃ kattā,||
ovādako viññāpako sandassako samādapako samuttejako samp'ahaṃsako sabrahma-cārīnan" ti.|| ||

3. Tena kho pana samayen'āyasmā Sāriputto Bhagavato avidūre nisinno hoti.|| ||

Atha kho āyasmato Sāriputtassa etad ahosi: lābhā āyasmato puṇṇassa Mantāṇi-puttassa,||
yassa viññū sabrahma-cārī Satthu sammukhā anumāssa anumāssa vaṇṇaṃ bhāsanti,||
tañ ca Satthā abbhanumodati,||
app'eva nāma mayaṃ kadāci karahaci āyasmatā puṇṇena Mantāṇi-puttena saddhiṃ samāgaccheyyāma,||
app'eva nāma siyā koci deva kathā-sallāpo" ti.|| ||

4. Atha kho Bhagavā Rājagahe yath-ā-bhirantaṃ viharitvā yena Sāvatthī tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Sāvatthī tad avasari.|| ||

Tatra sudaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

5. Assosi kho āyasmā puṇṇo Mantāṇi-putto Bhagavā kira Sāvatthīṃ anuppatto Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme" ti.|| ||

Atha kho āyasmā puṇṇo Mantāṇi-putto sen'āsanaṃ saṃsāmetvā patta-cīvaraṃ ādāya yena Sāvatthī tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Sāvatthī Jetavanaṃ Anāthapiṇḍikassa ārāmo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ puṇṇaṃ Mantāṇi-puttaṃ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi samp'ahaṃsesi.|| ||

Atha kho āyasmā puṇṇo mantāṇi putto Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito samp'ahaṃsito Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena andhavanaṃ tena pakkāmi divā-vihārāya.|| ||

6. Atha kho aññataro bhikkhu yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

Yassa kho tvaṃ āvuso Sāriputta puṇṇassa nāma bhikkhuno Mantāṇi-puttassa abhinhaṃ kittayamāno hosi,||
so [147] Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito samp'ahaṃsito Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavanta abhivādetvā padakkhiṇaṃ katvā yena andhavanaṃ tena pakkanto divā-vihārāyā" ti.|| ||

7. Atha kho āyasmā Sāriputto taramānarūpo nisīdanaṃ ādāya āyasmantaṃ puṇṇaṃ Mantāṇi-puttaṃ piṭṭhito piṭṭhito anubandhi sīsānu lokī.|| ||

Atha kho āyasmā puṇṇo Mantāṇi-putto andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

Āyasmā pi kho Sāriputto andhavanaṃ ajjhoga-hetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

8. Atha kho āyasmā Sāriputto sāyaṇha-samayaṃ paṭisallānā vuṭṭhito yen'āyasmā puṇṇo Mantāṇi-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā puṇṇena Mantāṇi-puttena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto āyasmantaṃ puṇṇaṃ Mantāṇi-puttaṃ etad avoca:|| ||

9. "Bhagavati no āvuso Brahma-cariyaṃ vussatī" ti?|| ||

"Evam āvuso" ti.|| ||

"Kin nu kho āvuso sīla-visuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kim pan'āvuso cittavisuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kin nu kho āvuso diṭṭhivisuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kim pan'āvuso kaṅkhāvitaraṇa visuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kin nu kho āvuso Magg-ā-magga ñāṇa dassana visuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

Kampan'āvuso paṭipadā ñāṇa dassana visuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kin nu kho āvuso ñāṇa dassana visuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti?|| ||

"No h'idaṃ āvuso."|| ||

10. "Kin nu kho āvuso sīla-visuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

"Kim pan'āvuso cittavisuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

"Kin nu kho āvuso diṭṭhivisuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

"Kim pan'āvuso kaṅkhā vitaraṇa visuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti.|| ||

Iti puṭṭho samāno no h'idaṃ āvuso' ti vadesi.|| ||

"Kin nu kho āvuso Magg-ā-magga ñāṇa dassana visuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

"Kin nu kho āvuso paṭipadā ñāṇa dassana visuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

"Kin nu kho āvuso ñāṇa dassana visuddhatthaṃ Bhagavati Brahma-cariyaṃ vussatī" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

"Kimatthaṃ-carah'āvuso Bhagavati [148] Brahma-cariyaṃ vussatī" ti?|| ||

Anupādā pari-Nibbānatthaṃ kho āvuso Bhagavati Brahma-cariyaṃ vussatī' ti.|| ||

11. "Kin nu kho āvuso sīla-visuddhi anupādā pari-Nibbānan ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kim pan'āvuso cittavisuddhi anupādā pari-Nibbānan ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kin nu kho āvuso diṭṭhivisuddhi anupādā pari-Nibbānan ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kim pan'āvuso kaṅkhā vitaraṇavisuddhi anupādā pari-Nibbānan ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kin nu kho āvuso Magg-ā-magga ñāṇa dassana visuddhi anupādā pari-Nibbānan ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kim pan'āvuso paṭipadāñāṇa-dassanavisuddhi anupādā pari-Nibbānan ti?|| ||

"No h'idaṃ āvuso."|| ||

"Kin nu kho āvuso ñāṇa dassana visuddhi anupādā pari-Nibbānan ti?|| ||

"No h'idaṃ āvuso."|| ||

Aññatra imehi dhammehi anupādā pari-Nibbānan ti?|| ||

"No h'idaṃ āvuso."|| ||

12. Kin nu ko āvuso sīla-visuddhi anupādā pari-Nibbānan" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

"Kim pan'āvuso cittavisuddhi,||
anupādā pari-Nibbānan" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

"Kin nu kho āvuso diṭṭhivisuddhi,||
anupādā pari-Nibbānan" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

"Kin nu kho āvuso kaṅkhā vitaraṇa visuddhi anupādā pari-Nibbānan" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

"Kim pan'āvuso Magg-ā-magga ñāṇa dassana visuddhi anupādā pari-Nibbānan" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

"Kim pan'āvuso paṭipadā ñāṇa dassana visuddhi,||
anupādā pari-Nibbānan" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti iti vadesi.|| ||

"Kin nu kho āvuso ñāṇa dassana visuddhi anupādā pari-Nibbānan" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

"Kim pan'āvuso aññatra imehi dhammehi anupādā pari-Nibbānan" ti.|| ||

Iti puṭṭho samāno 'no h'idaṃ āvuso' ti vadesi.|| ||

Yathā kathaṃ pan'āvuso imassa bhāsitassa attho daṭṭhabbo ti?|| ||

13. Sīla-visuddhiñ ce āvuso Bhagavā anupādā pari-Nibbānaṃ paññāpessa,||
saupādānaṃ yeva samānaṃ anupādā pari-Nibbānaṃ paññāpessa.|| ||

Citta-visuddhiñ ce āvuso Bhagavā anupādā pari-Nibbānaṃ paññāpessa,||
saupādānaṃ yeva samānaṃ anupādā pari-Nibbānaṃ paññāpessa.|| ||

Diṭṭhi-visuddhiñ ce āvuso Bhagavā anupādā pari-Nibbānaṃ paññāpessa,||
saupādānaṃ yeva samānaṃ anupādā pari-Nibbānaṃ paññāpessa.|| ||

Kaṅkhā vitaraṇa visuddhiñ ce āvuso Bhagavā anupādā pari-Nibbānaṃ paññāpessa.|| ||

Sa-upādānaṃ yeva samānaṃ anupādā pari-Nibbānaṃ paññāpessa.|| ||

Magg-ā-magga ñāṇa dassana visuddhiñ ce āvuso Bhagavā anupādā pari-Nibbānaṃ paññāpessa,||
saupādānaṃ yeva samānaṃ anupādā pari-Nibbānaṃ paññāpessa.|| ||

Paṭipadā ñāṇa dassana visuddhiñ ce āvuso Bhagavā anupādā pari-Nibbānaṃ paññāpessa.|| ||

Sa-upādānaṃ yeva samānaṃ anupādā pari-Nibbānaṃ paññāpessa.|| ||

Āṇadassana visuddhiñ ce āvuso Bhagavā anupādā pari-Nibbānaṃ paññāpessa,||
saupādānaṃ yeva samānaṃ anupādā pari-Nibbānaṃ paññāpessa.|| ||

Aññatra ce āvuso imehi dhammehi anupādā pari-Nibbānaṃ abhavissa,||
puthujjano parinibbāyeyya.|| ||

Puthujjano hi āvuso aññatra imehi dhammehi.|| ||

14. Tena h'āvuso upamaṃ te karissāmi
upamāya p'idh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Seyyathā pi āvuso rañño Pasenadissa Kosalassa Sāvatthīyaṃ [149] paṭivasantassa sākate kiñci'd'eva accāyikaṃ karaṇīyaṃ uppajjeyya,||
tassa antarā ca Sāvatthīṃ antarā ca sāketaṃ satta rathavinītāni upaṭṭhapeyuṃ.|| ||

Atha kho āvuso rājā Pasenadi Kosalo Sāvatthīyā ni-k-khamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhirūheyya paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇeyya,||
paṭhamaṃ rathavinītaṃ vissajjeyya,||
dutiyaṃ rathavinītaṃ abhirūheyya.|| ||

Dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇeyya,||
dutiyaṃ rathavinītaṃ vissajjeyya,||
tatiyaṃ rathavinītaṃ abhirūheyya.|| ||

Tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇeyya,||
tatiyaṃ rathavinītaṃ vissajjeyya.|| ||

Catutthaṃ rathavinītaṃ abhirūheyya.|| ||

Catutthena rathavinītena pañcamaṃ rathavinītaṃ pāpuṇeyya,||
catutthaṃ rathavinītaṃ vissajjeyya,||
pañcamaṃ rathavinītaṃ abhirūheyya.|| ||

Pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇeyya,||
pañcamaṃ rathavinītaṃ vissajjeyya,||
chaṭṭhaṃ rathavinītaṃ abhirūheyya.|| ||

Chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇeyya,||
chaṭṭhaṃ rathavinītaṃ vissajjeyya,||
sattamaṃ rathavinītaṃ abhirūheyya.|| ||

Sattamena rathavinītena sāketaṃ anupāpuṇeyya antepuradvāraṃ.|| ||

Tam enaṃ antepuradvāragataṃ samānaṃ mitt-ā-maccāñātisā-lohitā evaṃ puccheyyuṃ:|| ||

"Iminā tvaṃ mahārāja rathavinītena Sāvatthīyā sāketaṃ anuppatto antepuradvāran" ti?|| ||

Kathaṃ vyākaramāno nu kho āvuso rājā Pasenadi Kosalo sammā vyākaramāno vyākareyyā" ti?|| ||

Evaṃ vyākaramāno kho āvuso rājā Pasenadi Kosalo sammā vyākaramāno vyākareyya:|| ||

Idha me Sāvatthīyaṃ paṭivasantassa sākete kiñci deva accāyikaṃ karaṇīyaṃ uppajji.|| ||

Tassa me antarā ca Sāvatthīṃ antarā ca sāketaṃ sattarathavinītāni upaṭṭhapesuṃ.|| ||

Atha khv'āhaṃ Sāvatthīyā ni-k-khamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhirūhiṃ.|| ||

Paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇiṃ.|| ||

Paṭhamaṃ rathavinītaṃ nissajiṃ.|| ||

Dutiyaṃ rathavinītaṃ abhirūhiṃ.|| ||

Dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ.|| ||

Dutiyaṃ rathavinītaṃ nissajiṃ.|| ||

Tatiyaṃ rathavinītaṃ abhirūhiṃ.|| ||

Tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇiṃ.|| ||

Tatiyaṃ rathavinītaṃ nissajiṃ.|| ||

Catutthaṃ rathavinītaṃ abhirūhiṃ.|| ||

Catutthena rathavinītena pañcamaṃ rathavinītaṃ pāpuṇiṃ.|| ||

Catutthaṃ rathavinītaṃ nissajiṃ.|| ||

Pañcamaṃ rathavinītaṃ abhirūhiṃ.|| ||

Pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇiṃ.|| ||

Pañcamaṃ rathavinītaṃ nissajiṃ.|| ||

Chaṭṭhaṃ rathavinītaṃ abhirūhiṃ.|| ||

Chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇiṃ chaṭṭhaṃ rathavinītaṃ nissajiṃ.|| ||

Sattamaṃ rathavinītaṃ abhirūhiṃ.|| ||

Sattamena hi rathavinītena sāketaṃ anuppatto antepuradvāranti.|| ||

Evaṃ vyākaramāno kho āvuso rājā Pasenadi Kosalo sammā vyākaramāno vyākareyyāti.|| ||

15. Evam eva kho āvuso sīla-visuddhi yāva-d-eva citta-visuddhatthā.|| ||

Citta-visuddhi yāva-d-eva diṭṭhi-visuddhatthā.|| ||

Diṭṭhi-visuddhi yāva-d-eva kaṅkhāvitaraṇa-visuddhatthā.|| ||

Kaṅkhāvitaraṇa- [150] visuddhi yāva-d-eva Magg-ā-magga ñāṇa dassana visuddhatthā.|| ||

Magg-ā-magga ñāṇa-dassana visuddhi yāva-d-eva paṭipadā ñāṇa dassana visuddhatthā.|| ||

Paṭipadā ñāṇa-dassana visuddhi yāva-d-eva ñāṇa dassana visudatthā.|| ||

Ñāṇa-dassana-visuddhi yāva-d-eva anupādā pari-Nibbānatthā.|| ||

Anupādā pari-Nibbānatthaṃ kho āvuso Bhagavati Brahma-cariyaṃ vussatī ti.|| ||

16. Evaṃ vutte āyasmā Sāriputto āyasmantaṃ puṇṇaṃ Mantāṇi-puttaṃ etad avoca:|| ||

"Ko nāmo āyasmā?|| ||

Kathañ ca pana āyasmantaṃ sabrahma-cārī jānanti" tī?|| ||

Puṇṇo'ti kho me āvuso nāmaṃ.|| ||

Mantāṇiputto'ti ca pana maṃ sabrahma-cārī jānantīti.||
Acchariyaṃ āvuso,||
abbhutaṃ āvuso.|| ||

Yathā taṃ sutavatā sāvakena samma-d-eva Satth-usāsanaṃ ājānantena,||
evam evaṃ āyasmatā puṇṇena Mantāṇi-puttena gambhīrā gambhīrā pañhā anumāssa anumāssa vyākatā.|| ||

Lābhā sabrahma-cārīnaṃ,||
su-laddha lābhā sabrahma-cārīnaṃ,||
ye āyasmantaṃ puṇṇaṃ Mantāṇi-puttaṃ labhanti dassanāya.|| ||

Labhanti payirupāsanāya.|| ||

Celaṇḍukena ce pi sabrahma-cārī āyasmantaṃ puṇṇaṃ Mantāṇi-puttaṃ muddhanā pariharantā labheyyuṃ dassanāya,||
labheyyuṃ payirupāsanāya,||
tesam pi lābhā.|| ||

Tesampi su-laddhaṃ,||
amhākampi lābhā,||
amhākampi su-laddhaṃ,||
ye mayaṃ āyasmantaṃ puṇṇaṃ Mantāṇi-puttaṃ labhāma dassanāya,||
labhāma payirupāsanāyā " ti.|| ||

17. Evaṃ vutte āyasmā puṇṇo Mantāṇi-putto āyasmantaṃ Sāriputtaṃ etad avoca: ko nāmo āyasmā?|| ||

Kathañ ca pana āyasmantaṃ sabrahma-cārī jānantīti?||
Upatisso'ti kho me āvuso nāmaṃ.|| ||

'Sāriputto' ti ca pana maṃ sabrahma-cārī jānantī ti.|| ||

Satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimha āyasmā Sāriputto' ti.|| ||

Sace hi mayaṃ jāneyyāma āyasmā Sāriputto'ti ettakampi no nappaṭibhāseyya.|| ||

Acchariyaṃ āvuso,||
abbhutaṃ āvuso,||
yathā taṃ sutavatā sāvakena samma-d-eva Satth-usāsanaṃ ājānantena,||
evam evaṃ āyasmatā Sāriputtena gambhīrā gambhīrā pañhā anumāssa anumāssa pucchitā.|| ||

Lābhā sabrahma-cārīnaṃ,||
su-laddhalābhā sabrahma-cārīnaṃ,||
ye āyasmantaṃ Sāriputtaṃ labhanti dassanāya.|| ||

Labhanti payirupāsanāya.|| ||

Celaṇḍukena ce pi sabrahma-cārī āyasmantaṃ Sāriputtaṃ muddhanā pariharantā labheyyuṃ dassanāya,||
labheyyuṃ payirupāsanāya,||
[151] tesam pi lābhā,||
tesam pi su-laddhaṃ.|| ||

Amhākam pi lābhā,||
amhākampi su-laddhaṃ,||
ye mayaṃ āyasmantaṃ Sāriputtaṃ labhāma dassanāya.|| ||

Labhāma payirupāsanāyā" ti.|| ||

Iti ha te ubho mahā-nāgā añña-maññassa su-bhāsitaṃ samanumodiṃsuti.

Ratha-Vinīta Suttaṃ


Contact:
E-mail
Copyright Statement