Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. Paribbājaka Vagga

Sutta 76

Sandaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[513]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati Ghositārāme.|| ||

2. Tena kho pana samayena Sandako paribbājako pilakkha guhāyaṃ paṭivasati mahatiyā paribbājaka-parisāya saddhiṃ pañca-mattehi paribbājaka-satehi.|| ||

3. Atha kho āyasmā Ānando sāyaṇha-samayaṃ paṭisallānā vuṭṭhito bhikkhū āmantesi 'āyām-āvuso yena devakaṭasobbho ten'upasaṅkamissāma guhādassanāyā' ti.|| ||

Evam āvuso ti kho te bhikkhū āyasmato Ānandassa paccassosuṃ.|| ||

Atha kho āyasmā Ānando sambahulehi bhikkhūhi saddhiṃ yena devakaṭasobbho ten'upasaṅkami.|| ||

4. Tena kho pana samayena Sandako paribbājako mahatiyā paribbājaka-parisāya saddhiṃ nisinno hoti unnādiniyā uccā-sadda-mahā-saddāya aneka-vihitaṃ tiracchāna-kathaṃ kathentiyā.|| ||

Seyyath'īdaṃ: rāja-kathaṃ cora-kathaṃ mahāmattakataṃ senā-kathaṃ bhaya-kathaṃ yuddha-kathaṃ anna-kathaṃ pāna-kathaṃ vattha-kathaṃ yāna-kathaṃ sayana-kathaṃ mālā-kathaṃ gandha-kathaṃ ñāti-kathaṃ gāma-kathaṃ nigama-kathaṃ nagara-kathaṃ jana-pada-kathaṃ itthi-kathaṃ purisa-kathaṃ sūra-kathaṃ visikhā-kathaṃ kumbha-ṭ-ṭhāna-kathaṃ pubba-peta-kathaṃ nānatta-kathaṃ lok'akkhāyikaṃ samuddak- [514] khāyikaṃ iti-bhav-ā-bhava-kathaṃ iti vā.|| ||

Addasā kho Sandako paribbājako āyasmantaṃ Ānandaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna sakaṃ parisaṃ saṇṭhapesi appa-saddā bhonto hontu,||
mā bhonto sadda-makattha,||
ayaṃ samaṇassa Gotamassa sāvako āgacchati samaṇo Ānando.|| ||

Yāvatā kho pana samaṇassa Gotamassa sāvakā Kosambīyaṃ paṭivasanti ayaṃ tesaṃ aññataro samaṇo Ānando.|| ||

Appa-sadda-kāmā kho pana te āyasmanto appa-saddavinītā appa-saddassa vaṇṇavādino,||
app'eva nāma appa-saddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā' ti.|| ||

Atha kho te paribbājakā tuṇhī ahesuṃ.|| ||

5. Atha kho āyasmā Ānando yena Sandako paribbājako ten'upasaṅkami.|| ||

Atha kho Sandako paribbājako āyasmantaṃ Ānandaṃ etad avoca: etu kho bhavaṃ Ānando,||
svāgataṃ bhoto Ānandassa cirassaṃ kho bhavaṃ Ānando imaṃ pariyāyam akāsi yad idaṃ idh'āgamanāya,||
nisīdatu bhavaṃ Ānando,||
idam āsanaṃ paññattanti.|| ||

Nisīdi kho āyasmā Ānando paññatte āsane.|| ||

Sandako pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Sandakaṃ paribbājakaṃ āyasmā Ānando etad avoca:|| ||

"Kāya nu'ttha Sandaka etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā" ti.|| ||

"Tiṭṭhat'esā bho Ānanda kathā,||
yāya mayaṃ etarahi kathāya sanni-sinnā.|| ||

N'esā bhoto Ānandassa kathā dullabhā bhavissati pacchāpi savaṇāya.|| ||

Sādhu vata bhavantaṃ yeva Ānandaṃ paṭibhātu sake ācariyake dhammī kathā" ti.|| ||

"Tena hi Sandaka suṇāhi,||
sādhukaṃ manasi karohi,||
bhāsissāmī" ti.|| ||

"Evaṃ bho" ti kho Sandako paribbājako āyasmato Ānandassa paccassosi.|| ||

Āyasmā Ānando etad avoca:|| ||

6. "Cattāro'me Sandaka tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena abrahma-cariy-a-vāsā akkhātā,||
cattāri ca anassāsikāni brahma-cariyāni akkhātāni,||
yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan"ti.|| ||

Katame pana te bho Ānanda tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro abrahma-cariy-a-vāsā akkhātā,||
yattha [515] viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalan" ti?|| ||

7. "Idha Sandaka ekacco Satthā evaṃ-vādī hoti evaṃ diṭṭhī: 'n'atthi dinnaṃ n'atthi yiṭṭhaṃ n'atthi hutaṃ n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko n'atthi ayaṃ loko n'atthi paro loko n'atthi mātā n'atthi pitā n'atthi sattā opapātikā n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedenti,||
cātum-mahā-bhūtiko ayaṃ puriso yadā kālaṃ karoti paṭhavī paṭhavīkāyaṃ anupeti anupagacchati.|| ||

Āpo āpokāyaṃ anupeti anupagacchati,||
tejo tejokāyaṃ anupeti anupagacchati,||
vāyo vāyokāyaṃ anupeti anupagacchati,||
ākāsaṃ indriyāni saṅkamanti,||
āsandipañcamā purisā mataṃ ādāya gacchanti,||
yāva ā'āhanā padāni paññāyanti,||
kāpotakāni aṭṭhīni bhavanti,||
bhassantāhutiyo dattupaññattaṃ yad idaṃ dānaṃ tesaṃ tucchaṃ musā vilāpo ye keci atthikavādaṃ vadanti,||
bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti param maraṇā' ti.|| ||

8. Tatra Sandaka viññū puriso iti paṭisañcikkhati: 'ayaṃ kho bhavaṃ Satthā evaṃ-vādī evaṃ diṭṭhī.|| ||

'N'atthi dinnaṃ n'atthi yiṭṭhaṃ n'atthi hutaṃ n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko n'atthi ayaṃ loko n'atthi paro loko n'atthi mātā n'atthi pitā n'atthi sattā opapātikā n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchi-katvā pavedenti,||
cātum-mahā-bhūtiko ayaṃ puriso,||
yadā kālaṃ karoti paṭhavī paṭhavīkāyaṃ anupeti anupagacchati,||
āpo āpokāyaṃ anupeti anupagacchati,||
tejo tejokāyaṃ anupeti anupagacchati.|| ||

Vāyo vāyokāyaṃ anupeti anupagacchati,||
ākāsaṃ indriyāni saṅkamanti,||
āsandi pañcamā purisā mataṃ ādāya gacchanti,||
yāva ā'āhanā padāni paññāyanti,||
kāpotakāni aṭṭhīni bhavanti,||
bhassantāhutiyo,||
dattupaññattaṃ yad idaṃ dānaṃ,||
tesaṃ tucchaṃ musā vilāpo ye keci atthikavādaṃ vadanti,||
bāle ca paṇḍite ca kāyassa bhedā ucchijjanti,||
vinassanti,||
na honti param maraṇāti.||
Sace imassa bhoto Satthuno saccaṃ vacanaṃ,||
akatena me ettha kataṃ,||
abbusitena me ettha vusitaṃ,||
ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā,||
yo c'āhaṃ na vadāmi: 'ubho kāyassa bhedā ucchijjissāma vinassissāma,||
na bhavissāma param maraṇā' ti.|| ||

Atirekaṃ kho panimassa bhoto Satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesa-massulocanaṃ,||
yohaṃ putta-sambādha-sayanaṃ ajjhāvasanto kāsika-candanaṃ pacc'anubhonto mālā-gandha-vilepanaṃ dhārento jāta-rūpa-rajataṃ sādiyanto iminā bhotā Satthārā sama-sama-gatiko bhavissāmi abhisamparāyaṃ,||
sohaṃ kiṃjānanto kiṃpassanto imasmiṃ satthari Brahma-cariyaṃ carissāmi,||
so abrahma-cariyaṃ vāso aya'nti iti viditvā tasmā brahma-cariyā nibbijja pakkamati.|| ||

9. Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena paṭhamo abrahma-cariy-a-vāso akkhāto yattha viññū puriso sasakkaṃ brahma- [516] cariyaṃ na vaseyya,||
vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

10. Puna ca paraṃ Sandaka idh'ekacco Satthā evaṃ-vādī hoti evaṃ diṭṭhī: 'karato kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musābhaṇato,||
karato na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttarañ ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo.|| ||

Dānena damena saṃyamena saccavajjena n'atthi puññaṃ,||
n'atthi puññassa āgamo' ti.|| ||

11. Tatra Sandaka viññū puriso iti paṭisañcikkhati: ayaṃ kho bhavaṃ Satthā evaṃ-vādī evaṃ diṭṭhī: 'karato kārayato chindato chedāpayato pacato pācayato socayato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musābhaṇato karato na karīyati pāpaṃ.|| ||

Khurapariyantena ce pi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya,||
n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Dakkhiṇañ ce pi Gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento n'atthi tato nidānaṃ pāpaṃ,||
n'atthi pāpassa āgamo.|| ||

Uttarañ ce pi Gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yājento n'atthi tato nidānaṃ puññaṃ,||
n'atthi puññassa āgamo,||
dānena damena saṃyamena saccavajjena n'atthi puññaṃ,||
n'atthi puññassa āgamoti.|| ||

Sace imassa bhoto Satthuno saccaṃ vacanaṃ,||
akatena me ettha kataṃ,||
abbusitena me ettha vusitaṃ.|| ||

Ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā yo c'āhaṃ na vadāmi,||
'ubhinnaṃ kurutaṃ na karīyati pāpan' ti.|| ||

Atirekaṃ kho panimassa bhoto Satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesa-massulocanaṃ,||
yohaṃ putta-sambādha-sayanaṃ ajjhāvasanto kāsika-candanaṃ pacc'anubhonto mālā-gandha-vilepanaṃ dhārento jāta-rūpa-rajataṃ sādiyanto iminā bhotā Satthārā sama-sama-gatiko bhavissāmi abhisamparāyaṃ.|| ||

So'haṃ kiṃjānanto kiṃpassanto imasmiṃ satthari Brahma-cariyaṃ carissāmi,||
so 'abrahma-cariy-a-vāso ayan' ti.iti viditvā tasmā brahma-cariyā nibbijja pakkamati.|| ||

12. Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena dutiyo abrahma-cariy-a-vāso akkhāto,||
yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya,||
vasanto vā na ārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

13. Puna ca paraṃ Sandaka idh'ekacco Satthā evaṃ-vādī hoti evaṃ diṭṭhī:|| ||

N'atthi hetu n'atthi paccayo sattāṇaṃ saṅkilesāya,||
ahetu a-p-paccayā sattā saṅkilissanti.|| ||

N'atthi hetu n'atthi paccayo sattāṇaṃ visuddhiyā,||
ahetu a-p-paccayā sattā visujjhanti.|| ||

N'atthi balaṃ n'atthi viriyaṃ n'atthi purisat- [517] thāmo n'atthi purisaparakkamo,||
sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukha-dukkhaṃ paṭisaṃvedentī' ti.|| ||

14. Tatra Sandaka viññū puriso iti paṭisañcikkhati: 'ayaṃ kho bhavaṃ Satthā evaṃ-vādī evaṃ diṭṭhī: n'atthi hetu n'atthi paccayo sattāṇaṃ saṅkilesāya.|| ||

Ahetu a-p-paccayā sattā saṅkilissanti.|| ||

N'atthi hetu n'atthi paccayo sattāṇaṃ visuddhiyā.|| ||

Ahetu a-p-paccayā sattā visujjhanti.|| ||

N'atthi balaṃ n'atthi viriyaṃ n'atthi puriSatthāmo n'atthi purisaparakkamo,||
sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chassevābhijātisu sukha-dukkhaṃ paṭisaṃvedentī' ti.|| ||

Sace imassa bhoto Satthuno saccaṃ vacanaṃ,||
akatena me ettha kataṃ,||
abbusitena me ettha vusitaṃ.|| ||

Ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā,||
yoc'āhaṃ na vadāmi,||
ubho ahetu a-p-paccayā visujjhissāmā' ti.|| ||

Atirekaṃ kho panimassa bhoto Satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesa-massu locanaṃ.|| ||

Yohaṃ putta-sambādha-sayanaṃ ajjhāvasanto kāsika-candanaṃ pacc'anubhonto mālā-gandha-vilepanaṃ dhārento jāta-rūpa-rajataṃ sādiyanto iminā bhotā Satthārā sama-sama-gatiko bhavissāmi abhisamparāyaṃ.|| ||

So'haṃ kiṃjānanto kiṃpassanto imasmiṃ satthari Brahma-cariyaṃ carissāmi.|| ||

So abrahma-cariy-a-vāso aya'nti iti viditvā tasmā brahma-cariyā nibbijja pakkamati.|| ||

15. Ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tatiyo abrahma-cariy-a-vāso akakhāto,||
yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

16. Puna ca paraṃ Sandaka idh'ekacco Satthā evaṃ-vādī hoti evaṃ diṭṭhī: satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā.|| ||

Te na iñjanti na viparinamanti.|| ||

Nāññamaññaṃ vyābādhenti.|| ||

Nālaṃ añña-maññassa sukhāya vā dukkhāya vā sukha-dukkhāya vā.|| ||

Katame satta?|| ||

Paṭhavīkāyo āpokāyo tejokāyo vāyo kāyo sukhe dukkhe jīve satt'ime.|| ||

Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā.|| ||

Te na iñjanti,||
na viparinamanti,||
nāññamaññaṃ vyābādenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā sukha-dukkhāya vā.|| ||

Tattha n'atthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā yepi tiṇhena satthena sīsaṃ chindati.|| ||

Na koci kañci jīvitā voropeti.|| ||

Sattannaṃ tv'eva kāyānamantarena satthaṃ vivaramanupatati.|| ||

Cuddasa kho panimāni yonipamukhasata-sahassāni saṭṭhiñca satāni cha ca satāni.|| ||

Pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca,||
dvaṭṭhi paṭipadā,||
dvaṭṭh'antarakappā,||
chaḷ-ābhijātiyo,||
aṭṭha purisabhūmiyo,||
ekūnapaññāsa ājīvasate,||
ekūnapaññāsa paribbājakasate,||
ekūna- [518] paññāsa nāgāvāsasate,||
vīse indriyasate,||
tiṃse Nirayasate,||
chattiṃsa rajodhātuyo,||
satta saññīgabbhā,||
satta asaññīgabbhā,||
satta nigaṇṭhīgabbhā,||
satta devā,||
satta mānusā,||
satta pesācā,||
satta sarā,||
satta pavuṭā,||
satta papātā,||
satta papātasatāni,||
sattasupinā,||
sattasupinasatāni,||
cullāsītimahākappuno sata-sahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā aparipakkaṃ vā kammaṃ paripācessāmi,||
paripakkaṃ vā kammaṃ phussa phussa byantīkarissāmīti.|| ||

Hevaṃ n'atthi doṇamite sukha-dukkhe,||
pariyantakaṭe saṃsāre,||
n'atthi hāyanavaḍḍhane,||
n'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttagu'e khitte nibbeṭhiyamānameva paleti,||
evam evaṃ bāle vā paṇḍite vā sandhāvitvā saṃsaritvā dukkhassantaṃ karissantī ti.|| ||

17. Tatra Sandaka viññū puriso iti paṭisañcikkhati: ayaṃ kho bhavaṃ Satthā evaṃ-vādī evandiṭṭhī: satt'ime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā.|| ||

Te na iñjanti,||
na viparinamanti,||
nāññamaññaṃ vyābādhenti,||
nālaṃ añña-maññassa sukhāya vā dukkhāya vā sukha-dukkhāya vā.|| ||

Katame satta?|| ||

paṭhavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve satt'ime.|| ||

Ime satta kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esika-ṭ-ṭhāyi-ṭ-ṭhitā.|| ||

Te na iñjanti,||
na viparinamanti,||
nāññamaññaṃ vyābādhenti.|| ||

Nālaṃ añña-maññassa sukhāya vā dukkhāya vā sukha-dukkhāya vā.|| ||

Tattha n'atthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā vā viññāpetā vā yopi tiṇhena satthena sīsaṃ chindati,||
na koci kañci jīvitā voropeti,||
sattannaṃ yeva kāyānamantarena satthaṃ vivaramanupatati.Cuddasa kho panimāni yoni pamukhasata-sahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni tīṇi ca kammāni kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā chaḷ-ābhijātiyo aṭṭha purisabhūmiyo ekūnapaññāsa ājīvasate1 ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indirayasate tiṃse Nirayasate chattiṃsa rajodhātuyo satta saññīgabbhā satta asaññīgabbhā satta nigaṇṭhīgabbhā sattadevā sattamānusā sattapesācā satta sarā satta pavuṭā satta papātā satta papātasatāni satta supinā supinasatāni cullāsīti mahākappuno sata-sahassāni.|| ||

Yāni bāle capaṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti.|| ||

Tattha n'atthi imin-ā-haṃ sīlena vā vatena vā tapena vā brahma-cariyena vā aparipakkaṃ vā kammaṃ paripācessāmi,||
paripakkaṃ vā phussa phussa vyantīkarissāmīti.|| ||

Hevaṃ n'atthi doṇamite sukha-dukkhe,||
pariyantakaṭe saṃsāre,||
n'atthi hāyanavaḍḍhane n'atthi ukkaṃsāvakaṃse.|| ||

Seyyathā pi nāma suttagu'e khitte nibbeṭhiyamānameva paleti.|| ||

Evam evaṃ bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassannaṃ karissantī' ti.||
Sace imassa bhoto Satthuno sacchaṃ vacanaṃ,||
akatena me ettha kataṃ abbusitena me ettha vusitaṃ.|| ||

Ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā,||
yo c'āhaṃ na vadāmi: ubho sandhāvitvā saṃsaritvā dukkhassantaṃ karissāmā' ti.|| ||

Atirekaṃ kho panimassa bhoto Satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesa-massulocanaṃ,||
yohaṃ putta-sambādha-sayanaṃ ajjhāvasanto kāsika-candanaṃ pacc'anubhonto mālā-gandha-vilepanaṃ dhārento jāta-rūpa-rajataṃ sādiyanto iminā bhotā Satthārā sama-sama-gatiko bhavissāmi abhisamparāyaṃ.|| ||

So'haṃ kiṃjānanto kiṃpassanto imasmiṃ satthari Brahma-cariyaṃ carissāmi.|| ||

18. So abrahma-cariy-a-vāso ayanti iti viditvā tasmā brahma-cariyā nibbijja pakkamati ayaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena catuttho abrahma-cariy-a-vāso akkhāto yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

19. Ime kho te Sandaka tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro abrahma-cariy-a-vāsā akkhātā [519] yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalan ti.|| ||

20. Acchariyaṃ bho Ānanda,||
abbhutaṃ bho Ānanda,||
yāvañ c'idaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro abrahma-cariy-a-vāsā vasamānā abrahma-cariy-a-vāsāti akkhātā yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya,||
vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalan ti.|| ||

Katamāni pana tāni bho Ānanda tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāri anassāsikāni brahma-cariyāni akkhātāni yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalan ti:|| ||

21. Idha Sandaka ekacco Satthā sabbaññū sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇa-dassanaṃ pacc'upatthikanti.|| ||

So suññampi agāraṃ pavisati,||
piṇḍampi na labhati,||
kukkuropi ḍasati,||
caṇḍena pi hatthinā samāgacchati,||
caṇḍena pi assena samāgacchati,||
caṇḍena pi goṇena samāgacchati,||
itthiyāpi purisassapi nāmampi gottampi pucchati,||
gāmassapi nigamassapi nāmampi Maggampi pucchati,||
so kimidanti puṭṭho samāno suññaṃ me agāraṃ pavisitabbaṃ ahosi,||
tena pāvisiṃ.|| ||

Piṇḍaṃ me aladdhabbaṃ ahosi,||
tena nālatthaṃ.|| ||

Kukkurena ḍasitabbaṃ ahosi,||
tenamhi daṭṭho.|| ||

Caṇḍena hatthinā samāgantabbaṃ ahosi,||
tena samāgamaṃ.|| ||

Caṇḍena assena samāgantabbaṃ ahosi,||
tena samāgamaṃ.|| ||

Caṇḍena goṇena samāgantabbaṃ ahosi,||
tena samāgamaṃ.|| ||

Itthiyāpi purisassapi nāmampi gottampi pucchitabbaṃ ahosi,||
tena pucchiṃ.|| ||

Gāmassapi nigamassapi nāmampi Maggampi pucchitabbaṃ ahosi,||
tenāpucchinti.|| ||

22. Tatra Sandaka viññū puriso iti paṭisañcikkhati: 'ayaṃ kho bhavaṃ Satthā sabbaññū sabba-dassāvī aparisesaṃ ñāṇa-dassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇa-dassanaṃ pacc'upatthikanti.|| ||

So suññampi agāraṃ pavisati,||
piṇḍampi na labhati,||
kukkuropi ḍasati,||
caṇḍena pi hatthinā samāgacchati,||
caṇḍena pi assena samāgacchati,||
caṇḍena pi goṇena samāgacchati,||
itthiyāpi purisassapi nāmampi gottampi pucchati,||
gāmassapi nigamassapi nāmampi Maggampi pucchati,||
so kimidanti puṭṭho samāno suññaṃ me agāraṃ pavisitabbaṃ ahosi,||
tena pāvisiṃ.|| ||

Piṇḍaṃ me aladdhabbaṃ ahosi,||
tena nālatthaṃ.|| ||

Kukkurena ḍasitabbaṃ ahosi,||
tenamhi daṭṭho.|| ||

Caṇḍena hatthinā samāgantabbaṃ ahosi,||
tena samāgamaṃ.|| ||

Caṇḍena assena samāgantabbaṃ ahosi,||
tena samāgamaṃ.|| ||

Caṇḍena goṇena samāgantabbaṃ ahosi,||
tena samāgamaṃ.|| ||

Itthiyāpi purisassapi nāmampi gottampi pucchitabbaṃ ahosi,||
tena pucchiṃ.|| ||

Gāmassapi nigamassapi nāmampi Maggampi pucchitabbaṃ ahosi,||
tenāpucchinti.|| ||

So anassāsikaṃ idaṃ Brahma-cariyanti,||
iti viditvā tasmā brahma-cariyā nibbijja pakkamati.|| ||

23. Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena paṭhamaṃ anassāsikaṃ Brahma-cariyaṃ akkhā [520] taṃ,||
yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya,||
vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

24. Puna ca paraṃ Sandaka idh'ekacco Satthā anussaviko hoti anussavasacco.|| ||

So anussavena itihitiha paramparāya piṭakasampadāya dhammaṃ deseti.|| ||

Anussavikassa kho pana Sandaka Satthuno anussavasaccassa sussutampi hoti,||
dussutampi hoti.|| ||

Tathāpi hoti.|| ||

Aññathāpi hoti.|| ||

25. Yatra Sandaka viññū puriso iti paṭisañcikkhati: 'ayaṃ kho bhavaṃ Satthā anussaviko anussavasacco.|| ||

So anussavena itihitiha paramparāya piṭakasampadāya dhammaṃ deseti.|| ||

Anussavikassa kho pana Satthuno anussavasaccassa sussutampi hoti,||
dussutampi hoti,||
tathāpi hoti,||
aññathāpi hoti.|| ||

So anassāsikaṃ idaṃ Brahma-cariyanti iti viditvā tasmā brahma-cariyā nibbijja pakkamati.|| ||

26. Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena dutiyaṃ anassāsikaṃ Brahma-cariyaṃ akkhātaṃ,||
yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

27. Puna ca paraṃ Sandaka idh'ekacco Satthā takkī hoti vīmaṃsī.|| ||

So takka-pariyāhataṃ vīmaṃs-ā-nucaritaṃ sayam-paṭibhānaṃ dhammaṃ deseti.|| ||

Takkissa kho pana Sandaka Satthuno vīmaṃsissa sutakkitampi hoti,||
duttakkitampi hoti,||
tathāpi hoti,||
aññathāpi hoti.|| ||

28. Tatra Sandaka viññū puriso iti paṭisañcikkhati: ayaṃ kho bhavaṃ Satthā takkī vīmaṃsī.|| ||

So takka-pariyāhataṃ vīmaṃs-ā-nucaritaṃ sayam-paṭibhānaṃ dhammaṃ deseti.|| ||

Takkissa kho pana Satthuno vīmaṃsissa sutakkitampi hoti,||
duttakkitampi hoti,||
tathāpi hoti,||
aññathāpi hoti.|| ||

So anassāsikaṃ idaṃ Brahma-cariyanti iti viditvā tasmā brahma-cariyā nibbijja pakkamati.|| ||

29. Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tatiyaṃ anassāsikaṃ Brahma-cariyaṃ akkhātaṃ yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya.|| ||

Vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

30. Puna ca paraṃ Sandaka idh'ekacco Satthā mando hoti momūho.|| ||

So mandattā momūhattā tathā tathā pañhaṃ [521] puṭṭho samāno vācā vikkhepaṃ āpajjati amarā-vikkhepaṃ,||
evam pi me no,||
tathāpi me no,||
aññathāpi me no,||
notipi me no,||
no notipi me noti.|| ||

31. Tatra Sandaka viññū puriso iti paṭisañcikkhati.|| ||

Ayaṃ kho bhavaṃ Satthā mando momūho,||
so mandattā momūhattā tathā tathā pañhaṃ puṭṭho samāno vācā-vikkhepaṃ āpajjati amarā-vikkhepaṃ.|| ||

Evam pi me no,||
tathāpi me no,||
aññathāpi me no,||
notipi me no,||
no no tipi me noti.|| ||

So anassāsikaṃ idaṃ Brahma-cariyanti iti viditvā tasmā brahma-cariyā nibbijja pakkamati.|| ||

32. Idaṃ kho Sandaka tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena catutthaṃ anassāsikaṃ Brahma-cariyaṃ akkhātaṃ,||
yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya,||
vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

33. Imāni kho Sandaka tena Bhagavatā jānatā passatā arahatā sammā sambuddhena cattāri anassāsikāni brahma-cariyāni akkhātāni,||
yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalan ti.|| ||

34. Acchariyaṃ bho Ānanda abbhutaṃ bho Ānanda,||
yāvañ c'idaṃ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāri anassāsikān'eva brahma-cariyāni anassāsikāni brahma-cariyānīti akkhātāni.|| ||

Yattha viññū puriso sasakkaṃ Brahma-cariyaṃ na vaseyya,||
vasanto vā nārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

Yo pana so bho Ānanda Satthā kiṃvādī kimakkhāyī yattha viññū puriso sasakkaṃ Brahma-cariyaṃ vaseyya,||
vasanto vā ārādheyya ñāyaṃ dhammaṃ kusalan ti.|| ||

35. Idha Sandaka Tathāgato loke uppajjati arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṃ Buddho Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti,||
so dhammaṃ deseti: ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

36. Taṃ dhammaṃ suṇāti Gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ,||
yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

37. So evaṃ pabba-jito samāno bhikkhūnaṃ [sikkhāsājīva samāpanno] pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno [sabba pāṇabhūtahit-ā-nukampī] viharati.|| ||

Adinn'ādānaṃ pahāya adinn'ādānā paṭivirato hoti,||
dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||

Abrahma-cariyaṃ pahāya brahma-cārī hoti,||
ārā-cārī virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,||
samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya sampha-p-palāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

So [bījagāma bhūta-gāma samārambhā] paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt'ūparato virato vikāla-bhojanā.|| ||

[Naccagītavādi tavisūka-dassanā] paṭivirato hoti.|| ||

[Mālāgandha vilepana dhāraṇa maṇḍana vibhūsanaṭṭhānā] paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajatapaṭiggahanā paṭivirato hoti.|| ||

Āmakadhaññapaṭiggahanā paṭivirato hoti.|| ||

Āmakamaṃsapaṭiggahanā paṭivirato hoti.|| ||

Itthikumārikapaṭiggahanā paṭivirato hoti.|| ||

Dāsidāsapaṭiggahanā paṭivirato hoti.|| ||

Ajeḷakapaṭiggahanā paṭivirato hoti.|| ||

Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.|| ||

[Hatthi gavāssavaḷavā paṭiggahanā] paṭivirato hoti.|| ||

Khetta-vatthupaṭiggahanā paṭivirato hoti.|| ||

[Dūteyya pahīnagaman-ā-nuyogā] paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

[Tulā-kūṭa kaṃsakuṭa mānakūṭā] paṭivirato hoti.|| ||

[Ukkoṭa navañ ca nanikati-sāci-yogā] paṭivirato hoti.|| ||

[Chedana vadha bandhana viparāmosaālopa sahasākārā] paṭivirato hoti.|| ||

38. So santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
so yena yen'eva pakkamati,||
samādāyeva pakkamati.|| ||

Seyyathā pi nāma pakkhīsakuṇo yena yen'eva ḍeti,||
sapattabhārova ḍeti.|| ||

Evam evaṃ bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena.|| ||

Yena yen'eva pakkamati samādāyeva pakkamati.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

39. So cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjati.|| ||

Sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot'indriyaṃ,||
sot'indriye saṃvaraṃ āpajjati.|| ||

Ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghān'indriyaṃ,||
ghān'indriye saṃvaraṃ āpajjati.Jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh'indriyaṃ,||
jivh'indriye saṃvaraṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phūsitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy'indriyaṃ,||
kāy'indriye saṃvaraṃ āpajjati.Manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvaraṃ paṭipajjati,||
rakkhati man'indriyaṃ,||
man'indriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||

40. So abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

41. So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṃ sen'āsanaṃ bhajati.|| ||

Araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

42. So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya,||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti.|| ||

vyāpāda-padosaṃ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||

vyāpāda-padosā cittaṃ parisodeti,||
thīna-middhaṃ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno.|| ||

Thīna-middhā cittaṃ parisodheti,||
uddhacca-kukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasanta-citto.|| ||

Uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya tiṇṇa-vici-kiccho viharati akathaṃ-kathī kusalesu dhammesu.|| ||

Vicikicchāya cittaṃ parisodheti.|| ||

43. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pītikhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Yasmiṃ kho Sandaka satthari sāvako eva-rūpaṃ uḷāraṃ visesaṃ adhigacchati.|| ||

[522] Tattha viññū puriso sasakkaṃ Brahma-cariyaṃ vaseyya,||
vasanto vā ārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

44. Puna ca paraṃ Sandaka bhikkhu vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Yasmiṃ kho Sandaka satthari sāvako eva-rūpaṃ uḷāraṃ visesaṃ adhigacchati.|| ||

Tattha viññū puriso sasakkaṃ Brahma-cariyaṃ vaseyya,||
vasanto vā ārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

45. Puna ca paraṃ Sandaka bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti.|| ||

Yantaṃ ariyā ācikkhanti: 'Upekkhako satimā sukha-vihārī' ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Yasmiṃ kho Sandaka satthari sāvako eva-rūpaṃ uḷāraṃ visesaṃ adhigacchati.|| ||

Tattha viññū puriso sasakkaṃ Brahma-cariyaṃ vaseyya,||
vasanto vā ārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

46. Puna ca paraṃ Sandaka bhikkhu sukhassa ca pahānā dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṃ atthaṅ-gamā adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Yasmiṃ kho Sandaka satthari sāvako eva-rūpaṃ uḷāraṃ visesaṃ adhigacchati.|| ||

Tattha viññū puriso sasakkaṃ Brahma-cariyaṃ vaseyya,||
vasanto vā ārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

47. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath'īdaṃ: ekam pi jātiṃ dve pi jātiyo,||
Tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsatim pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi anekepi saṃvaṭṭa-kappe anekepi vivaṭṭa-kappe anekepi saṃvaṭṭa-vivaṭṭa-kappe amutrāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Yasmiṃ kho Sandaka satthari sāvako eva-rūpaṃ uḷāraṃ visesaṃ adhigacchati.|| ||

Tattha viññū puriso sasakkaṃ Brahma-cariyaṃ vaseyya,||
vasanto vā ārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

48. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Yasmiṃ kho Sandaka satthari sāvako eva-rūpaṃ uḷāraṃ visesaṃ adhigacchati.|| ||

Tattha viññū puriso sasakkaṃ Brahma-cariyaṃ vaseyya,||
vasanto vā ārādheyya ñāyaṃ dhammaṃ kusalaṃ.|| ||

49. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So idaṃ dukkhan ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-samudayo ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Ime āsavāti yathā-bhūtaṃ pajānāti ayaṃ āsava-samudayoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodhoti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ āsava-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

50. Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati.|| ||

Bhavāsavāpi cittaṃ vimuccati.|| ||

Avijjāsavāpi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti.|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāti.|| ||

Yasmiṃ kho Sandaka satthari sāvako eva-rūpaṃ uḷāraṃ visesaṃ adhigacchati.|| ||

Tattha viññū puriso sasakkaṃ Brahma-cariyaṃ vaseyya,||
vasanto vā ārādheyya ñāyaṃ dhammaṃ kusalan ti.|| ||

51. Yo pana so bho Ānanda bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṃyojano samma-d-aññā vimutto.|| ||

Paribhuñ [523] jeyya so kāmeti.|| ||

Yo so Sandaka bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṃyojano samma-d-aññā vimutto.|| ||

Abhabbo so pañca-ṭhānāni ajjhācarituṃ: abhabbo khīṇ'āsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ,||
abhabbo khīṇ'āsavo bhikkhu adinnaṃ theyya-saṅkhātaṃ ādātuṃ,||
abhabbo khīṇ'āsavo bhikkhu methunaṃ dhammaṃ patisevetuṃ,||
abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṃ,||
abhabbo khīṇ'āsavo bhikkhu sannidhikārakaṃ kāme paribhuñjituṃ seyyathā pi pubbe agāriya-bhūto.|| ||

Yo so Sandaka bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṃyojano samma-d-aññā vimutto.|| ||

Abhabbo so imāni pañca-ṭhānāni ajjhācaritun' ti.|| ||

52. Yo pana so bho Ānanda bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṃyojano samma-d-aññā vimutto.|| ||

Tassa carato c'eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇa-dassanaṃ pacc'upatthikaṃ: 'khīṇā me āsavā' ti.||
Tena hi Sandaka upamante karissāmi,||
upamāyapidh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Seyyathā pi Sandaka purisassa hatthapādā chinnā,||
tassa carato c'eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ chinnā va hatthapādā.|| ||

Api ca kho pana taṃ pacc'avekkhamāno jānāti: chinnā me hatthapādāti.|| ||

Evam eva kho Sandaka yo so bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho [parikkhīṇa bhavasaṃyojano] samma-d-aññā vimutto.|| ||

Tassa carato c'eva tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ khīṇāva āsavā.|| ||

Api ca kho naṃ pacc'avekkhamāno jānāti: khīṇā me āsavāti.|| ||

53. Kīva bahukā pana bho Ānanda imasmiṃ Dhamma-Vinaye niyyātāroti.|| ||

Na kho Sandaka ekaṃ yeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni.|| ||

Atha kho hiyyova ye imasmiṃ Dhamma-Vinaye niyyātāro' ti.|| ||

Acchariyaṃ bho Ānanda,||
abbhutaṃ bho Ānanda,||
na ca nāma sadhammokkaṃsanā bhavissati na paradhammāvasādanā āyatane ca Dhamma-desanā.|| ||

Tāva [524] bahukā ca niyyātāro paññāyissanti.|| ||

Ime panā'jīvakā puttamatāya puttā.|| ||

Attānañc'eva ukkaṃsenti,||
pare ca vambhenti.|| ||

Tayo c'eva niyyātāro paññāpenti.|| ||

Seyyath'īdaṃ: 'Nandaṃ vacchaṃ,||
kisaṃ saṅkiccaṃ,||
makkhaligosālan" ti.|| ||

54. Atha kho Sandako paribbājako sakaṃ parisaṃ āmantesi: 'carantu bhonto samaṇe gotame brahma-cariy-a-vāso,||
nadāni sukaraṃ amhehi lābha-sakkāra-siloke pariccajitun' ti.|| ||

Itih'idaṃ Sandako paribbājako sakaṃ parisaṃ uyyojesi Bhagavati brahma-cariyeti.|| ||

Sandaka Suttaṃ


Contact:
E-mail
Copyright Statement