Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
3. pari-b-bājaka Vagga

Sutta 78

Samaṇamaṇḍikā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[22]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati,||
Jetavane,||
Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena||
Uggāhamāno pari-b-bājako,||
Samaṇa-Maṇḍikā-putto,||
samaya-p-pavādake,||
tindukācīre eka-sālake,||
Mallikāya ārāme [23] paṭivasati||
mahatiyā pari-b-bājaka-parisāya,||
saddhiṃ timattehi pari-b-bājaka-satehi.|| ||

Atha kho Pañcakaṅgo, thapati,||
Sāvatthīyā nikkhami divādivassa||
Bhagavantaṃ dassanāya.|| ||

Atha kho Pañcakaṅgassa, thapatissa,||
etad ahosi:|| ||

"Akālo kho tāva Bhagavantaṃ dassanāya||
paṭisallīno Bhagavā||
mano-bhāvanīyānam,||
pi bhikkhūnaṃ asamayo dassanāya,
paṭisallīnā mano-bhāvanīyā bhikkhū.|| ||

Yan nūn'āhaṃ yena samaya-p-pavādako||
tindukācīro eka-sālako Mallikāya ārāmo||
yena Uggāhamāno pari-b-bājako,||
Samaṇa-Maṇḍikā-putto||
ten'upasaṅkameyyan" ti?|| ||

Atha kho Pañcakaṅgo thapati||
yena samaya-p-pavādako||
tindukāciro eka-sālako||
Mallikāya ārāmo,||
ten'upasaṅkami.|| ||

Tena kho pana samayena Uggāhamāno pari-b-bājako||
Samaṇa-Maṇḍikā-putto||
mahatiyā pari-b-bājaka-parisāya||
saddhiṃ nisinno hoti||
unnādiniyā uccā-saddāya||
mahā-saddāya||
aneka-vihitaṃ tiracchāna-kathaṃ kathentiyā,||
seyyath'īdaṃ:

Rāja-kathaṃ,||
cora-kathaṃ,||
mahā matta-kathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayāna-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok'akkhāyikaṃ samudda-k-khāyikaṃ iti bhav-ā-bhava-kathaṃ iti vā.|| ||

Addasā kho Uggāhamāno pari-b-bājako Samaṇa-Maṇḍikā-putto Pañcakaṅgaṃ thapatiṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna sakaṃ parisaṃ saṇṭhapesi:|| ||

Appa-saddā bhonto hontu,||
mā bhonto saddam akattha.|| ||

Ayaṃ samaṇassa Gotamassa sāvako āgacchati,||
Pañcakaṅgo thapati.|| ||

Yāvatā kho pana samaṇassa Gotamassa sāvakā gihī odāta-vasanā Sāvatthīyaṃ paṭivasanti.|| ||

Ayaṃ tesaṃ aññataro Pañcakaṅgo thapati.|| ||

Appa-sadda-kāmā kho pana te āyasmanto appa-saddavinītā appa-saddassa vaṇṇavādino,||
app'eva nāma appa-saddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyā" ti.|| ||

Atha kho te pari-b-bājakā tuṇhī ahesuṃ.|| ||

Atha kho Pañcakaṅgo thapati yena Uggāhamāno pari-b-bājako Samaṇa-Maṇḍikā-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā Uggāhamānena pari-b-bājakena Samaṇa-Maṇḍikā-puttena saddhiṃ [24] sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇiyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Pañcakaṅgaṃ thapatiṃ Uggāhamāno pari-b-bājako Samaṇa-Maṇḍikā-putto etad avoca:|| ||

"Catūhi kho ahaṃ thapati,||
dhammehi samannāgataṃ purisa-puggalaṃ paññā-pemi sampanna-kusalaṃ parama-kusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ.|| ||

Katamehi catūhi?|| ||

Idha thapati na kāyena pāpakaṃ kammaṃ karoti,||
na pāpikaṃ vācaṃ bhāsati,||
na pāpakaṃ saṅkappaṃ saṅkappeti,||
na pāpakaṃ ājivaṃ ājivati.|| ||

Imehi kho ahaṃ thapati,||
catūhi dhammehi samannāgataṃ purisa-puggalaṃ paññā-pemi sampanna-kusalaṃ parama-kusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhan ti.|| ||

Atha kho Pañcakaṅgo thapati Uggāhamānassa pari-b-bājakassa Samaṇa-Maṇḍikā-puttassa bhāsitaṃ n'eva abhinandi,||
na-p-paṭikkosi.|| ||

Anabhinan'ditvā a-p-paṭikkositvā uṭṭhāy'āsanā pakkāmi.|| ||

Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmi ti.|| ||

Atha kho Pañcakaṅgo thapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho Pañcakaṅgo thapati yāvatako ahosi Uggāhamānena pari-b-bājakena Samaṇa-Maṇḍikā-puttena saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

Evaṃ vutte Bhagavā Pañcakaṅgaṃ thapatiṃ etad avoca:|| ||

Evaṃ sante kho thapati,||
daharo kumāro mando uttāna-seyyako sampanna-kusalo bhavissati parama-kusalo uttamapattipatto samaṇo ayojjho,||
yathā Uggāhamānassa pari-b-bājakassa Samaṇa-Maṇḍikā-puttassa vacanaṃ.|| ||

Daharassa hi thapati,||
kumārassa mandassa uttāna-seyyakassa kāyo ti pi na hoti,||
kuto pana kāyena pāpakaṃ kammaṃ karissati aññatra phanditamattā.|| ||

Daharassa hi thapati||
kumārassa mandassa uttāna-seyyakassa vācā ti pi na hoti.|| ||

Kuto pana pāpikaṃ vācaṃ bhāsissati,||
aññatra roditamattā.|| ||

Daharassa hi thapati||
kumārassa mandassa uttāna-seyyakassa saṅkappo ti pi na hoti,||
kuto pana pāpikaṃ saṅkappaṃ saṅkappissati||
aññatra vikujitamattā.|| ||

Daharassa hi thapati,||
kumārassa mandassa uttāna-seyyakassa ājivo ti pi na hoti,||
kuto pana [25] pāpakaṃ ājivaṃ ājivissati,||
aññatra mātuthaññā.|| ||

Evaṃ sante kho thapati,||
daharo kumāro mando uttāna-seyyako sampanna-kusalo bhavissati parama-kusalā uttamapattipatto samaṇo ayojjho,||
yathā Uggāhamānassa pari-b-bājakassa Samaṇa-Maṇḍikā-puttassa vacanaṃ.|| ||

Catuhi kho ahaṃ thapati,||
dhammehi samannāgataṃ purisa-puggalaṃ paññā-pemi na c'eva sampanna-kusalaṃ na parama-kusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ,||
api c'imaṃ daharaṃ kumāraṃ mandaṃ uttāna-seyyakaṃ samadhi-gayha tiṭṭhati.|| ||

Katamehi catūhi?|| ||

Idha thapati na kāyena pāpakaṃ kammaṃ karoti,||
na pāpikaṃ vācaṃ bhāsati,||
na pāpakaṃ saṅkappaṃ saṅkappeti||
aa pāpakaṃ ājivaṃ ājivati.|| ||

Imehi kho ahaṃ thapati,||
catūhi dhammehi samannāgataṃ purisa-puggalaṃ paññā-pemi na c'eva sampanna-kusalaṃ na parama-kusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ,||
api c'imaṃ daharaṃ kumāraṃ mandaṃ uttāna-seyyakaṃ samadhi-gayha tiṭṭhati.|| ||

Dasahi kho ahaṃ thapati,||
dhammehi samannāgataṃ purisa-puggalaṃ paññā-pemi sampanna-kusalaṃ parama-kusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ.|| ||

Ime akusala-sīlā||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Ito samuṭṭhānā akusala-sīlā,||
t'āhaṃ thapati,||
veditabban ti vadāmi|| ||

Idha akusala-sīlā aparisesā nirujjhanti||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Evaṃ paṭipanno akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti||
t'āhaṃ thapati,||
veditabbanti vadāmi.|| ||

Ime kusala-sīlā||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Ito samuṭṭhānā kusala-sīlā||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Idha kusala-sīlā aparisesā nirujjhanti||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Evaṃ paṭipanno kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Ime akusala-saṅkappā||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Ito samuṭṭhānā akusala-saṅkappā||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Idha [26] akusala-saṅkappā aparisesā nirujjhanti||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Evaṃ paṭipanno akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Ime kusala-saṅkappā||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Ito samuṭṭhānā kusala-saṅkappā||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Idha kusala-saṅkappā aparisesā nirujjhanti||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Evaṃ paṭipanno kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti||
t'āhaṃ thapati,||
veditabban ti vadāmi.|| ||

Katame ca thapati, akusala-sīlā?|| ||

Akusalaṃ kāya-kammaṃ,||
akusalaṃ vacī-kammaṃ,||
pāpako ājivo.|| ||

Ime vuccanti thapati, akusala-sīlā.|| ||

Ime ca, thapati, akusala-sīlā kiṃ samuṭṭhānā?|| ||

Samuṭṭhānam pi n'esaṃ vuttaṃ citta-samuṭṭhānā ti'ssa vacanīyaṃ.|| ||

Katamaṃ cittaṃ?|| ||

Cittam pi hi bahuṃ aneka-vidhaṃ nāna-p-pakārakaṃ sacittaṃ sarāgaṃ sadosaṃ samohaṃ.|| ||

Ito samuṭṭhānā akusala-sīlā.|| ||

Ime ca thapati,||
akusala-sīlā kuhiṃ aparisesā nirujjhanti?|| ||

Nirodho pi n'esaṃ vutto.|| ||

Idha thapati,||
bhikkhu kāya-du-c-caritaṃ pahāya kāya-su-caritaṃ bhāveti,||
vacī-du-c-caritaṃ pahāya vacī-su-caritaṃ bhāveti,||
mano-du-c-caritaṃ pahāya mano-su-caritaṃ bhāveti,||
micchā-ājivaṃ pahāya sammā-ājivena jivikaṃ kappeti.|| ||

Etth'ete akusala-sīlā aparisesā nirujjhanti.|| ||

Kathaṃ paṭipanno ca, thapati, akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti?|| ||

Idha, thapati, bhikkhū||
anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati;||
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati;||
anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati;||
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo-bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Evaṃ paṭi- [27] panno kho, thapati, akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.|| ||

Katame ca thapati, kusala-sīlā?|| ||

Kusalaṃ kāya-kammaṃ,||
kusalaṃ vacī-kammaṃ||
ājīva-pārisuddhi pi kho ahaṃ thapati,||
sīlasmiṃ vadāmi.|| ||

Ime vuccanti, thapati, kusala-sīlā.|| ||

Ime ca, thapati,||
kusala-sīlā kiṃ samuṭṭhānā?|| ||

Samuṭṭhānam pi n'esaṃ vuttaṃ.|| ||

Citta-samuṭṭhānā ti'ssa vacanīyaṃ.|| ||

Katamaṃ cittaṃ?|| ||

Cittam pi hi bahuṃ aneka-vidhaṃ nāna-p-pakārakaṃ.|| ||

Yaṃ cittaṃ vīta-rāgaṃ vīta-dosaṃ vīta-mohaṃ.|| ||

Ito samuṭṭhānā akusala-sīlā.|| ||

Ime ca, thapati, kusala-sīlā kuhiṃ aparisesā nirujjhanti?|| ||

Nirodho pi n'esaṃ vutto,||
idha, thapati,||
bhikkhu sīlavā hoti,||
no ca sīlamayo,||
tañ ca ceto-vimuttiṃ paññā-vimuttiṃ yathā-bhūtaṃ pajānāti.|| ||

Yatth'assa te kusalasīlā aparisesā nirujjhanti.|| ||

Kathaṃ paṭipanno ca thapati kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti?|| ||

Idha thapati anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati,||
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati;||
anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati;||
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Evaṃ paṭipanno kho thapati kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti.|| ||

Katame ca thapati, akusala saṅkappā?|| ||

Kāma-saṅkappo,||
vyāpāda-saṅkappo,||
vihiṃsā-saṅkappo.|| ||

Ime vuccanti thapati akusala-saṅkappā.|| ||

Ime ca, thapati, akusala-saṅkappā kiṃ samuṭṭhānā?|| ||

Samuṭṭhānam pi n'esaṃ vuttaṃ.|| ||

Saññā-samuṭṭhānā ti'ssa vacanīyā.|| ||

Katamā saññā?|| ||

Saññā pi hi bahū anekavidhā nāna-p-pakārakā,||
kāma-saññā,||
vyāpāda-saññā,||
vihiṃsā saññā.|| ||

Ito samuṭṭhānā akusala-saṅkappā.|| ||

Ime ca thapati,||
akusala-saṅkappā kuhiṃ aparisesā nirujjhanti?|| ||

Nirodho pi n'esaṃ vutto.|| ||

Idha, thapati, bhikkhū vivicc'eva kāmehī [28] vivicca akusalehī dhammehī sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pitisukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Etth'ete akusala-saṅkappā aparisesā nirujjhanti.|| ||

Kathaṃ paṭipanno ca, thapati,||
akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti?|| ||

Idha thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati;||
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati;||
anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati;||
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Evaṃ paṭipanno kho, thapati,||
akusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.|| ||

Katame ca, thapati, kusala-saṅkappā?|| ||

Nekkhamma-saṅkappo||
avyāpāda-saṅkappo,||
avihiṃsā-saṅkappo.|| ||

Ime vuccanti thapati kusala-saṅkappā.|| ||

Ime ca thapati, kusala-saṅkappā kiṃ samuṭṭhānā?|| ||

Samuṭṭhānam pi n'esaṃ vuttaṃ.|| ||

Saññā-samuṭṭhānā ti'ssa vacanīyā.|| ||

Katamā saññā?|| ||

Saññā pi hi bahū anekavidhā nāna-p-pakārakā,||
nekkhamma-saññā||
avyāpāda-saññā||
avihiṃsā-saññā.|| ||

Ito samuṭṭhānā kusala-saṅkappā.|| ||

Ime ca, thapati, kusala-saṅkappā kuhiṃ aparisesā nirujjhanti?|| ||

Nirodho pi n'esaṃ vutto.|| ||

Idha, thapati, bhikkhū vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Etth'ete kusala-saṅkappā aparisesā nirujjhanti.|| ||

Kathaṃ paṭipanno ca, thapati,||
kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti?|| ||

Idha thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati;||
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati;||
anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati;||
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chanda janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati.|| ||

Evaṃ paṭipanno kho, thapati,||
kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.|| ||

Katamehi c'āhaṃ thapati,||
dasahi dhammehi samannāgataṃ purisa-puggalaṃ [29] paññā-pemi sampanna-kusalaṃ parama-kusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ?|| ||

Idha thapati, bhikkhu asekhāya sammā-diṭṭhiyā samannāgato hoti,||
asekhena sammā-saṅkappena samannāgato hoti,||
asekhāya sammā-vācāya samannāgato hoti,||
asekhena sammā-kammantena samannāgato hoti,||
asekhena sammā-ājīvena samannāgato hoti,||
asekhena sammā-vāyāmena samannāgato hoti,||
asekhāya sammā-satiyā samannāgato hoti,||
asekhena sammā-samādhinā samannāgato hoti,||
asekhena sammā-ñāṇena samannāgato hoti,||
asekhāya sammā-vimuttiyā samannāgato hoti.|| ||

Imehi kho ahaṃ thapati,||
dasahi dhammehi samannāgataṃ purisa-puggalaṃ paññā-pemi sampanna-kusalaṃ parama-kusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhanti.|| ||

Idam avoca Bhagavā.|| ||

Attamano Pañcakaṅgo thapati Bhagavato bhāsitaṃ abhinanditi.

Samaṇamaṇḍikā Suttaṃ


 

Contact:
E-mail
Copyright Statement