Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
2. Bhikkhu Vagga

Sutta 62

Mahā Rāhul'Ovāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[420]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Bhagavā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Sāvatthīyaṃ piṇḍāya pāvisi.|| ||

Āyasmā pi kho Rāhulo pubbaṇha- [421] samayaṃ nivāsetvā patta-cīvaraṃ ādāya Bhagavantaṃ piṭṭhito piṭṭhito anubandhi.|| ||

3. Atha kho Bhagavā apaloketvā āyasmantaṃ Rāhulaṃ āmantesi:||
Yaṃ kiñci Rāhula rūpaṃ atīt-ā-nāgata-pacc'uppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ n'etaṃ mama n'eso'ham-asmi na m'eso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbanti.||
Rūpameva nu kho Bhagavā,||
rūpameva nu kho sugatāti.|| ||

Rūpam pi Rāhula,||
vedanā pi Rāhula,||
saññā pi Rāhula,||
saṅkhārā pi Rāhula,||
viññāṇam pi Rāhulāti.|| ||

4. Atha kho āyasmā Rāhulo 'kona'jja Bhagavatā sammukhā ovādena ovadito gāmaṃ piṇḍāya pavisissatī'ti tato paṭinivattitvā aññatarasmiṃ rukkha-mūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

5. Addasā kho āyasmā Sāriputto āyasmantaṃ Rāhulaṃ aññatarasmiṃ rukkha-mūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

Disvāna āyasmantaṃ Rāhulaṃ āmantesi: ānāpāna-satiṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Ānāpāna-sati Rāhula bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaṃsāti.|| ||

6. Atha kho āyasmā Rāhulo sāyaṇha-samayaṃ paṭisallānā vuṭṭhito yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho āyasmā Rāhulo Bhagavantaṃ etad avoca:|| ||

7. Kathaṃ bhāvitā nu kho bhante ānāpāna-sati kathaṃ bahulī-katā maha-p-phalā hoti mahā-nisaṃsāti.|| ||

8. Yaṃ kiñci Rāhula ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ,||
seyyath'īdaṃ: kesā lomā nakhā dantā taco maṃsaṃ nahārū aṭṭhī aṭṭhimiñjā vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ pa-p-phāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ,||
ayaṃ vuccati Rāhula ajjhattikā paṭhavī-dhātu.|| ||

Yā c'eva kho pana ajjhattikā paṭhavī-dhātu yā ca bāhirā paṭhavī-dhātu paṭhavī-dhāturevesā.|| ||

Taṃ 'n'etaṃ mama,||
n'eso'ham-asmi,||
na m'eso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

[422] Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā paṭhavī-dhātuyā nibbindati.|| ||

Paṭhavī-dhātuyā cittaṃ virājeti.|| ||

9. Katamā ca Rāhula āpo-dhātu: āpo-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca Rāhula ajjhattikā āpo-dhātu: yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ,||
seyyath'īdaṃ: pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā khelo siṅghānikā lasikā muttaṃ,||
yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ,||
ayaṃ vuccati Rāhula ajjhattikā āpo-dhātu.|| ||

Yā c'eva kho pana ajjhattikā āpo-dhātu,||
yā ca bāhirā āpo-dhātu āpo-dhāturevesā.|| ||

Taṃ n'etaṃ mama,||
n'eso'ham-asmi,||
na m'eso attāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā āpo-dhātuyā nibbindati.|| ||

Āpo-dhātuyā cittaṃ virājeti.|| ||

10. Katamā ca Rāhula tejo-dhātu: tejo-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca Rāhula ajjhattikā tejo-dhātu: yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ,||
seyyath'īdaṃ: yena ca santappati,||
yena ca jīrīyati,||
yena ca pariḍayhati,||
yena ca asita-pīta-khāyita-sāyitaṃ sammā pariṇāmaṃ gacchati.|| ||

Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ,||
ayaṃ vuccati Rāhula ajjhattikā tejo-dhātu.|| ||

Yā c'eva kho pana ajjhattikā tejo-dhātu,||
yā ca bāhirā tejo-dhātu tejo-dhātu revesā.|| ||

Taṃ n'etaṃ mama,||
n'eso'ham-asmi,||
na m'eso attāti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā tejo-dhātuyā nibbindati.|| ||

Tejo-dhātuyā cittaṃ virājeti.|| ||

11. Katamā ca Rāhula vāyo-dhātu: vāyo-dhātu siyā ajjhattikā siyā bāhirā.|| ||

Katamā ca Rāhula ajjhattikā vāyo-dhātu: yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ,||
seyyath'īdaṃ: uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā vātā aṅgamaṅgānusārino vātā assāso passāso iti.|| ||

Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ,||
ayaṃ vuccati Rāhula ajjhattikā vāyo-dhātu.|| ||

Yā c'eva kho pana ajjhattikā vāyo-dhātu,||
yā ca bāhirā vāyo-dhātu vāyo-dhāturevesā.|| ||

Taṃ n'etaṃ mama,||
n'eso'ham-asmi,||
na m'eso attāti evam etaṃ yathā-bhūtaṃ [423] samma-p-paññāya daṭṭhabbaṃ.|| ||

Evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā vāyo-dhātuyā nibbindati.|| ||

Vāyo-dhātuyā cittaṃ virājeti.|| ||

12. Katamā ca Rāhula ākāsa-dhātu: ākāsa-dhātu siyā ajjhattikā,||
siyā bāhirā.|| ||

Katamā ca Rāhula ajjhattikā ākāsa-dhātu: yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ,||
seyyath'īdaṃ kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ,||
yena ca asita-pīta-khāyita-sāyitaṃ ajjhoharati yattha ca asita-pīta-khāyita-sāyitaṃ santiṭṭhati,||
yena ca asita-pīta-khāyita-sāyitaṃ sāyitaṃ adhobhāgā ni-k-khamati.|| ||

Yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ ayaṃ vuccati Rāhula Ajjhattikā ākāsa-dhātu.|| ||

Yāc'eva kho pana ajjhattikā ākāsa-dhātu yā ca bāhirā ākāsa-dhātu,||
ākāsa-dhāturevesā.|| ||

Taṃ 'n'etaṃ mama,||
ne'sohamasmi.|| ||

Na meso attā'ti evam etaṃ yathā-bhūtaṃ samma-p-paññāya daṭṭhabbaṃ.|| ||

evam etaṃ yathā-bhūtaṃ samma-p-paññāya disvā ākāsa-dhātuyā nibbindati.|| ||

Ākāsadhātuyā cittaṃ virājeti.|| ||

13. Paṭhavīsamaṃ Rāhula bhāvanaṃ bhāveti,||
paṭhavīsamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula paṭhaviyā sucimpi nikkhipanti,||
asucimpi nikkhipanti,||
gūthagatampi nikkhipanti,||
muttagatampi nikkhipanti,||
kheḷagatampi nikkhipanti,||
pubbagatampi nikkhipanti,||
lohitagatampi nikkhipanti.|| ||

Na ca tena paṭhavī aṭṭīyati vā harāyati vā jigucchati vā evam eva kho tvaṃ Rāhula paṭhavīsamaṃ bhāvanaṃ bhāvehi.|| ||

Paṭhavīsamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

14. Āposamaṃ Rāhula bhāvanaṃ bhāvehi,||
āposamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula āpasmiṃ sucimpi dhovanti,||
asucimpi dhovanti,||
gūthagatam pi dhovanti,||
muttagatam pi dhovanti,||
kheḷagatam pi dhovanti,||
pubbagatam pi dhovanti,||
lohitagatam pi dhovanti.|| ||

Na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā,||
evam eva [424] kho tvaṃ Rāhula āposamaṃ bhāvanaṃ bhāvehi.|| ||

Āposamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

15. Tejosamaṃ Rāhula bhāvanaṃ bhāvehi,||
tejosamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula tejo sucimpi ḍahati,||
asucimpi ḍahati,||
gūthagatampi ḍahati,||
muttagatampi ḍahati,||
kheḷagatampi ḍahati,||
pubbagatampi ḍahati,||
lohitagatampi ḍahati.|| ||

Na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā evam eva kho tvaṃ Rāhula tejosamaṃ bhāvanaṃ bhāvehi.|| ||

Tejosamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

16. Vāyosamaṃ Rāhula bhāvanaṃ bhāvehi,||
vāyosamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula vāyo sucimpi upavāyati,||
asucimpi upavāyati,||
gūthagatampi upavāyati,||
muttagatampi upavāyati,||
kheḷagatampi upavāyati,||
pubbagatampi upavāyati,||
lohitagatampi upavāyati.|| ||

Na ca tena vāyo aṭṭīyati vā harāyati vā jigucchati vā evam eva kho tvaṃ Rāhula vāyosamaṃ bhāvanaṃ bhāvehi.|| ||

Vāyosamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

17. Ākāsasamaṃ Rāhula bhāvanaṃ bhāvehi ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

Seyyathā pi Rāhula ākāso na katthaci pati-ṭ-ṭhito,||
evam eva kho tvaṃ Rāhula ākāsasamaṃ bhāvanaṃ bhāvehi.|| ||

Ākāsasamaṃ hi te Rāhula bhāvanaṃ bhāvayato uppannā manāpā'manāpā phassā cittaṃ na pariyādāya ṭhassanti.|| ||

18. Mettaṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Mettaṃ hi te Rāhula bhāvanaṃ bhāvayato yo vyāpādo so pahiyyissati.|| ||

19. Karuṇaṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Karuṇaṃ hi te Rāhula bhāvanaṃ bhāvayato yā vihesā sā pahiyyissati.|| ||

20. Muditaṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Muditaṃ hi te Rāhula bhāvanaṃ bhāvayato yā arati sā pahiyyissati.|| ||

21. Upekkhaṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Upekkhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo paṭigho so pahiyyissati.|| ||

22. Asubhaṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Asubhaṃ hi te Rāhula bhāvanaṃ bhāvayato yo rāgo so pahiyyissati.|| ||

23. Anicca-saññaṃ Rāhula bhāvanaṃ bhāvehi.|| ||

[425] Anicca-saññaṃ hi te Rāhula bhāvanaṃ bhāvayato yo asmimāno so pahiyyissati.|| ||

24. Ānāpāna-satiṃ Rāhula bhāvanaṃ bhāvehi.|| ||

Ānāpāna-sati Rāhula bhāvitā bahulī-katā maha-p-phalā hoti mahā-nisaṃsā.|| ||

Kathaṃ bhāvitā ca Rāhula ānāpāna-sati kathaṃ bahulī-katā maha-p-phalā hoti mahā-nisaṃsā:|| ||

25. Idha Rāhula bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So satova assasati,||
sato passasati.|| ||

26. Dīghaṃ vā assasanto dīghaṃ assasāmī' ti pajānāti,||
'dīghaṃ cā passasanto dīghaṃ passasāmī' ti pajānāti,||
rassaṃ vā assasanto rassaṃ assasāmī' ti pajānāti,||
'rassaṃ vā passasanto rassaṃ passasāmī' ti pajānāti,||
'sabba-kāya-paṭisaṃvedī assa-sissāmī' ti sikkhati,||
'sabba-kāya-paṭisaṃvedī passa-sissāmī' ti sikkhati,||
'passambh ayaṃ kāya-saṅkhāraṃ assa-sissāmī' ti sikkhati,||
'passambh ayaṃ kāya-saṅkhāraṃ passa-sissāmī' ti sikkhati.|| ||

27. 'Pīti-paṭisaṃvedī assa-sissāmī' ti sikkhati,||
'pīti-paṭisaṃvedī passasissāmī' ti sikkhati.|| ||

'Sukha-paṭisaṃvedī assa-sissāmī' ti sikkhati,||
'sukha-paṭisaṃvedī passa-sissāmī' ti sikkhati,||
'citta-saṅkhāra-paṭisaṃvedī assa-sissāmī' ti sikkhati,||
'citta-saṅkhāra-paṭisaṃvedī passasissāmiti sikkhati,||
passambh ayaṃ citta-saṅkhāraṃ assa-sissāmī' ti sikkhati,||
'passambh ayaṃ citta-saṅkhāraṃ passa-sissāmī' ti sikkhati.|| ||

28. 'Citta-paṭisaṃvedī assa-sissāmī' ti sikkhati,||
'citta-paṭisaṃvedī passa-sissāmī' ti sikkhati,||
'abhi-p-pamodayaṃ cittaṃ assa-sissāmī' ti sikkhati,||
'abhi-p-pamodayaṃ cittaṃ passa-sissāmī' ti sikkhati,||
'samādahaṃ cittaṃ assa-sissāmī' ti sikkhati,||
'samādahaṃ cittaṃ passa-sissāmī' ti sikkhati,||
'vimocayaṃ cittaṃ assa-sissāmī' ti sikkhati,||
'vimocayaṃ cittaṃ passa-sissāmī' ti sikkhati.|| ||

29. 'Anicc-ā-nupassī assa-sissāmī' ti sikkhati,||
'anicc'ānupassī passa-sissāmī' ti sikkhati,||
'virāg-ā-nupassī assa-sissāmī' ti sikkhati,||
'virāg-ā-nupassī passa-sissāmī' ti sikkhati,||
'nirodh-ā-nupassī assa-sissāmī' ti sikkhati,||
'nirodh-ā-nupassī passa-sissāmī' ti sikkhati,||
'paṭinissagg-ā-nupassī assa-sissāmī' ti sikkhati,||
'paṭinissagg-ā-nupassī passa-sissāmī' ti sikkhati.|| ||

30. Evaṃ bhāvitā kho Rāhula ānāpāna-sati||
evaṃ bahulī-katā maha-p-phalā hoti||
mahā-nisaṃsā,||
evaṃ bhāvitāya kho Rāhula ānāpāna-satiyā||
[426] evaṃ bahulī-katāya ye pi te carimakā assāsa-passāsā||
te pi viditāva nirujjhanti no aviditā" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Rāhulo Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Mahā Rāhul'Ovāda Suttaṃ


Contact:
E-mail
Copyright Statement