Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga

Sutta 51

Kandaraka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[339]

[1][chlm][pts][ntbb][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre mahatā bhikkhu-saṅghena saddhiṃ.|| ||

Atha kho pesso ca hatthārohaputto kandarako ca paribbājako yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā pesso hatthārohaputto Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Kandarako pana paribbājako Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho kandarako paribbājako tuṇhī-bhūtaṃ tuṇhī-bhūtaṃ bhikkhū-Saṅghaṃ anuviloketvā Bhagavantaṃ etad avoca:|| ||

2. Acchariyaṃ bho Gotama,||
abbhutaṃ bho Gotama,||
yāvañ c'idaṃ bhotā Gotamena sammā bhikkhu-saṅgho paṭipādito: yepi te bho Gotama ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā,||
tepi Bhagavanto etaparamaṃ yeva sammā bhikkhu-saṅghaṃ paṭipādesuṃ seyyathā pi etarahi bhotā Gotamena sammā bhikkhu-saṅgho paṭipādito.|| ||

Ye pi te bho Gotama bhavissanti anāgatam addhānaṃ Arahanto Sammā Sambuddhā,||
tepi Bhagavanto etaparamaṃ yeva sammā bhikkhu-saṅghaṃ paṭipādessanti seyyathā pi etarahi bhotā Gotamena sammā bhikkhu-saṅgho paṭipāditoti.|| ||

3. Evam etaṃ kandaraka,||
evam etaṃ kandaraka,||
yepi te kandaraka ahesuṃ atītam addhānaṃ Arahanto Sammā Sambuddhā,||
tepi Bhagavanto etaparamaṃ yeva sammā bhikkhu-saṅghaṃ paṭipādesuṃ seyyathā pi etarahi mayā sammā bhikkhu-saṅgho paṭipādito.|| ||

Ye pi te kandaraka bhavissanti anāgatam addhānaṃ Arahanto Sammā Sambuddhā,||
tepi Bhagavanto etaparamaṃ yeva sammā bhikkhu-saṅghaṃ paṭipādessanti seyyathā pi etarahi mayā sammā bhikkhu-saṅgho paṭipādito.|| ||

Santi hi kandaraka bhikkhū imasmiṃ bhikkhu-saṅghe Arahanto khīṇ'āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa- bhavasaṃyojanā samma-d-aññā vimuttā.|| ||

Santi pana kandaraka bhikkhū imasmiṃ bhikkhū-saṅghe sekhā santatasīlā santata-vuttino nipakā nipakavuttino.|| ||

Te catusu sati-paṭṭhānesu s-ū-patthika-cittā viharanti.|| ||

Katamesu catusu?|| ||

Idha kandaraka [340] bhikkhū kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṃ,||
dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassan' ti.|| ||

4. Evaṃ vutte pesso hatthārohaputto Bhagavantaṃ etad avoca: acchariyaṃ bhante,||
abbhutaṃ bhante,||
yāva supaññattācime bhante Bhagavatā cattāro sati-paṭṭhānā sattāṇaṃ visuddhiyā soka-pari-d-davānaṃ samati-k-kamāya dukkha-domanassānaṃ atthaṅ-gamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya.|| ||

Mayam pi hi bhante gihī odāta-vasanā kālena kālaṃ imesu catusu sati-paṭṭhānesu s-ū-patthika-cittā viharāma.|| ||

Idha mayaṃ bhante kāye kāy'ānupassino viharāma,||
ātāpino sampajānā satimanto vineyya loke abhijjhā-domanassaṃ,||
vedanāsu vedan'ānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhā-domanassaṃ,||
citte citt'ānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhā-domanassaṃ,||
dhammesu Dhamm'ānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhā-domanassaṃ.|| ||

Acchariyaṃ bhante,||
abbhutaṃ bhante,||
yāvañ c'idaṃ bhante Bhagavā evaṃ manussagahane evaṃmanussakasaṭe evaṃmanussasāṭheyye vatta-māne sattāṇaṃ hitāhitaṃ jānāti.|| ||

Gahanaṃ h'etaṃ bhante yad idaṃ manussā,||
uttānakaṃ h'etaṃ bhante yad idaṃ pasavo.|| ||

Ahaṃ hi bhante pahomi hatth'idammaṃ sāretuṃ yāvatakena antarena campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātu-karissati.|| ||

Amhākaṃ pana bhante dāsāti vā pessāti vā kamma-karāti vā aññathā va kāyena samud'ācaranti,||
aññathā va vācāya samud'ācaranti,||
aññathā va n'esaṃ cittaṃ hoti.|| ||

Acchariyaṃ bhante,||
abbhutaṃ bhante,||
yāvañ c'idaṃ bhante Bhagavā evaṃ manussagahane evaṃ manussakasaṭe evaṃ manussasāṭheyye vatta-māne sattāṇaṃ hitāhitaṃ jānāti.|| ||

Gahanaṃ h'etaṃ bhante yad idaṃ manussā,||
uttānakaṃ h'etaṃ bhante yad idaṃ pasavo ti.|| ||

5. Evam etaṃ Pessa,||
evam etaṃ Pessa,||
[341] gahanaṃ h'etaṃ Pessa yad idaṃ manussā,||
uttānakaṃ h'etaṃ Pessa yad idaṃ pasavo.|| ||

Cattāro'me Pessa puggalā santo saṃvijj'amānā lokasmiṃ,||
katame cattāro: idha Pessa ekacco puggalo attantapo hoti atta-paritāpa- nānuyogamanuyutto.|| ||

Idha pana Pessa ekacco puggalo parantapo hoti para-paritāpa- nānuyogamanuyutto.|| ||

Idha pana Pessa ekacco puggalo attantapo ca hoti atta-paritāpa- nānuyogamanuyutto,||
parantapo na ca para-paritāpa- nānuyogamanuyutto.|| ||

Idha pana Pessa ekacco puggalo n'evattantapo hoti nāttaparitāpa- nānuyogamanuyutto,||
na parantapo na para-paritāpa- nānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītibhūto sukha-paṭisaṃvedī brahma-bhūtena attanā viharati.||
Imesaṃ Pessa catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetī' ti.|| ||

Yvāyaṃ bhante puggalo attantapo atta-paritāpa- nānuyogamanuyutto,||
ayaṃ me puggalo cittaṃ nārādheti.|| ||

Yopāyaṃ bhante puggalo parantapo para-paritāpa- nānuyogamanuyutto,||
ayam pi me puggalo cittaṃ nārādheti.|| ||

Yopāyaṃ bhante puggalo attantapo ca atta-paritāpa- nānuyogamanuyutto parantapo ca para-paritāpa- nānuyogamanuyutto,||
ayam pi me puggalo cittaṃ nārādheti.|| ||

Yo ca kho ayaṃ puggalo n'evattantapo nāttaparitāpa- nānuyogamanuyutto na parantapo na para-paritāpa- nānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītībhūto sukha-paṭisaṃvedi brahma-bhūtena attanā viharati.|| ||

Ayaṃ me puggalo cittaṃ ārādhetī' ti.|| ||

6. Kasmā pana te Pessa ime tayo puggalā cittaṃ nārādhentī' ti.|| ||

Yvāyaṃ bhante puggalo attantapo atta-paritāpa- nānuyogamanuyutto,||
so attāṇaṃ sukha-kāmaṃ dukkha-paṭikkūlaṃ ātāpeti,||
paritāpeti.|| ||

Iminā me ayaṃ puggalo cittaṃ nārādheti.|| ||

Yopāyaṃ bhante puggalo parantapo para-paritāpa- nānuyogamanuyutto,||
so paraṃ sukha-kāmaṃ dukkha-paṭikkūlaṃ ātāpeti,||
paritāpeti.|| ||

Iminā me ayaṃ puggalo cittaṃ nārādheti.|| ||

Yo pāyaṃ bhante puggalo attantapo ca atta-paritāpa-nānuyogamanuyutto parantapo ca para-paritāpa-nānuyogamanuyutto,||
so attāṇañ ca parañca sukha-kāmaṃ dukkha paṭikkūlaṃ ātāpeti,||
paritāpeti.|| ||

Iminā me ayaṃ puggalo cittaṃ n'ārādheti.|| ||

Yo [342] ca kho ayaṃ bhante puggalo n'evattantapo nāttaparitāpa- nānuyogamanuyutto na parantapo na para-paritāpa- nānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sitībhūto sukha-paṭisaṃvedī brahma-bhūtena attanā viharati.|| ||

So attāṇaṃ ca parañ ca sukha-kāmaṃ dukkha-paṭikkūlaṃ n'eva ātāpeti,||
na paritāpeti.|| ||

Iminā me ayaṃ puggalo cittaṃ ārādheti.|| ||

Handa ca dāni mayaṃ bhante gacchāma bahu-kiccā mayaṃ bahu karaṇīyā' ti.|| ||

Yassa dāni tvaṃ Pessa kālaṃ maññasī' ti.|| ||

Atha kho pesso hatthārohaputto Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

7. Atha kho Bhagavā acira-pakkante pesse hatthārohaputte bhikkhū āmantesi.|| ||

Paṇḍito bhikkhave pesso hatthārohaputto mahā pañño bhikkhave pesso hatthārohaputto,||
sace bhikkhave pesso hatthārohaputto muhuttaṃ nisīdeyya yāvassāhaṃ ime cattāro puggale vitthārena vibhajāmi.|| ||

Mahatā atthena saññutto agamissa.|| ||

Api ca bhikkhave ettāvatāpi pesso hatthārohaputto mahatā atthena saññutto' ti.|| ||

Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṃ Bhagavā ime cattāro puggale vitthārena vibhajeyya,||
Bhagavato sutvā bhikkhu dhāressantī' ti.|| ||

Tena hi bhikkhave suṇātha sādhukaṃ manasi-karotha bhāsissāmī' ti.|| ||

Evaṃ bhante'ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

8. Katamo ca bhikkhave puggalo attantapo atta-paritāpa- nānuyogamanuyutto: idha bhikkhave ekacco puggalo acelako hoti mutt'ācāro,||
hatth-ā-palekhano,||
na ehi-bhadantiko,||
na tiṭṭha-bhadantiko,||
nābhihaṭaṃ,||
na uddissa kaṭaṃ,||
na nimantanaṃ sādiyati.|| ||

So na kumbhi-mukhā patigaṇhāti.|| ||

Na khaḷopimukhā patigaṇhāti.|| ||

Na eḷaka-mantaraṃ na daṇḍa-mantaraṃ na musalamantaraṃ,||
na dvinnaṃ bhuñjamānānaṃ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī.|| ||

Na macchaṃ,||
na maṃsaṃ,||
na suraṃ,||
na merayaṃ,||
na thusodakaṃ pibati.|| ||

So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko sattāgāriko vā hoti sattālopiko.|| ||

Ekissā pi dattiyā yāpeti,||
dvīhi pi dattīhi yāpeti,||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṃ āhāreti,||
dvī- [343] hikam pi āhāraṃ āhāreti sattāhikampi āhāraṃ āhāreti.|| ||

Iti eva-rūpaṃ addhamāsikampi pariyāya- bhatta- bhojanānuyogamanuyutto viharati.|| ||

So sākabhakkho vā hoti,||
sāmākabhakkho vā hoti.|| ||

Nīvārabhakkho vā hoti.|| ||

Daddulabhakkho vā hoti.|| ||

Haṭabhakkho vā hoti,||
kaṇabhakkho vā hoti.|| ||

Ācāmabhakkho vā hoti.|| ||

Piññākabhakkho vā hoti.|| ||

Tiṇabhakkho vā hoti.|| ||

Gomayabhakkho vā hoti.|| ||

Vana-mūla-phalāhāro yāpeti pavatta-phalabhoji.|| ||

So sāṇānipi dhāreti.|| ||

Masāṇānipi dhāreti.|| ||

Chavadussānipi dhāreti.|| ||

Paṃsukūlānipi dhāreti.|| ||

Tirīṭānipi dhāreti.|| ||

Ajinānipi dhāreti.|| ||

Ajinakkhipampi dhāreti.|| ||

Kusacīrampi dhāreti.|| ||

Vākacīrampi dhāreti.|| ||

Phalakacīrampi dhāreti.|| ||

Kesakambalampi dhāreti.|| ||

Vā'akambalampi dhāreti.|| ||

Ulūkapakkhampi dhāreti.|| ||

Kesamassulocakopi hoti kesa-massuloca-nānuyogamanuyutto.|| ||

Ubbaṭṭakopi hoti āsanapaṭikkhitto.|| ||

Ukkuṭikopi hoti ukkuṭikappa-dhānamanuyutto.|| ||

Kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti.|| ||

Sāyatatiyakampi udakoroha- ṇānuyogamanuyutto viharati.|| ||

Iti eva-rūpaṃ aneka-vihitaṃ kāyassa ātāpana-paritāpa- nānuyogamanuyutto viharati.|| ||

Ayaṃ vuccati bhikkhave puggalo attantapo atta-paritāpanānuyogamanuyutto.|| ||

9. Katamo ca bhikkhave puggalo parantapo para-paritāpanānuyogamanuyutto: idha bhikkhave ekacco puggalo orabbhiko hoti,||
sūkariko sākuntiko māgaviko eddo [luddo] macchaghātako coro coraghātako bandhanāgāriko,||
ye vā pan'aññe pi keci Kurūrakammantā.|| ||

Ayaṃ vuccati bhikkhave puggalo parantapo para-paritāpa- nānuyogamanuyutto.|| ||

10. Katamo ca bhikkhave puggalo attantapo ca atta-paritāpanānuyogamanuyutto parantapo ca para-paritāpanānuyogamanuyutto: idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhābhisitto,||
brāhmaṇo vā mahāsāḷo.|| ||

So puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesa-massuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍūvamāno santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena.|| ||

So tattha anantara-hitāya bhumiyā haritupattāya seyyaṃ kappeti.|| ||

Ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ [344] hoti,||
tena rājā yāpeti.|| ||

Yaṃ dutiyasmiṃ thane khīraṃ hoti,||
tena mahesī yāpeti.|| ||

Yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti.|| ||

Yaṃ catutthasmiṃ thane khīraṃ hoti,||
tena aggiṃ juhanti.|| ||

Avasesena vacchako yāpeti.|| ||

So evam āha: ettakā usabhā haññantu yaññ'atthāya,||
ettakā vacchatarā haññantu yaññ'atthāya,||
ettikā vacchatariyo haññantu yaññ'atthāya,||
ettakā ajā haññantu yaññ'atthāya,||
ettakā urabbhā haññantu yaññ'atthāya,||
ettakā rukkhā chijjantu yūpatthāya,||
ettakā dabbā lūyantu barihisatthāyāti.|| ||

Yepassa te honti dāsāti vā pessāti vā kamma-karāti vā,||
tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.|| ||

Ayaṃ vuccati bhikkhave puggalo attantapo ca atta-paritāpa- nānuyogamanuyutto parantapo ca para-paritāpa- nānuyogamanuyutto.|| ||

11. Katamo ca bhikkhave puggalo n'evattantapo nāttaparitāpa- nānuyogamanuyutto na parantapo na para-paritāpa- nānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sitībhūto sukha-paṭisaṃvedi brahma-bhūtena attanā viharati:|| ||

12.Idha, bhikkhave, Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti: ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

13. Taṃ dhammaṃ suṇāti.|| ||

Gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ,||
yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya [345] appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

14. So evaṃ pabba-jito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti,||
dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||

Abrahma-cariyaṃ pahāya brahma-cārī hoti,||
ārā-cārī virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṃ bhedāya,amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,||
samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.||
So bījagāmabhūta- gāmasamārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt'ūparato virato vikāla-bhojanā.|| ||

Naccagīta- vāditavisūka-dassanā paṭivirato hoti.|| ||

Mālāgandha- vilepana- dhāraṇa- maṇḍana- vibhūsanaṭṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajatapaṭiggahanā paṭivirato hoti.|| ||

Āmakadhaññapaṭiggahanā paṭivirato hoti.|| ||

Āmakamaṃsapaṭiggahanā paṭivirato hoti.|| ||

Itthikumārikapaṭiggahanā paṭivirato hoti.|| ||

Dāsidāsapaṭiggahanā paṭivirato hoti.|| ||

Ajeḷakapaṭiggahanā paṭivirato hoti.|| ||

Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.|| ||

Hatthigavāssavaḷavā- paṭiggahanā paṭivirato hoti.|| ||

Khetta-vatthupaṭiggahanā paṭivirato hoti.|| ||

Dūteyyapahīnagaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭakaṃsakuṭamānakūṭā [346] paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana- vadha- bandhana- viparāmosaālopasahasākārā paṭivirato hoti.|| ||

15. So santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
so yena yen'eva pakkamati,||
samādāyeva pakkamati.|| ||

Seyyathā pi nāma pakkhīsakuṇo yena yen'eva ḍeti,||
sapattabhārova ḍeti.|| ||

Evam evaṃ bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena.|| ||

Yena yen'eva pakkamati samādāyeva pakkamati.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

16. So cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjati.|| ||

Ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghān'indriyaṃ ghān'indriye saṃvaraṃ āpajjati.|| ||

Jivhāya rasaṃ ghāyitvā sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh'indriyaṃ,||
jivh'indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjati.|| ||

Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇame taṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||

17. So abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

18. So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṃ sen'āsanaṃ bhajati.|| ||

Araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

19. So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ panidhāya,||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

[347] So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||

Vyāpāda-padosā cittaṃ parisodheti,||
thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno.|| ||

Thīna-middhā cittaṃ parisodheti,||
uddhacca-kukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasanta-citto.|| ||

Uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati akathaṃ-kathī kusalesu dhammesu.|| ||

Vicikicchāya cittaṃ parisodheti.|| ||

20. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

21. Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

22. Pītiyā ca virāgā upekkhako ca viharati. Sato ca sampajāno sukhañca kāyena paṭisaṃvedeti.|| ||

Yantaṃ ariyā ācikkhanti:'Upekkhako satimā sukha-vihārī' ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

23. Sukhassa ca pahānā dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhāsati pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

24. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe nivāsānu-s-satiñāṇāya cittaṃ abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath'īdaṃ: ekam pi jātiṃ dve pi jātiyo,||
Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ tatr'āpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī [348] evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

25. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ime vata bhonte sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

26. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Ime āsavāti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-samudayoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodhoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodha-gāminī-paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

27. Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati.|| ||

Bhavāsavāpi cittaṃ vimuccati.|| ||

Avijjāsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāti.|| ||

28. Ayaṃ vuccati bhikkhave puggalo n'evattantapo nāttaparitāpanānuyogamanuyutto,||
na parantapo na parapari- [349] tāpanānuyogamanuyutto,||
so anattantapo aparantapo diṭṭhe'va dhamme nicchāto nibbuto sītībhuto sukha-paṭisaṃvedi brahma-bhūtena attanā viharatī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhu Bhagavato bhāsitaṃ abhinandunti.


Contact:
E-mail
Copyright Statement