Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


German translation

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
1. Gahapati Vagga

Sutta 52

Aṭṭhaka-Nāgara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[349]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Ānando Vesāliyaṃ viharati Beluvagāmake.|| ||

Tena kho pana samayena Dasamo gahapati Aṭṭhakanāgaro Pāṭali-puttaṃ anuppatto hoti kenacid-eva karaṇīyena.|| ||

Atha kho Dasamo gahapati Aṭṭhakanāgaro yena Kukkuṭārāmo yena aññataro bhikkhu ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Dasamo gahapati Aṭṭhakanāgaro taṃ bhikkhuṃ etad avoca:|| ||

"Kahan nu kho bhante āyasmā Ānando etarahi viharati?|| ||

Dassana-kāmā hi mayaṃ taṃ āyasmantaṃ Ānandan" ti.|| ||

"Eso gahapati āyasmā Ānando Vesāliyaṃ viharati Beluvagāmake" ti.|| ||

Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭaliputte taṃ karaṇīyaṃ tīretvā yena Vesālī Beluvagāmako yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Ānandaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Dasamo gahapati Aṭṭhakanāgaro āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Atthi nu kho bhante Ānanda tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttaṃ vā cittaṃ vimuccati,||
apari-k-khīṇā vā āsavā parikkhayaṃ gacchanti||
ananuppattaṃ vā anuttaraṃ yoga-k-khemaṃ anupāpuṇātī" ti?|| ||

"Atthi kho gahapati tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto,||
[350] yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇātī" ti.|| ||

"Katamo pana bhante Ānanda tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇātī" ti?|| ||

"Idha gahapati bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

So iti paṭisañcikkhati:|| ||

'Idam pi kho paṭhamaṃ-jhānaṃ abhisaṅkhataṃ||
abhisañcetayitaṃ,||
yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ||
tad aniccaṃ nirodha-dhamman' ti pajānāti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti;||
no ce āsavānaṃ khayaṃ pāpuṇāti;||
ten'eva dhamma-rāgena tāya dhamma-nandiyā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti||
tattha-parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho gahapati tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Puna ca paraṃ gahapati bhikkhu||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

So iti paṭisañcikkhati:|| ||

Idam pi kho dutiyaṃ-jhānaṃ abhisaṅkhataṃ||
abhisañcetayitaṃ,||
yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ||
tad aniccaṃ nirodha-dhamman' ti pajānāti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti;||
no ce āsavānaṃ khayaṃ pāpuṇāti;||
ten'eva dhamma-rāgena tāya dhamma-nandiyā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti||
tattha-parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho gahapati tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
[351] eka-dhammo akkhāto,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Puna ca paraṃ gahapati bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti||
yantaṃ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So iti paṭisañcikkhati:|| ||

Idam pi kho tatiyaṃ-jhānaṃ abhisaṅkhataṃ||
abhisañcetayitaṃ,||
yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ||
tad aniccaṃ nirodha-dhamman' ti pajānāti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti;||
no ce āsavānaṃ khayaṃ pāpuṇāti;||
ten'eva dhamma-rāgena tāya dhamma-nandiyā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti||
tattha-parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho gahapati tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Puna ca paraṃ gahapati bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-ṃ-asukhaṃ||
upekkhāsati pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So iti paṭisañcikkhati:|| ||

Idam pi kho catutthaṃ-jhānaṃ abhisaṅkhataṃ||
abhisañcetayitaṃ,||
yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ||
tad aniccaṃ nirodha-dhamman' ti pajānāti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti;||
no ce āsavānaṃ khayaṃ pāpuṇāti;||
ten'eva dhamma-rāgena tāya dhamma-nandiyā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti||
tattha-parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho gahapati tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Puna ca paraṃ gahapati bhikkhu||
mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ||
iti uddham-adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ lokaṃ||
mettā-saha-gatena cetasā vipulena||
mahaggatena||
appamāṇena||
averena avyāpajjhena pharitvā viharati.|| ||

So iti paṭisañcikkhati:|| ||

Ayam pi kho mettā-ceto-vimutti abhisaṅkhataṃ||
abhisañcetayitaṃ,||
yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ||
tad aniccaṃ nirodha-dhamman' ti pajānāti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti;||
no ce āsavānaṃ khayaṃ pāpuṇāti;||
ten'eva dhamma-rāgena tāya dhamma-nandiyā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti||
tattha-parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho gahapati tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Puna ca paraṃ gahapati bhikkhu||
karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ lokaṃ||
karuṇā-saha-gatena cetasā vipulena||
mahaggatena||
appamāṇena||
averena avyāpajjhena pharitvā viharati.|| ||

So iti paṭisañcikkhati:|| ||

'Ayam pi kho karuṇā-ceto-vimutti abhisaṅkhataṃ||
abhisañcetayitaṃ,||
yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ||
tad aniccaṃ [352] nirodha-dhamman' ti pajānāti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti;||
no ce āsavānaṃ khayaṃ pāpuṇāti;||
ten'eva dhamma-rāgena tāya dhamma-nandiyā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti||
tattha-parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho gahapati tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Puna ca paraṃ gahapati bhikkhu||
muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ iti uddham-adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ lokaṃ||
muditā-saha-gatena cetasā vipulena||
mahaggatena||
appamāṇena||
averena avyāpajjhena pharitvā viharati.|| ||

So iti paṭisañcikkhati:|| ||

'Ayam pi kho muditā-ceto-vimutti abhisaṅkhataṃ||
abhisañcetayitaṃ,||
yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ||
tad aniccaṃ nirodha-dhamman' ti pajānāti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti;||
no ce āsavānaṃ khayaṃ pāpuṇāti;||
ten'eva dhamma-rāgena tāya dhamma-nandiyā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti||
tattha-parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho gahapati tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Puna ca paraṃ gahapati bhikkhu upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati||
tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ iti uddham-adho tiriyaṃ sabbadhi||
sabbattatāya||
sabbā-vantaṃ lokaṃ||
upekkhā-saha-gatena cetasā vipulena||
mahaggatena||
appamāṇena||
averena avyāpajjhena pharitvā viharati.|| ||

So iti paṭisañcikkhati:|| ||

'Ayam pi kho upekkhā-ceto-vimutti abhisaṅkhataṃ||
abhisañcetayitaṃ,||
yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ||
tad aniccaṃ nirodha-dhamman' ti pajānāti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti;||
no ce āsavānaṃ khayaṃ pāpuṇāti;||
ten'eva dhamma-rāgena tāya dhamma-nandiyā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti||
tattha-parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho gahapati tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Puna ca paraṃ gahapati bhikkhu sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ atthaṅ-gamā||
nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

So iti paṭisañcikkhati:|| ||

'Ayam pi kho pana Ākāsanañ-c'āyatana-samāpatti abhisaṅkhataṃ||
abhisañcetayitaṃ,||
yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ||
tad aniccaṃ nirodha-dhamman' ti pajānāti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti;||
no ce āsavānaṃ khayaṃ pāpuṇāti;||
ten'eva dhamma-rāgena tāya dhamma-nandiyā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti||
tattha-parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho gahapati tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Puna ca paraṃ gahapati bhikkhu sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

So iti paṭisañcikkhati:|| ||

'Ayam pi kho Viññāṇañ-c'āyatana samāpatti abhisaṅkhataṃ||
abhisañcetayitaṃ,||
yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ||
tad aniccaṃ nirodha-dhamman' ti pajānāti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti;||
no ce āsavānaṃ khayaṃ pāpuṇāti;||
ten'eva dhamma-rāgena tāya dhamma-nandiyā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti||
tattha-parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho gahapati tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Puna ca paraṃ gahapati bhikkhu||
sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

So iti paṭisañcikkhati:|| ||

'Ayam pi kho Ākiñ caññ'āyatanasamāpatti abhisaṅkhataṃ||
abhisañcetayitaṃ,||
yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ||
tad aniccaṃ nirodha-dhamman' ti pajānāti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti;||
no ce āsavānaṃ khayaṃ pāpuṇāti;||
ten'eva dhamma-rāgena tāya dhamma-nandiyā||
pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā||
opapātiko hoti||
tattha-parinibbāyī anāvatti-dhammo tasmā lokā.|| ||

Ayam pi kho gahapati tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena||
eka-dhammo akkhāto,||
yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañ c'eva cittaṃ vimuccati||
apari-k-khīṇā ca āsavā parikkhayaṃ gacchanti||
ananuppattañ ca anuttaraṃ yoga-k-khemaṃ anupāpuṇāti.|| ||

Evaṃ vutte Dasamo gahapati Aṭṭhakanāgaro āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Seyyathā pi bhante Ānanda puriso ekaṃ nidhimukhaṃ gavesanto sakideva ekādasa [353] nidhimukhāni adhigaccheyya,||
evam eva kho ahaṃ bhante ekaṃ amatadvāraṃ gavesanto sakideva ekādasa amatadvārāni alatthaṃ savaṇāya.|| ||

Seyyathā pi bhante purisassa agāraṃ ekādasadvāraṃ,||
so tasmiṃ agāre āditte eka-m-ekena pi dvārena sakkuṇeyya attāṇaṃ sotthiṃ kātuṃ,||
evam eva kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ eka-m-ekena pi amatadvārena sakkuṇissāmi attāṇaṃ sotthiṃ kātuṃ.|| ||

Ime hi nāma bhante añña-titthiyā ācariyassa ācariyadhanaṃ pariyesissanti.|| ||

Kiṃpanāhaṃ āyasmato Ānandassa pūjaṃ na karissāmī" ti.|| ||

Atha kho Dasamo gahapati Aṭṭhakanāgaro Pāṭali-puttañ ca Vesālikañ ca bhikkhu-saṅghaṃ sannipātāpetvā paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Ekamekañ ca bhikkhuṃ paccekadussayugena acchādesi,||
āyasmantaṃ Ānandaṃ ticīvarena acchādesi.|| ||

Āyasmato ca Ānandassa pañcasataṃ vihāraṃ kārāpesī' ti.|| ||

Aṭṭhakanāgarasuttaṃ dutiyaṃ.


Contact:
E-mail
Copyright Statement