Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga

Sutta 33

Mahā Go-Pālaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[220]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

2. "Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikatuṃ.|| ||

Katamehi ekādasahi?|| ||

Idha, bhikkhave, gopālako||
na rūpaññū hoti,||
na lakkhaṇa-kusalo hoti,||
na āsāṭikaṃ sāṭetā hoti,||
na vaṇaṃ paṭicchādetā hoti,||
na dhūmaṃ kattā hoti,||
na titthaṃ jānāti,||
na pītaṃ jānāti,||
na vīthiṃ jānāti,||
na gocara-kusalo hoti,||
anavase-sadohī ca hoti,||
ye te usabhā gopitaro gopariṇāyakā te na atireka pūjāya pūjetā hoti.|| ||

Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikatuṃ.|| ||

3. Evam eva ko bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Katamehi ekādasahi?|| ||

Idha, bhikkhave, bhikkhu||
na rūpaññū hoti,||
na lakkhaṇa-kusalo hoti,||
na āsāṭikaṃ sāṭetā hoti,||
na vaṇaṃ paṭicchādetā hoti,||
na dhūmaṃ kattā hoti,||
na titthaṃ jānāti,||
na pītaṃ jānāti,||
na vīthiṃ jānāti,||
na gocara-kusalo hoti,||
anavase-sadohī ca hoti,||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.|| ||

 


 

(1) Kathañ ca bhikkhave bhikkhu na rūpaññū hoti?|| ||

Idha, bhikkhave, bhikkhu|| ||

'Yaṃ kiñci rūpaṃ||
sabbaṃ rūpaṃ cattāri mahā-bhūtāni||
catunnañ ca mahā-bhūtānaṃ upādāya rūpan' ti|| ||

yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu na rūpaññū hoti.|| ||

(2) Kathañ ca bhikkhave bhikkhu||
na lakkhaṇa-kusalo hoti?|| ||

Idha, bhikkhave, bhikkhu|| ||

'Kamma-lakkhaṇo bālo,||
kamma-lakkhaṇo paṇḍito' ti|| ||

yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu na lakkhaṇa-kusalo hoti.|| ||

(3) Kathañ ca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti?|| ||

Idha, bhikkhave, bhikkhu||
uppannaṃ kāma-vitakkaṃ adhivāseti||
na-p-pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti.|| ||

Uppannaṃ vyāpāda-vitakkaṃ adhivāseti||
na-p-pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti.|| ||

Uppannaṃ vihiṃsā-vitakkaṃ adhivāseti||
na-p-pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti.|| ||

Uppannuppanne pāpake akusale dhamme adhivāseti||
[221] na-p-pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṃ gameti.|| ||

Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.|| ||

(4) Kathañ ca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti?|| ||

Idha, bhikkhave, bhikkhu||
cakkhunā rūpaṃ disvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati,||
na rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye na saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati,||
na rakkhati sot'indriyaṃ,||
sot'indriye na saṃvaraṃ āpajjati.|| ||

Ghānena gandhaṃ ghāyitvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati,||
na rakkhati ghān'indriyaṃ,||
ghān'indriye na saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati,||
na rakkhati jivh'indriyaṃ,||
jivh'indriye na saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati,||
na rakkhati kāy'indriyaṃ,||
kāy'indriye na saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati,||
na rakkhati man'indriyaṃ,||
man'indriye na saṃvaraṃ āpajjati.|| ||

Evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.|| ||

(5) Kathañ ca bhikkhave bhikkhu na dhūmaṃ kattā hoti?|| ||

Idha, bhikkhave, bhikkhu||
yathā-sutaṃ yathā-pariyattaṃ dhammaṃ na vitthārena paresaṃ desetā hoti.|| ||

Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.|| ||

(6) Kathañ ca bhikkhave bhikkhu na titthaṃ jānāti?|| ||

Idha, bhikkhave, bhikkhu||
ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā,||
te kālena kālaṃ upasaṅkamitvā na paripucchati||
na paripañhati:|| ||

'Idaṃ bhante kathaṃ,||
imassa ko attho' ti?|| ||

Tassa te āyasmanto avivaṭañ c'eva na vivaranti,||
anuttānīkatañ ca na uttānīṃ karonti,||
aneka-vihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti.|| ||

Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.|| ||

(7) Kathañ ca bhikkhave bhikkhu na pītaṃ jānāti?|| ||

Idha, bhikkhave, bhikkhu Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne na labhati attha-vedaṃ,||
na labhati dhamma-vedaṃ,||
na labhati dhamm'ūpasaṃhitaṃ pāmojjaṃ.|| ||

Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.|| ||

(8) Kathañ ca bhikkhave bhikkhu na vīthiṃ jānāti?|| ||

Idha, bhikkhave, bhikkhu||
ariyaṃ aṭṭhaṅgikaṃ Maggaṃ yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.|| ||

(9) Kathañ ca bhikkhave bhikkhu na gocara-kusalo hoti?|| ||

Idha, bhikkhave, bhikkhu cattāro sati-paṭṭhāne yathā-bhūtaṃ na-p-pajānāti.|| ||

Evaṃ [222] kho bhikkhave bhikkhu na gocara-kusalo hoti.|| ||

(10) Kathañ ca bhikkhave bhikkhu anavase-sadohī hoti?|| ||

Idha, bhikkhave, bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
tatra bhikkhu na mattaṃ||
na jānāti paṭi-g-gahaṇāya.|| ||

Evaṃ kho bhikkhave bhikkhu anavase-sadohī hoti.|| ||

(11) Kathañ ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
te na atirekapūjāya pūjetā hoti?|| ||

Idha, bhikkhave, bhikkhu||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
tesu na mettaṃ kāya-kammaṃ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca,||
na mettaṃ vacī-kammaṃ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca,||
na mettaṃ mano-kammaṃ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca.|| ||

Evaṃ kho bhikkhave bhikkhu||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
te na atirekapūjāya pūjetā hoti.|| ||

Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

 


 

4. Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikatuṃ.|| ||

Katamehi ekādasahi?|| ||

Idha, bhikkhave, gopālako||
rūpaññū hoti,||
lakkhaṇa-kusalo hoti,||
āsāṭikaṃ sāṭetā hoti,||
vaṇaṃ paṭicchādetā hoti,||
dhūmaṃ kattā hoti,||
titthaṃ jānāti,||
pītaṃ jānāti,||
vīthiṃ jānāti,||
gocara-kusalo hoti,||
sāvassedohī ca hoti,||
ye te usabhā gopitaro gopariṇāyakā,||
te atirekapūjāya pūjetā hoti.|| ||

Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikatuṃ.|| ||

5. Evam eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Katamehi ekādasahi?|| ||

Idha, bhikkhave, bhikkhu||
rūpaññū hoti,||
lakkhaṇa-kusalo hoti,||
āsāṭikaṃ sāṭetā hoti,||
vaṇaṃ paṭicchādetā hoti,||
dhūmaṃ kattā hoti,||
titthaṃ jānāti,||
pītaṃ jānāti,||
vīthīṃ jānāti,||
gocara-kusalo hoti,||
sāvasesadohī ca hoti,||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā||
te atirekapūjāya pūjetā hoti.|| ||

 


 

(1) Kathañ ca bhikkhave bhikkhu rūpaññū hoti?|| ||

Idha, bhikkhave, bhikkhu|| ||

'Yaṃ kiñci rūpaṃ,||
sabbaṃ rūpaṃ||
cattāri [223] mahā-bhūtāni||
catunnañ ca mahā-bhūtānaṃ upādāya rūpan' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu rūpaññū hoti.|| ||

(2) Kathañ ca bhikkhave bhikkhu lakkhaṇa-kusalo hoti?|| ||

Idha, bhikkhave, bhikkhu|| ||

'Kamma-lakkhaṇo bālo,||
kamma-lakkhaṇo paṇḍito' ti|| ||

yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu lakkhaṇa-kusalo hoti.|| ||

(3) Kathañ ca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti?|| ||

Idha, bhikkhave, bhikkhu||
uppannaṃ kāma-vitakkaṃ n'ādhivāseti,||
pajahati vinodeti vyantī-karoti anabhāvaṃ gameti||
uppannaṃ vyāpāda-vitakkaṃ n'ādhivāseti,||
pajahati vinodeti vyantī-karoti anabhāvaṃ gameti||
uppannaṃ vihiṃsā-vitakkaṃ n'ādhivāseti,||
pajahati vinodeti vyantī-karoti anabhāvaṃ gameti||
uppannuppanne pāpake akusale dhamme n'ādhivāseti||
pajahati vinodeti vyantī-karoti anabhāvaṃ gameti.|| ||

Evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti.|| ||

(4) Kathañ ca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti?|| ||

Idha, bhikkhave, bhikkhu cakkhunā rūpaṃ disvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjati.|| ||

Ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghān'indriyaṃ,||
ghān'indriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh'indriyaṃ,||
jivh'indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.|| ||

Evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti.|| ||

(5) Kathañ ca bhikkhave bhikkhu dhūmaṃ kattā hoti?|| ||

Idha, bhikkhave, bhikkhu||
yathā-sutaṃ yathā-pariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti.|| ||

Evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti.|| ||

(6) Kathañ ca bhikkhave bhikkhu titthaṃ jānāti?|| ||

Idha, bhikkhave, bhikkhu ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā,||
te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati:|| ||

'Idaṃ bhante kathaṃ,||
imassa ko attho' ti?|| ||

Tassa te āyasmanto avivaṭañ c'eva vivaranti,||
anuttānīkatañ ca uttānīṃ karonti,||
aneka-vihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti.|| ||

Evaṃ kho bhikkhave bhikkhu titthaṃ jānāti.|| ||

(7) Kathañ ca bhikkhave [224] bhikkhu pītaṃ jānāti?|| ||

Idha, bhikkhave, bhikkhu Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne labhati attha-vedaṃ,||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmojjaṃ.|| ||

Evaṃ kho bhikkhave bhikkhū pītaṃ jānāti.|| ||

(8) Kathañ ca bhikkhave bhikkhu vīthiṃ jānāti?|| ||

Idha, bhikkhave, bhikkhu ariyaṃ aṭaṅgikaṃ Maggaṃ yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu vīthiṃ jānāti.|| ||

(9) Kathañ ca bhikkhave bhikkhu gocara-kusalo hoti?|| ||

Idha, bhikkhave, bhikkhu cattāro sati-paṭṭhāne yathā-bhūtaṃ pajānāti.|| ||

Evaṃ kho bhikkhave bhikkhu gocara-kusalo hoti.|| ||

(10) Kathañ ca bhikkhave bhikkhu sāvasesadohī hoti?|| ||

Idha, bhikkhave, bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi||
tatra bhikkhu mattaṃ jānāti paṭi-g-gahaṇāya.|| ||

Evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti.|| ||

(11) Kathañ ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
te atīrekapūjāya pūjetā hoti?|| ||

Idha, bhikkhave, bhikkhu||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
tesu mettaṃ kāya-kammaṃ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca,||
mettaṃ vacī-kammaṃ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca,||
mettaṃ mano-kammaṃ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca.|| ||

Evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
te atirekapūjāya pūjetā hoti.|| ||

Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjitunti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Mahā Go-Pālaka Suttaṃ


Contact:
E-mail
Copyright Statement