Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
4. Rāja Vagga

Sutta 87

Piya-Jātika Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samaya Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena aññatarassa gahapatissa eka-puttako piyo manāpo kāla-kato hoti.|| ||

Tassa kāla-kiriyāya n'eva kammantā paṭibhanti,||
na bhattaṃ paṭibhāti.|| ||

"So ā'āhanaṃ gantvā gantvā kandati kahaṃ eka-puttaka,||
kahaṃ eka-puttakā" ti.|| ||

3. Atha kho so gahapati yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi||
eka-m-antaṃ nisinnaṃ kho taṃ gahapatiṃ Bhagavā etad avoca:|| ||

'Na kho te gahapati,||
sake citte ṭhitassa indriyāni,||
atthi te indriyānaṃ aññathattan' ti.|| ||

Kiṃ hi me bhante indriyānaṃ nāññathattaṃ bhavissati? Mayhaṃ hi bhante,||
eka-puttako piyo manāpo kāla-kato tassa kāla-kiriyāya n'eva kammantā paṭibhanti,||
na bhattaṃ paṭibhāti.|| ||

'So'haṃ ā'āhanaṃ gantvā gantvā kandāmi kahaṃ eka-puttaka,||
kahaṃ eka-puttakā' ti.|| ||

Evam eva gahapati,||
piyajātikā hi gahapati,||
soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Kissa nu kho nām'etaṃ bhante,||
evaṃ bhavissati:|| ||

Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā,||
piyajātikā hi kho bhante,||
ānandasomanassā piyappabhavikāti.|| ||

Atha kho so gahapati Bhagavato bhāsitaṃ anabhinan'ditvā paṭikkositvā uṭṭhāy āsanā pakkāmi.|| ||

4. Tena kho pana samayena sambahulā akkhadhuttā Bhagavato avidūre akkhehi dibbanti.|| ||

Atha kho so gahapati yena te akkhadhūttā ten'upasaṅkami,||
upasaṅkamitvā te akkhadhūtte etad avoca:|| ||

Idh'āhaṃ bhonto,||
yena Samaṇo [107] Gotamo ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā samaṇaṃ Gotamaṃ abhivādetvā eka-m-antaṃ nisidiṃ.|| ||

Eka-m-antaṃ nisinnaṃ kho maṃ bhonto,||
Samaṇo Gotamo etad avoca:|| ||

na kho te gahapati,||
sake citte ṭhitassa indriyāni atthi.|| ||

Te indriyānaṃ aññathattan' ti.|| ||

Evaṃ vutte ahaṃ bhonto,||
samaṇaṃ Gotamaṃ etad avocaṃ:|| ||

Kiṃ hi me bhante,||
indriyānaṃ nāññathattaṃ bhavissati,||
mayhaṃ hi bhante,||
eka-puttako piyo manāpo kāla-kato,||
tassa kāla-kiriyāya n'eva kammantā paṭibhanti,||
na bhattaṃ paṭibhāti.|| ||

So'haṃ ā'āhanaṃ gantvā gantvā kandāmi:|| ||

Kahaṃ eka-puttaka,||
kahaṃ eka-puttakā' ti.|| ||

Evam etaṃ gahapati,||
evam etaṃ gahapati,||
piyajātikā hi gahapati,||
soka parideva dukkha domassupāyāsā piyappabhavikā ti.|| ||

Kissa nu kho nāme taṃ bhante,||
evaṃ bhavissati:|| ||

Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā,||
piyajātikā hi kho bhante,||
ānandasomanassā piyappabhavikāti.|| ||

Atha khv'āhaṃ bhonto,||
samaṇassa Gotamassa bhāsitaṃ anabhinan'ditvā paṭikkositvā uṭṭhāy āsanā pakkamin' ti.|| ||

Evam etaṃ gahapati,||
evam etaṃ gahapati,||
piyajātikā hi gahapati,||
ānanda-somanassā piyappabhavikā' ti.|| ||

Atha kho so gahapati,||
sameti me akkadhuttehīti pakkāmi.|| ||

5. Atha kho idaṃ kathā-vatthuṃ anupubbena rājantepuraṃ pāvisi.|| ||

Atha kho Pasenadi kosalo Mallikaṃ deviṃ āmantesi:|| ||

Idan te Mallike,||
samaṇena Gotamena bhāsitaṃ:|| ||

Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Sace taṃ mahārāja,||
Bhagavatā bhāsitaṃ,||
evametan ti.|| ||

Evam evaṃ panāyaṃ Mallikā yañ-yad-eva Samaṇo Gotamo bhāsati taṃtad ev'assa abbhanumodati.|| ||

Sace taṃ mahārāja,||
Bhagavatā bhāsitaṃ evametan' ti.|| ||

Seyyathā pi nāma ācariyo yañ-yad-eva antevāsissa bhāsati,||
taṃ tad ev'assa antevāsī abbhanumodati:||
evam etaṃ ācariyā evam etaṃ ācariyāti.|| ||

Evam evaṃ kho tvaṃ Mallike,||
yañ-yad-eva Samaṇo Gotamo bhāsati.|| ||

Taṃ tad ev'assa abbhanumodasi.|| ||

Sace taṃ [108] mahārāja,||
Bhagavatā bhāsitaṃ evametan' ti.|| ||

Cara pare Mallike vinassāti.|| ||

6. Atha kho Mallikā devī nāḷijaṅghaṃ brāhmaṇaṃ āmantesi:|| ||

Ehi tvaṃ brāhmaṇa,||
yena Bhagavā ten'upasaṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirisā vandāhi,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ puccha:|| ||

Mallikā bhante,||
devī Bhagavato pāde sirasā vandati,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchatī' ti.|| ||

Evañ ca vadehi:|| ||

Bhāsitā nu kho bhante,||
Bhagavatā esā vācā:|| ||

Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Yathā ca te Bhagavā vyākaroti,||
tathā taṃ sādhukaṃ uggahetvā mamaṃ āroceyyāsi.|| ||

Na hi Tathāgatā vitathaṃ bhaṇantī" ti.|| ||

Evaṃ bhotīti kho nāḷijaṅgho brāhmaṇo Mallikāya deviyā paṭi-s-sutvā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho nāḷijaṅgho brāhmaṇo Bhagavantaṃ etad avoca:|| ||

Mallikā bho Gotama,||
devī bhoto Gotamassa pāde sirasā vandati,||
appābādhaṃ appātaṅkaṃ lahu-ṭ-ṭhānaṃ balaṃ phāsu-vihāraṃ pucchati.|| ||

Evañ ca vadeti:|| ||

Bhāsitā nu kho bhante,||
Bhagavatā esā vācā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā" ti.|| ||

7. Evam etaṃ brāhmaṇa,||
evam etaṃ brāhmaṇa,||
piyajātikā hi kho brāhmaṇa,||
soka parideva dukkha domanass'upāyāsā piyappabhavikāti.|| ||

8. Tad aminā p'etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā mātā kālamakāsi.|| ||

Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me mātaraṃ addasatha api me mātaraṃ addasathā' ti?|| ||

[109] 9. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikāti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā pitā kālamakāsi sā tassa kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅgāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me pitaraṃ assasatha api me pitaraṃ addasathā' ti?|| ||

10. Iminā pi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikāti.|| ||

Bhūta-pubbaṃ brāhmaṇa imissā yeva Sāvatthīyā aññatarassā itthiyā bhātā kālamakāsi.|| ||

Sā tassa kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me bhātaraṃ addasatha api me bhātaraṃ addasathā' ti?|| ||

11. Iminā pi kho etaṃ brāhmaṇa pariyāyena veditabbaṃ :|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā bhaginī kālamakāsi.|| ||

Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me bhaginiṃ addasatha api me bhaginiṃ addasathā' ti?|| ||

12. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ :|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā putto kālamakāsi.|| ||

Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me puttaṃ addasatha api me puttaṃ addasathā' ti?|| ||

13. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā dhītā kālamakāsi.|| ||

Sā tassā kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me dhītaraṃ addasatha api me dhītaraṃ addasathā' ti?|| ||

14. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassā itthiyā sāmiko kālamakāsi.|| ||

Sā tassa kāla-kiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me sāmikaṃ addasatha api me sāmikaṃ addasathā' ti?|| ||

15. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

'yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa mātā kālamakāsi.|| ||

So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me mātaraṃ addasatha,||
api me mātaraṃ addasathā' ti?|| ||

16. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

'yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa pitā kālamakāsi.|| ||

So tassa kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me pitaraṃ addasatha api me pitaraṃ addasathā' ti?|| ||

17. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa bhātā kālamakāsi.|| ||

So tassa kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me bhātaraṃ addasathā api me bhātaraṃ addasathā' ti?|| ||

18. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa bhaginī kālamakāsi.|| ||

So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me bhaginiṃ addasatha api me bhaginiṃ addasathā' ti?|| ||

19. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa addasathā'ti? Putto kālamakāsi.|| ||

So tassa kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me puttaṃ addasatha api me puttaṃ addasathā' ti?|| ||

20. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa dhītā kālamakāsi.|| ||

So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me dhītaraṃ addasatha api me dhītaraṃ addasathā' ti?|| ||

21. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarassa purisassa pajāpati kālamakāsi.|| ||

So tassā kāla-kiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā evam āha:|| ||

Api me pajāpatiṃ addasatha api me pajāpatiṃ addasathā' ti?|| ||

22. Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

Bhūta-pubbaṃ brāhmaṇa,||
imissā yeva Sāvatthīyā aññatarā itthi ñātikulaṃ āgamāsi.|| ||

Tassā te ñātakā sāmikā acchinditvā aññassa dātu-kāmā,||
sā ca taṃ na icchati.|| ||

Atha kho sā itthi sāmikaṃ etad avoca:|| ||

Ime maṃ ayya-putta,||
ñātakā tayā acchinditvā aññassa dātu-kāmā ahañca.|| ||

Taṃ na icchāmi' ti.|| ||

Atha kho so puriso taṃ itthiṃ dvidhā chetvā [110] attāṇaṃ upādesi,||
ubho pecca bhavissāmā' ti.|| ||

Iminā pi kho etaṃ brāhmaṇa,||
pariyāyena veditabbaṃ:|| ||

Yathā piyajātikā soka parideva dukkha domanass'upāyāsā,||
piyappabhavikā' ti.|| ||

23. Atha kho Nāḷijaṅgho brāhmaṇo Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā yena Mallikā devī ten'upasaṅkami,||
upasaṅkamitvā yāvatako ahosi Bhagavatā saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Mallikāya deviyā ārocesi.|| ||

24. Atha kho Mallikā devī yena rājā Pasenadi kosalo ten'upasaṅkami,||
upasaṅkamitvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca:|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Piyā te vajirī kumārīti.|| ||

Evaṃ Mallike piyā me vajirī kumārīti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

vajiriyā te kumāriyā vipariṇām-aññathā-bhāvā uppajjeyyuṃ soka parideva dukkha domanass'upāyāsā'ti.|| ||

Vajiriyā me Mallike,||
kumāriyā vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṃ,||
kimpana me na uppajjissanti soka parideva dukkha domanass'upāyāsā'ti.|| ||

Idaṃ kho taṃ mahārāja,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ:|| ||

Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

25. Taṃ kiṃ maññasi mahārāja?|| ||

Piyā te vāsabhā khattiyāti.
Evaṃ Mallike,||
piyā me vāsabhā khattiyāti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

vāsabhāya te khattiyāya viparinā-maññathā-bhāvā uppajjeyyuṃ soka parideva dukkha domanass'upāyāsāti.|| ||

Vāsabhāya me Mallike,||
khattiyāya vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṃ,||
kiṃ pana me na uppajjissanti soka parideva dukkha domanass'upāyāsā' ti.|| ||

Idaṃ kho taṃ mahārāja,||
tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ:'piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

26. Taṃ kiṃ maññasi mahārāja?|| ||

Piyo te Viḍūḍabho senāpatī'ti.|| ||

[111] Evaṃ Mallike,||
piyo me viḍūḍabho senāpatī' ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Viḍūḍabhassa te senāpatissa viparinā-maññathā-bhāvā uppajjeyyuṃ soka parideva dukkha domanass'upāyāsāti.|| ||

Viḍūḍabhassa me Mallike,||
senāpatissa vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṃ.|| ||

Kiṃ pana me na uppajjissanti soka parideva dukkha domanass'upāyāsāti.|| ||

Idaṃ kho taṃ mahārāja'Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ:|| ||

'piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

27. Taṃ kiṃ maññasi mahārāja?|| ||

Piyā te ahanti.|| ||

Evaṃ Mallike,||
piyā mesi tvanti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Mayhaṃ te vipariṇām-aññathā-bhāvā uppajjeyyuṃ soka parideva dukkha domanass'upāyāsā'ti.|| ||

Tuyhaṃ hi me Mallike,||
vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṃ.|| ||

Kiṃ pana me na uppajjissanti soka parideva dukkha domanass'upāyāsā' ti.|| ||

Idaṃ kho taṃ mahārāja'Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ:|| ||

'Piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

28. Taṃ kiṃ maññasi mahārāja?|| ||

Piyā te kāsikosalāti.|| ||

Evaṃ Mallike,||
piyā me kāsikosalā.|| ||

Kāsikosalānaṃ Mallike,||
anubhāvena kāsiKosalaṃ kāsika-candanaṃ pacc'anubhoma,||
mālā-gandha-vilepanaṃ dhāremā' ti.|| ||

Taṃ kiṃ maññasi mahārāja?|| ||

Kāsikosalānaṃ te vipariṇām-aññathā-bhāvā uppajjeyyuṃ soka parideva dukkha domanass'upāyāsā'ti.|| ||

Kāsikosalānaṃ hi me Mallike,||
vipariṇām-aññathā-bhāvā jīvitassapi siyā aññathattaṃ.|| ||

Kiṃ pana me na uppajjissanti soka parideva dukkha domanass'upāyāsā' ti.|| ||

Idaṃ kho taṃ mahārāja'Tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena sandhāya bhāsitaṃ:|| ||

'piyajātikā soka parideva dukkha domanass'upāyāsā piyappabhavikā' ti.|| ||

29. Acchariyaṃ Mallike,||
abbhūtaṃ Mallike,||
yāvañ ca so [112] Bhagavā paññāya ativijjha maññe passati.|| ||

Ehi Mallike,||
ācāmehīti.|| ||

Atha kho rājā Pasenadi kosalo uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā tenañchaliṃ paṇāmetvā ti-k-khattuṃ udānaṃ udānesi:|| ||

Namo tassa Bhagavato arahato Sammā Sambuddhassa,||
namo tassa Bhagavato arahato Sammā Sambuddhassa,||
namo tassa Bhagavato arahato Sammā Sambuddhassā' ti.|| ||

Piya-Jātika Suttaṃ


 

Contact:
E-mail
Copyright Statement