Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 49

Brahmā-Nimantaṇika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[326]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Ekam idāhaṃ bhikkhave samayaṃ Ukkaṭṭhāyaṃ viharāmi SuBhagavane sāl-arāja-mūle.|| ||

Tena kho pana bhikkhave samayena Bakassa brahmuno eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti:

'Idaṃ niccaṃ||
idaṃ dhuvaṃ||
idaṃ sassataṃ||
ida kevalaṃ||
idaṃ acavana-dhammaṃ,||
idaṃ hi na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati,||
ito ca pan'aññaṃ uttariṃ nissaraṇaṃ n'atthī' ti.|| ||

3. Atha khv'āhaṃ bhikkhave Bakassa brahmuno cetasā ceto-parivitakkam-aññāya||
seyyathā pi nāma balavā puriso||
samiñjitaṃ vā bāhaṃ pasāreyya||
pasāritaṃ vā bāhaṃ sammiñjeyya||
evam evaṃ Ukkaṭṭhāyaṃ SuBhagavane sāl-arāja-mūle antara-hito||
tasmiṃ Brahma-loke pātu-r-ahosiṃ.|| ||

Addasā kho maṃ bhikkhave Bako Brahmā dūrato va āga-c-chantaṃ,||
disvāna maṃ etad-avoca:|| ||

'Ehi kho mārisa,||
sāgataṃ mārisa,||
cirassaṃ kho mārisa||
imaṃ pariyāyam-akāsi||
yad idaṃ idh'āgamanāya.|| ||

Idaṃ hi mārisa niccaṃ||
idaṃ dhuvaṃ||
idaṃ sassataṃ||
idaṃ kevalaṃ||
idaṃ acavana-dhammaṃ,||
idaṃ hi na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati,||
ito ca pan'aññaṃ uttariṃ nissaraṇaṃ n'atthī' ti.|| ||

4. Evaṃ vutte aham-bhikkhave Bakaṃ Brahmānaṃ etad-avocaṃ:|| ||

'Avijjā-gato vata bho Bako Brahmā,||
avijjā-gato vata bho Bako Brahmā,||
yatra hi nāma aniccaṃ||
yeva samānaṃ 'niccan' ti vakkhati,||
addhuvaṃ yeva samānaṃ 'dhuvan' ti vakkhati,||
asassataṃ yeva samānaṃ 'sassatan' ti vakkhati,||
akevalaṃ yeva samānaṃ 'kevalan' ti vakkhati,||
cavana-dhammaṃ yeva samānaṃ 'acavana-dhamm' ti vakkhati,||
yattha ca pana jāyati ca||
jīyati ca||
mīyati ca||
cavati ca||
uppajjati ca||
taṃ tathā vakkhati:||
'iḍaṃ hi na jāyati||
na jīyati||
na mīyati||
na cavati||
na upapajjatī' ti,||
santañ ca pan'aññaṃ uttariṃ nis-saraṇaṃ:||
'n'atth'aññaṃ uttariṃ nis saraṇan' ti vakkhatī" ti.|| ||

5. Atha kho bhikkhave Māro pāpimā aññataraṃ Brahma-pārisajjaṃ anvāvisitvā maṃ etad-avoca:

'Bhikkhu bhikkhu,||
metam-āsado,||
metam-āsado,||
eso hi bhikkhu Brahmā Mahā- [327] Brahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhabyānaṃ.|| ||

Ahesuṃ kho bhikkhu tayā pubbe samaṇa-brāhmaṇā lokasmiṃ||
paṭhavī-garahakā paṭhavī-jigucchakā,||
āpa-garahakā āpa-jigucchakā,||
teja-garahakā teja-jigucchakā,||
vāya-garahakā vāya-jigucchakā,||
bhūta-garahakā bhūta-jigucchakā,||
deva-garhakā deva-jigucchakā,||
Pajāpati-garahakā Pajāpati-jigucchakā,||
Brahma-garahakā Brahma-jigucchakā,||
te kāyassa bhedā pāṇupacchedā hīne kāye pati-ṭ-ṭhitā.|| ||

Ahesuṃ pana bhikkhu tayā pubbe samaṇa-brāhmaṇā lokasmiṃ||
paṭhavī-pasaṃsakā paṭhav'ābhinandino,||
āpa-pasaṃsakā āp'ābhinandino,||
teja-pasaṃsakā tej'ābhinandino,||
vāya-pasaṃsakā vāy'ābhinandino,||
bhūta-pasaṃsakā bhūt'ābhinandino,||
deva-pasaṃsakā dev'ābhinandino,||
Pajāpati-pasaṃsakā Pajāpat'ābhinandino,||
Brahma-pasaṃsakā Brahm'ābhinandino,||
te kāyassa bhedā pāṇupacchedā paṇīte kāye pati-ṭ-ṭhitā' ti.|| ||

Tan-tāhaṃ bhikkhu evaṃ vadāmi:

'Iṅgha tvaṃ mārisa yad-eva te Brahmā āha tad-eva tvaṃ karohi,||
mā tvaṃ Brahmuno vacanaṃ upātivattittho.|| ||

Sace kho tvaṃ bhikkhu Brahmuno vacanaṃ upātivattissasi,||
seyyathā pi nāma puriso siriṃ āga-c-chantiṃ daṇḍena paṭippaṇāmeyya,||
seyyathā pi vā pana bhikkhu puriso narakappapāte papatanto hatthehi ca pādehi ca paṭhaviṃ virāgeyya,||
evaṃ-sampadam-idaṃ bhikkhu tuyhaṃ bhavissati.|| ||

Iṅgha tvaṃ mārisa yad-eva te Brahmā āha tad-eva tvaṃ karohi,||
mā tvaṃ Brahmuno vacanaṃ upātivattittho.|| ||

Nanu tvaṃ bhikkhu passasi brahmiṃ parisaṃ sannisinnan' ti.|| ||

Iti kho maṃ bhikkhave Māro pāpimā brahmiṃ parisaṃ upanesi.|| ||

Evaṃ vutte ahaṃ bhikkhave Māraṃ pāpimantaṃ etad-avocaṃ:|| ||

'Jānāmi kho tāhaṃ pāpima,||
mā tvaṃ maññittho:||
"na maṃ jānātī" ti.|| ||

Māro tvam-asi pāpima,||
yo c'eva pāpima Brahmā||
yā ca Brahma-parisā||
ye ca Brahmapārisajjā sabb'eva tava hatthagatā,||
sabb'eva tava vasagatā.|| ||

Tuyhaṃ hi pāpima evaṃ hoti:|| ||

"Eso pi me assa hatthagato,||
eso pi me assa vasagato" ti.|| ||

Ahaṃ kho pana pāpima n'eva tava hatthagato,||
n'eva tava vasagato' ti.|| ||

6. Evaṃ vutte bhikkhave Bako Brahmā maṃ etad-avoca:|| ||

'Ahaṃ hi mārisa||
niccaṃ yeva samānaṃ "niccan" ti vadāmi,||
[328] dhuvaṃ yeva samānaṃ "dhuvan" ti vadāmi,||
sassataṃ yeva samānaṃ "sassatan" ti vadāmi,||
kevalaṃ yeva samānaṃ "kevalan" ti vadāmi,||
acavana-dhammaṃ yeva samānaṃ "acavana-dhamman" ti vadāmi,||
yattha ca pana||
na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati||
tad-evāhaṃ vadāmi:||
"idaṃ hi na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati,"||
asantañ ca pan'aññaṃ uttariṃ nissaraṇaṃ:||
"na-tth'aññaṃ uttariṃ nissaraṇan" ti vadāmi.|| ||

Ahesuṃ kho bhikkhu tayā pubbe samaṇa-brāhmaṇā lokasmiṃ,||
yāvatakaṃ tuyhaṃ kasiṇaṃ āyu tāvatakaṃ tesaṃ tapokammam-eva ahosi,||
te kho evaṃ jāneyyuṃ:||
santaṃ vā aññaṃ uttariṃ nissaraṇaṃ:||
"atth'aññaṃ uttariṃ nissaraṇan" ti,||
asantaṃ vā aññaṃ uttariṃ nissaraṇaṃ:||
"na-tth'aññaṃ uttariṃ nissaraṇan" ti.|| ||

Tan-tāhaṃ bhikkhu evaṃ vadāmi:|| ||

Na c'ev'aññaṃ uttariṃ nissaraṇaṃ dakkhi'ssasi,||
yāva-d-eva ca pana kilamathassa vighātassa bhāgī bhavissasi.|| ||

Sace kho tvaṃ bhikkhu paṭhaviṃ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace āpaṃ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace tejaṃ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace vāyaṃ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace bhūte ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace deve ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace Pajāpatiṃ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace Brahmaṃ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo' ti.|| ||

'Aham-pi kho etaṃ Brahme jānāmi:

Sace paṭhaviṃ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace āpaṃ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace tejaṃ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace vāyaṃ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace bhūte ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace deve ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace Pajāpatiṃ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace Brahmaṃ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo.|| ||

Api ca te ahaṃ Brahme gatiñ ca pajānāmi jutiñ ca pajānāmi:||
evaṃ mahiddhiko Bako Brahmā,||
evaṃ mah-ā-nubhāvo Bako Brahmā,||
evaṃ mahesakkho Bako Brahmā' ti.|| ||

Yathā-kathaṃ pana me tvaṃ mārisa gatiñ ca pajānāsi jutiñ ca pajānāsi:|| ||

'Evaṃ mahiddhiko Bako Brahmā,||
evaṃ mah-ā-nubhāvo Bako Brahmā||
evaṃ mahesakkho Bako Brahmā' ti:

9. Yāvatā candima-suriyā pariharanti disā bhanti virocanā
tāva sahassadhā loko,||
ettha te vattatī vaso.
Paroparañ ca jānāsi atho rāga-virāginaṃ,
itthabhāvaññathā-bhāvaṃ sattāṇaṃ āgatiṃ gatin' ti.|| ||

Evaṃ kho te apaṃ Brahme gatiñ ca pajānāmi jutiñ ca pajānāmi:|| ||

'Evaṃ mahiddhiko Bako Brahmā,||
evaṃ mah-ā-nubhāvo [329] Bako Brahmā,||
evaṃ mahesakkho Bako Brahmā' ti.|| ||

10. Atthi kho Brahme aññe tayo kāyā,||
tattha tvaṃ na jānāsi na passasi,||
tyāhaṃ jānāmi passāmi.|| ||

Atthi kho Brahme Ābhassarā nāma kāyo yato tvaṃ cuto idh'ūpapanno,||
tassa te aticiranivāsena sā sati muṭṭhā,||
tena taṃ tvaṃ na jānāsi na passasi,||
tam-ahaṃ jānāmi passāmi.|| ||

Evam-pi kho ahaṃ Brahme n'eva te samasamo abhiññāya,||
kuto nīceyyaṃ,||
atha kho aham-eva tayā bhiyyo.|| ||

Atthi kho Brahme Subhakiṇṇā nāma kāyo yato tvaṃ cuto idh'ūpapanno,||
tassa te aticiranivāsena sā sati muṭṭhā,||
tena taṃ tvaṃ na jānāsi na passasi,||
tam-ahaṃ jānāmi passāmi.|| ||

Evam-pi kho ahaṃ Brahme n'eva te samasamo abhiññāya,||
kuto nīceyyaṃ,||
atha kho aham-eva tayā bhiyyo.|| ||

Atthi kho Brahme Vehapphalā nāma kāyo yato tvaṃ cuto idh'ūpapanno,||
tassa te aticiranivāsena sā sati muṭṭhā,||
tena taṃ tvaṃ na jānāsi na passasi,||
tam-ahaṃ jānāmi passāmi.|| ||

Evam-pi kho ahaṃ Brahme n'eva te samasamo abhiññāya,||
kuto nīceyyaṃ,||
atha kho aham-eva tayā bhiyyo.|| ||

11. Paṭhaviṃ kho ahaṃ Brahme paṭhavito||
abhiññāya yāvatā paṭhaviyā paṭhavattena ananubhūtaṃ||
tad abhiññāya||
"paṭhavī nāhosi,||
paṭhaviyā nāhosi,||
paṭhavito nāhosi,||
paṭhavī me" ti nāhosi,||
paṭhaviṃ nābhivadiṃ.|| ||

Evam-pi kho ahaṃ Brahme n'eva te samasamo abhiññāya,||
kuto nīceyyaṃ,||
atha kho aham-eva tayā bhiyyo.|| ||

12-23. Āpaṃ kho ahaṃ Brahme ...||
tejaṃ kho ahaṃ Brahme ...||
vāyaṃ kho ahaṃ Brahme . . .||
bhūte kho ahaṃ Brahme ...||
deve kho ahaṃ Brahme ...||
Pajāpatiṃ kho ahaṃ Brahme ...||
Brahmaṃ kho ahaṃ Brahme ...||
Ābhassare kho ahaṃ Brahme ...||
Subhakiṇṇe kho ahaṃ Brahme ...||
Vehapphale kho ahaṃ Brahme ...||
Abhibhuṃ kho ahaṃ Brahme ...||
sabbaṃ kho ahaṃ Brahme sabbato||
abhiññāya yāvatā sabbassa sabbattena ananubhūtaṃ||
tad ... abhiññāya||
"sabbaṃ nāhosi,||
sabbasmiṃ nāhosi,||
sabbato nāhosi,||
sabbam-me" ti nāhosi,||
sabbaṃ nābhivadiṃ.|| ||

Evam-pi kho ahaṃ Brahme n'eva te samasamo abhiññāya,||
kuto nīceyyaṃ,||
atha kho aham-eva tayā bhiyyo" ti.|| ||

24. "Sace kho te mārisa sabbassa sabbattena ananubhūtaṃ,||
mā h'eva te rittakam-eva ahosi tucchakam-eva ahosi.|| ||

25. Viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhaṃ,||
taṃ paṭhaviyā paṭhavattena ananubhūtaṃ,||
āpassa āpattena ananubhūtaṃ,||
tejassa tejattena ananubhūtaṃ,||
vāyassa vāyattena ananubhūtaṃ,||
bhūtānaṃ bhūtattena ananubhūtaṃ,||
devānaṃ devattena ananubhūtaṃ,||
Pajāpatissa Pajāpatattena ananubhūtaṃ,||
Brahmānaṃ brahmattena ananubhūtaṃ,||
Ābhassarānaṃ Ābhassa-rattena ananubhūtaṃ,||
Subhakiṇṇānaṃ Subhakiṇṇattena ananubhūtaṃ,||
Vehapphalānaṃ Vehapphalat- [330] tena ananubhūtaṃ,||
Abhibhussa Abhibhat tena ananubhūtaṃ,[1]||
sabbassa sabbattena ananubhūtaṃ.|| ||

Handa ca hi te mārisa antara-dhāyāmi' ti.|| ||

'Handa ca hi me tvaṃ Brahme antara-dhāyassu sace visahasī' ti.|| ||

Atha kho bhikkhave Bako Brahmā:|| ||

'Antaradhāyissāmi samaṇassa Gotamassa.|| ||

Antaradhāyissāmi samaṇassa Gotamassā' ti.|| ||

n'eva-ssu me Sakkoti antara-dhāyituṃ.|| ||

Evaṃ vutte ahaṃ bhikkhave Bakaṃ Brahmānaṃ etad-avocaṃ:|| ||

'Handa ca hi te Brahme antara-dhāyāmī' ti.|| ||

'Handa ca hi me tvaṃ mārisa antara-dhāyassu sace visahasī' ti.|| ||

Atha khv'āhaṃ bhikkhave tathā- rūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsiṃ:|| ||

'Ettāvatā Brahmā ca||
Brahma-parisā ca||
Brahmapārisajjā ca||
saddañ ca me sossanti||
na ca maṃ dakkhintī' ti|| ||

antara-hito imaṃ gāthaṃ abhāsiṃ:

'Bhave vāhaṃ bhayaṃ disvā bhavañ-ca vibhavesinaṃ
bhavaṃ nābhivadiṃ kañci nandiñ ca na upādiyin' ti|| ||

28. Atha kho bhikkhave Brahmā ca||
Brahma-parisā ca||
Brahma-pārisajjā ca||
acchariyabbhuta-citta-jātā ahesuṃ:|| ||

'Acchariyaṃ vata bho,||
abbhutaṃ vata bho||
samaṇassa Gotamassa mahiddhi-katā mah-ā-nubhāvatā,||
na vata no ito pubbe diṭṭho vā suto vā añño samaṇo vā brāhmaṇo vā evaṃ mahiddhiko evaṃ mah-ā-nubhāvo yathā'yaṃ Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito.|| ||

Bhavarāmāya vata bho pajāya bhava-ratāya bhava-sammuditāya samūlaṃ bhavaṃ udabbahī' ti.|| ||

29. Atha kho bhikkhave Māro pāpimā aññataraṃ Brahma-pārisajjaṃ anvāvisitvā maṃ etad-avoca:|| ||

'Sace kho tvaṃ mārisa evaṃ jānāsi,||
sace tvaṃ evam-anu-Buddho,||
mā sāvake upanesi||
mā pabba-jite,||
mā sāvakānaṃ dhammaṃ desesi||
mā pabba-jitānaṃ,||
mā sāvakesu gedhim-akāsi||
mā pabba-jitesu.|| ||

Ahesuṃ kho bhikkhu tayā pubbe samaṇa-brāhmaṇā lokasmiṃ Arahanto Sammā Sambuddhā paṭijānamānā,||
te sāvake upanesuṃ||
pabba-jite,||
sāvakānaṃ dhammaṃ desesuṃ||
pabba-jitānaṃ,||
sāvakesu gedhim-akaṃsu||
pabba-jitesu.|| ||

Te sāvake upanetvā||
pabba-jite,||
sāvakānaṃ dhammaṃ desetvā||
pabba-jitānaṃ,||
sāvakesu gedhikata-cittā||
pabba-jitesu,||
kāyassa bhedā pāṇupacchedā hīne kāye pati-ṭ-ṭhitā.|| ||

Ahesuṃ pana bhikkhu tayā pubbe samaṇa-brāhmaṇā lokasmiṃ Arahanto Sammā Sambuddhā [331] paṭijānamānā,||
te na sāvake upanesuṃ
na pabba-jite,||
na sāvakānaṃ dhammaṃ desesuṃ||
na pabba-jitānaṃ,||
na sāvakesu gedhim-akaṃsu||
na pabba-jitesu.|| ||

Te na sāvake upanetvā||
na pabba-jite,||
na sāvakānaṃ dhammaṃ desetvā||
na pabba-jitānaṃ,||
na sāvakesu gedhi-kata-cittā||
na pabba-jitesu,||
kāyassa bhedā pāṇupacchedā paṇīte kāye pati-ṭ-ṭhitā.|| ||

30. Tan-tāhaṃ bhikkhu evaṃ vadāmi:|| ||

Iṅgha tvaṃ mārisa appossukko diṭṭha-dhamma-sukha-vihāraṃ anuyutto viharassu,||
anakkhātaṃ kusalaṃ hi mārisa,||
mā paraṃ ovadāhī' ti.|| ||

Evaṃ vutte ahaṃ bhikkhave Māraṃ pāpimantaṃ etad-avocaṃ:|| ||

'"Jānāmi kho tāhaṃ pāpima,||
mā tvaṃ maññittho:||
na maṃ jānātī" ti.|| ||

Māro tvam-asi pāpima,||
na maṃ tvaṃ pāpima hit-ā-nukampī evaṃ vadesi,||
ahit-ā-nukampī maṃ tvaṃ pāpima evaṃ vadesi,||
tuyhaṃ hi pāpima evaṃ hoti:|| ||

'Yesaṃ Samaṇo Gotamo dhammaṃ desissati||
te me visayaṃ upātivattissantī' ti.|| ||

ASammā Sambuddhā ca pana te pāpima samaṇa-brāhmaṇā samānā:|| ||

'Sammāsambuddh'amhā' ti paṭijāniṃsu.|| ||

Ahaṃ kho pana pāpima Sammāsambuddho va samāno:||
'Sammā Sambuddho'mhī' ti paṭijānāmi.|| ||

Desento pi hi pāpima Tathāgato sāvakānaṃ dhammaṃ tādiso va,||
adesento pi hi pāpima Tathāgato sāvakānaṃ dhammaṃ tādiso va; upanento pi hi pāpima Tathāgato sāvake tādiso va,||
anupanento pi hi pāpima Tathāgato sāvake tādiso va.|| ||

Taṃ kissa hetu?|| ||

Tathāgatassa pāpima ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇiyā te pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Seyyathā pi pāpima tālo matthakācchinno abhabbo puna virūḷhiyā,||
evam eva kho pāpima Tathāgatassa ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarā-maraṇiyā te pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā' ti.|| ||

31. Itih'idaṃ Mārassa ca anālapanatāya Brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa Brahma-nimantaṇikan-t'eva adhivacanan" ti.|| ||

Brahmā-Nimantaṇika Suttaṃ

 


[1] Why is this not the full list as found in the Mulapariyaya?


Contact:
E-mail
Copyright Statement