Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 45

Cūḷa Dhamma-Samādāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[305]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

2. Cattār'imāni bhikkhave dhamma-samādānāni.

Katamāni cattāri?|| ||

Atthi bhikkhave dhamma-samādānaṃ pacc'uppanna-sukhaṃ āyatiṃ dukkha-vipākaṃ.|| ||

Atthi bhikkhave dhamma-samādānaṃ pacc'uppanna-dukkhañ c'eva āyatiñ ca dukkha-vipākaṃ.|| ||

Atthi bhikkhave dhamma-samādānaṃ pacc'uppanna-dukkhaṃ āyatiṃ sukha-vipākaṃ.

Atthi bhikkhave dhamma-samādānaṃ pacc'uppanna-sukhañ c'eva āyatiñ ca sukha-vipākaṃ.|| ||

3. Katamañ ca bhikkhave dhamma-samādānaṃ pacc'uppanna-sukhaṃ āyatiṃ dukkha-vipākaṃ?|| ||

Santi, bhikkhave, eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

"N'atthi kāmesu doso" ti.|| ||

Te kāmesu pātavyataṃ āpajjanti,||
te kho moḷibaddhāhi paribbājikāhi paricārenti.|| ||

Te evam āhaṃsu:|| ||

'Kiṃ su nāma te bhonto samaṇa-brāhmaṇā kāmesu anāgata-bhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu,||
kāmānaṃ pariññaṃ paññāpenti?|| ||

Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso' ti.|| ||

Te kāmesu pātavyataṃ āpajjanti.|| ||

Te kāmesu pātavyataṃ āpajjitvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.

Te tattha dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Te evam āhaṃsu:|| ||

'Idaṃ kho te bhonto samaṇa-brāhmaṇā kāmesu anāgata-bhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu,||
kāmānaṃ pariññaṃ paññāpenti.|| ||

Imehi mayaṃ kāmahetu [306] kāma-nidānaṃ dukkhā tippā kaṭukā vedanā vediyāmā' ti.|| ||

Seyyathā pi, bhikkhave, gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya,||
atha kho taṃ bhikkhave māluvābījaṃ aññatarasmiṃ sālamūle nipateyya.|| ||

Atha kho bhikkhave yā tasmiṃ sāle adhivatthā devatā sā bhītā saṃviggā santāsaṃ āpajjeyya.|| ||

Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya mitt-ā-maccā ñātisā-lohitā,||
ārāma-devatā vana-devatā rukkha-devatā osadhitiṇavanaspatīsu adhivatthā devatā,||
saṅgamma samāgamma evaṃ samassāseyyuṃ:|| ||

'Mā bhavaṃ bhāyi,||
mā bhavaṃ bhāyi.|| ||

App'eva nām'etaṃ māluvā bījaṃ moro vā gileyya,||
mago vā khādeyya,||
davaḍāho vā ḍaheyya,||
vanakammikā vā uddhareyyuṃ,||
upacikā vā udrabheyyuṃ,||
abījaṃ vā panassā' ti.|| ||

Atha kho taṃ bhikkhave māluvābījaṃ n'eva moro gileyya,||
na mago khādeyya,||
na davaḍāho ḍaheyya,||
na vanakammikā uddhareyyuṃ,||
na upacikā udrabheyyuṃ,||
bījaṃva panassa.|| ||

Taṃ pāvussakena meghena abhippavaṭṭhaṃ samma-d-eva virūḷheyya.|| ||

Sā'ssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taṃ sālaṃ upaniseveyya.|| ||

Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evam assa:|| ||

'Kiṃ su nāma te bhonto mitt-ā-maccā ñātisā-lohitā,||
ārāma-devatā vana-devatā rukkha-devatā,||
osadhitiṇavanaspatīsu adhivatthā devatā,||
māluvābīje anāgata-bhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ:||
mā bhavaṃ bhāyi,||
mā bhavaṃ bhāyi,||
app'eva nām'etaṃ māluvābījaṃ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya, vanakammikā vā uddhareyyuṃ,||
upacikā vā udrabheyyuṃ,||
abījaṃ vā pan'assāti.|| ||

Sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso' ti.|| ||

Sā taṃ sālaṃ anuparihareyya,||
sā taṃ sālaṃ anupariharitvā upari viṭabhiṃ kareyya,||
upari viṭabhiṃ karitvā oghanaṃ janeyya,||
oghanaṃ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya.|| ||

Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evam assa:|| ||

'Idaṃ kho te bhonto mitt-ā-maccā ñātisā-lohitā,||
ārāma-devatā vana-devatā rukkha-devatā,||
osadhitiṇavanaspatīsu adhivatthā devatā,||
māluvābīje anāgata-bhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ:||
mā bhavaṃ bhāyi,||
mā bhavaṃ bhāyi,||
app'eva nāme taṃ māluvābījaṃ moro vā gileyya [307] mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā udrabheyyuṃ,||
abījaṃ vā pan'assāti,||
yañ'c'āhaṃ māluvābījahetu dukkhā tippā kaṭukā vedanā vediyāmī' ti.|| ||

Evam eva kho bhikkhave santi eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ diṭṭhino:|| ||

'N'atthi kāmesu doso' ti.|| ||

Te kāmesu pātavyataṃ āpajjanti,||
te moḷibaddhāhi paribbājikāhi paricārenti||
te evam āhaṃsu:|| ||

Kiṃ su nāma te bhonto samaṇa-brāhmaṇā kāmesu anāgata-bhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu,||
kāmānaṃ pariññaṃ paññāpenti?|| ||

'Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso' ti.|| ||

Te kāmesu pātavyataṃ āpajjanti.|| ||

Te kāmesu pātavyataṃ āpajjitvā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

Te tattha dukkhā tippā kaṭukā vedanā vediyanti.|| ||

Te evam āhaṃsu:|| ||

'Idaṃ kho bhonto samaṇa-brāhmaṇā kāmesu anāgata-bhayaṃ sampassamānā kāmānaṃ pahānam-āhaṃsu||
kāmānaṃ pariññaṃ paññāpenti.|| ||

Ime hi mayaṃ kāmahetu kāmanidānā dukkhā tippā kaṭukā vedanā vediyāmā' ti.|| ||

Idaṃ vuccati bhikkhave dhamma-samādānaṃ pacc'uppanna-sukhaṃ āyatiṃ dukkha-vipākaṃ.|| ||

4. Katamañ ca bhikkhave dhamma-samādānaṃ pacc'uppanna-dukkhañ c'eva āyatiñ ca dukkha-vipākaṃ?|| ||

Idha, bhikkhave, ekacco acelako hoti mutt'ācāro hatthāvalekhano.|| ||

Na ehi-bhadantiko||
na tiṭṭha-bhadantiko,||
na abhihaṭaṃ||
na uddissa-kaṭaṃ||
na nimantaṇaṃ sādiyati.|| ||

So na kumbhi-mukhā patigaṇhāti,||
na khalopimukhā patigaṇhāti,||
na eḷaka-mantaraṃ||
na daṇḍa-mantaraṃ||
na musalamantaraṃ||
na dvinnaṃ bhuñjamānānaṃ,||
na gabbhiniyā||
na pāyamānāya||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī,||
na macchaṃ||
na maṃsaṃ.

Na suraṃ||
na merayaṃ||
na thusodakaṃ pibati.|| ||

So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko.|| ||

Ekissā pi dattiyā yāpeti,||
dvīhi pi dattīhi yāpeti||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṃ āhāreti,||
dvāhikam pi āhāraṃ āhāreti,||
sattāhikam pi āhāraṃ āhāreti.|| ||

Iti eva-rūpaṃ addhamāsikam pi pariyāyabhatta-bhojanānuyogam-anuyutto viharati.|| ||

So sākabhakkho vā [308] hoti sāmākabhakkho vā hoti||
nīvārabhakkho vā hoti||
daddulabhakkho1 vā hoti||
haṭabhakkho vā hoti||
kaṇabhakkho vā hoti||
ācāmabhakkho vā hoti||
piññākabhakkho vā hoti||
tiṇabhakkho vā hoti||
gomayabhakkho vā hoti,||
vanamūlaphalāhāro yāpeti pavatta-phalabhojī.|| ||

So sāṇāni pi dhāreti||
masāṇāni pi dhāreti||
chavadussāni pi dhāreti||
paṃsukūlāni pi dhāreti||
tirīṭāni pi dhāreti||
ajināni pi dhāreti||
ajinakkhipam pi dhāreti||
kusa-cīram pi dhāreti||
vākacīram pi dhāreti||
phalakacīram pi dhāreti||
kesakam-balam pi dhāreti||
vāḷakambalam pi dhāreti||
ulūkapakkham pi dhāreti.|| ||

Kesamassulocako pi hoti,||
kesa-massulocanānuyogam-anuyutto,||
ubbhaṭṭhako pi hoti āsanapaṭikkhitto,||
ukkuṭiko pi hoti ukkuṭikappadhānam-anuyutto,||
kaṇṭakāpassayiko pi hoti kaṇṭakāpassaye seyyaṃ kappeti,||
sāyatatiyakam pi udakorohaṇānuyogam-anuyutto viharati.|| ||

Iti eva-rūpaṃ aneka-vihitaṃ kāyassa ātāpana-paritāpanānuyogam-anuyutto viharati.|| ||

So kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Idaṃ vuccati bhikkhave dhamma-samādānaṃ pacc'uppanna-dukkhañ c'eva āyatiñca dukkha-vipākaṃ.|| ||

6. Katamañ ca bhikkhave dhamma-samādānaṃ pacc'uppanna-dukkhaṃ āyatiṃ sukhavipakaṃ?|| ||

Idha, bhikkhave, ekacco pakatiyā tibba-rāga-jātiko hoti.|| ||

So abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Pakatiyā tibba-dosa-jātiko hoti,||
so abhikkhaṇaṃ dosa-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Pakatiyā tibba-moha-jātiko hoti,||
so abhikkhaṇaṃ moha-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

So sahāpi dukkhena sahāpi domanassena assumukho pi rudamāno paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ carati.|| ||

So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.

Idaṃ vuccati bhikkhave dhamma-samādānaṃ pacc'uppanna-dukkhā āyatiṃ sukha-vipākaṃ.|| ||

7. Katamañ ca bhikkhave dhamma-samādānaṃ pacc'uppanna-sukhañ c'eva āyatiñ ca sukha-vipākaṃ?|| ||

Idha, bhikkhave, ekacco pakatiyā na tibba-rāga-jātiko hoti,||
so na abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Pakatiyā na tibba-dosa-jātiko hoti,||
so na abhikkhaṇaṃ dosa-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Pakatiyā na tibba-moha-jātiko [309] hoti,||
so na abhikkhaṇaṃ moha-jaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

So vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyaṃ ācikkhanti||
'upekkhako satimā sukha-vihārī' ti||
tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa domanassānaṃ atthaṅ-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Idaṃ vuccati bhikkhave dhamma-samādānaṃ pacc'uppanna-sukhañ c'eva āyatiñca sukha-vipākaṃ.|| ||

Imāni kho bhikkhave cattāri dhamma-samādānānī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Cūḷa Dhamma-Samādāna Suttaṃ


Contact:
E-mail
Copyright Statement