Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
II. Majjhima-Paṇṇāsa
5. Brāhmaṇa Vagga

Sutta 97

Dhānañjāni Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[184]

[1][chlm][pts][than][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Tena kho pana samayen'āyasmā Sāriputto dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhu-saṅghena saddhiṃ.|| ||

Atha kho aññataro [185] bhikkhu Rājagahe vassaṃ vuttho yena dakkhiṇāgiri yen'āyasmā Sāriputto ten'upasaṅkami,||
upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sāraṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinnaṃ kho taṃ bhikkhuṃ āyasmā Sāriputto etad avoca:|| ||

Kaccāvuso, Bhagavā arogo ca balavā cā' ti?|| ||

Arogo cāvuso, Bhagavā balavā cā' ti.|| ||

Kacci pan'āvuso, bhikakkhusaṅgho arogo ca balavā cā' ti?|| ||

Bhikkhu-saṅgho pi kho āvuso,||
arogo ca balavā cā' ti.|| ||

Etth'āvuso, taṇḍulapāladvārāyaṃ Dhanañjāni nāma brāhmaṇo atthi.|| ||

Kaccāvuso, Dhanañjāni nāma brāhmaṇo arogo ca balavā cā' ti.|| ||

Dhanañjāni pi kho avuso,||
brāhmaṇo arogo ca balavā cā' ti.|| ||

Kacci pan'āvuso Dhanañjāni brāhmaṇo appamattoti.|| ||

Kuto no āvuso, Dhanañjānissa brāhmaṇassa appamādo?|| ||

Dhanañjāni āvuso, brāhmaṇo rājānaṃ nissāya brāhmaṇa-gahapatike vilumpati.|| ||

Brāhmaṇagahapatike nissāya rājānaṃ vilumpati.|| ||

Yāpissa bhariyā saddhā saddhākulā ānītā,||
sāpissa kāla-katā, añña'ssa bhariyā assaddhā assaddhākulā ānītā' ti.|| ||

Dussutaṃ vat'āvuso assumhā,||
dussutaṃ vat'āvuso assumhā,||
ye mayaṃ Dhanañjāniṃ brāhmaṇaṃ pamattaṃ assumhā.|| ||

App'eva nāma mayaṃ kadāci karahaci Dhanañjāninā brāhmaṇena saddhiṃ samāgaccheyyāma.|| ||

App'eva nāma siyā kocid-eva kathā-sallāpo' ti.

Atha kho āyasmā Sāriputto dakkhiṇāgirismiṃ yath-ā-bhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi.|| ||

Anupubbena cārikaṃ caramāno yena Rājagahaṃ tad avasari.|| ||

Tatra sudaṃ āyasmā Sāriputto Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Atha kho āyasmā Sāriputto pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi.

[186]|| ||

Tena kho pana samayena Dhanañjāni brāhmaṇo bahinagare gāvo goṭṭhe dohāpeti1 atha kho āyasmā Sāriputto Rājagahe piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Dhanañjāni brāhmaṇo ten'upasaṅkami.|| ||

Addasā kho Dhanañjāni brāhmaṇo āyasmantaṃ Sāriputtaṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna yenāsmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etad avoca:||
ito bho Sāriputta,||
payo pīyataṃ tāva bhattassa kālo bhavissatī' ti.|| ||

Alaṃ brāhmaṇa,||
katamme ajja bhattakiccaṃ.|| ||

Amukasmiṃ me rukkha-mūle divā-vihāro bhavissati.|| ||

Tattha āgaccheyyāsī' ti.|| ||

Evaṃ bhoti kho Dhanañjāni brāhmaṇo āyasmato Sāriputtassa paccassosi.|| ||

Atha kho Dhanañjāni brāhmaṇo pacchā-bhattaṃ bhuttapātarāso yenayasmā Sāriputto ten'upasaṅkami,||
upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sāraṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Dhanañjāniṃ brāhmaṇaṃ āyasmā Sāriputto etad avoca:|| ||

Kaccisi Dhanañjāni, appamatto' ti?|| ||

'Kuto bho Sāriputta, amhākaṃ appamādo yesaṃ no mātā-pitaro posetabbā,||
putta-dārā posetabbā,||
dāsakammakaraporisaṃ posetabbaṃ,||
mitt-ā-maccānaṃ mitt-ā-maccakaraṇīyaṃ kātabbaṃ ñātisālo hitānaṃ ñātisālohitakaraṇīyaṃ kātabbaṃ,||
atithīnaṃ atithikaraṇīyaṃ kātabbaṃ,||
pubba-petānaṃ pubbapetakaraṇīyaṃ kātabbaṃ,||
devatānaṃ devatākaraṇīyaṃ kātabbaṃ,||
rañño rājakaraṇīyaṃ kātabbaṃ,||
ayam pi kāyo pīnetabbo brūhetabbo' ti.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
idh'ekacco mātā-pitunnaṃ hetu adhammacārī visamacārī assa,||
tam enaṃ adhamma-cariyā visama-cariyāhetu Nirayaṃ Nirayapālā upakaḍḍheyyuṃ.|| ||

Labheyya nu kho so 'ahaṃ kho mātā-pitunnaṃ hetu adhammacārī visamacārī ahosiṃ,||
mā maṃ Nirayaṃ [187] Nirayapālā' ti.|| ||

Mātā-pitaro vā panassa labheyyuṃ 'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi,||
mā naṃ Nirayaṃ Nirayapālā' ti.|| ||

No h'idaṃ bho Sāriputta,||
atha kho naṃ vikkandantaṃ yeva Niraye Nirayapālā pakkhipeyyuṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
idh'ekacco putta-dārassa hetu dhammacārī visamacārī assa,||
tam enaṃ adhamma-cariyā visama-cariyāhetu Nirayaṃ Nirayapālā upakaḍḍheyyuṃ.|| ||

Labheyya nu kho so 'ahaṃ kho putta-dārassa hetu adhammacārī visamacārī ahosiṃ.|| ||

Mā maṃ Nirayaṃ Nirayapālā' ti.|| ||

Puttadārā vā panassa labheyyuṃ1 'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi,||
mā naṃ Nirayaṃ Nirayapālā' ti?|| ||

No h'idaṃ bho Sāriputta,||
atha kho naṃ vikkandantaṃ yeva Niraye Nirayapālā pakkhipeyyuṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
idh'ekacco dāsa-kamma-kara-porisassa hetu adhammacārī visamacārī assa,||
tam enaṃ adhamma-cariyā visama-cariyāhetu Nirayaṃ Nirayapālā upakaḍḍheyyuṃ.|| ||

Labheyya nu kho so 'ahaṃ kho dāsa-kamma-kara-porisassa hetu adhammacārī visamacārī ahosiṃ.|| ||

Mā maṃ Nirayaṃ Nirayapālā' ti.|| ||

Dāsa-kamma-kara-porisaṃ vā panassa labheyya,'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi,||
mā naṃ Nirayaṃ Nirayapālā' ti?|| ||

No h'idaṃ bho Sāriputta,||
atha kho naṃ vikkandantaṃ yeva Niraye Nirayapālā pakkhipeyyuṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
idh'ekacco mitt-ā-maccānaṃ hetu adhammacārī visamacārī assa,||
tam enaṃ adhamma-cariyā visama-cariyāhetu Nirayaṃ Nirayapālā upakaḍḍheyyuṃ.|| ||

Labheyya nu kho so 'ahaṃ kho mitt-ā-maccānaṃ hetu adhammacārī visamacārī ahosiṃ.|| ||

Mā maṃ Nirayaṃ Nirayapālā' ti.|| ||

Mittā-maccā vā panassa labheyyuṃ.|| ||

'Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi,||
mā naṃ Nirayaṃ Nirayapālā' ti?|| ||

No h'idaṃ bho Sāriputta,||
atha kho naṃ vikkandantaṃ yeva Niraye Nirayapālā pakkhipeyyuṃ.

[188]|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
idh'ekacco ñātisā-lohitānaṃ hetu adhammacārī visamacārī assa,||
tam enaṃ adhamma-cariyā visama-cariyāhetu Nirayaṃ Nirayapālā upakaḍḍheyyuṃ.|| ||

Labheyya nu kho so 'ahaṃ kho ñāti-sāḷo-hitānaṃ hetu adhammacārī visamacārī ahosiṃ.|| ||

Mā maṃ Nirayaṃ Nirayapālā' ti.|| ||

ñāti-sāḷo-hitā vā panassa labheyyuṃ.|| ||

'Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi,||
mā naṃ Nirayaṃ Nirayapālā' ti?|| ||

No h'idaṃ bho Sāriputta,||
atha kho naṃ vikkandantaṃ yeva Niraye Nirayapālā pakkhipeyyuṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
idh'ekacco atithīnaṃ hetu adhammacārī visamacārī assa,||
tam enaṃ adhamma-cariyā visama-cariyāhetu Nirayaṃ Nirayapālā upakaḍḍheyyuṃ.|| ||

Labheyya nu kho so'ahaṃ kho atithīnaṃ hetu adhammacārī visamacārī ahosiṃ.|| ||

Mā maṃ Nirayaṃ Nirayapālā' ti.|| ||

Atithi vā panassa labheyyuṃ.|| ||

'Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi,||
mā naṃ Nirayaṃ Nirayapālā' ti?|| ||

No h'idaṃ bho Sāriputta,||
atha kho naṃ vikkandantaṃ yeva Niraye Nirayapālā pakkhipeyyuṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
idh'ekacco pubba-petānaṃ hetu adhammacārī visamacārī assa,||
tam enaṃ adhamma-cariyā visama-cariyāhetu Nirayaṃ Nirayapālā upakaḍḍheyyuṃ.|| ||

Labheyya nu kho so 'ahaṃ kho pubba-petānaṃ hetu adhammacārī visamacārī ahosi,||
mā maṃ Nirayaṃ Nirayapālā' ti.|| ||

Pubbapetā vā panassa labheyyuṃ.|| ||

'Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi,||
mā naṃ Nirayaṃ Nirayapālā' ti?|| ||

No h'idaṃ bho Sāriputta,||
atha kho naṃ vikkandantaṃ yeva Niraye Nirayapālā pakkhipeyyuṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
idh'ekacco devatānaṃ hetu adhammacārī visamacārī assa,||
tam enaṃ adhamma-cariyā visama-cariyāhetu Nirayaṃ Nirayapālā upakaḍḍheyyuṃ.|| ||

Labheyya nu kho so'ahaṃ kho devatānaṃ hetu adhammacārī visamacārī ahosiṃ.|| ||

Mā maṃ Nirayaṃ Nirayapālā' ti.|| ||

Devatā vā panassa labheyyuṃ 'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi,||
mā naṃ Nirayaṃ Nirayapālā' ti?|| ||

No h'idaṃ bho Sāriputta,||
atha kho naṃ vikkandantaṃ yeva Niraye Nirayapālā pakkhipeyyuṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
idh'ekacco rañño hetu adhammacārī visamacārī assa,||
tam enaṃ adhamma-cariyā visama-cariyāhetu Nirayaṃ Nirayapālā upakaḍḍheyyuṃ.|| ||

Labheyya nu kho so 'ahaṃ kho rañño hetu adhammacārī visamacārī ahosiṃ.|| ||

Mā maṃ Nirayaṃ Nirayapālā' ti.|| ||

Rājā vā panassa labheyya 'eso kho amhākaṃ hetu adhammacārī visamacārī ahosi,||
mā naṃ Nirayaṃ Nirayapālā' ti?|| ||

No h'idaṃ bho Sāriputta,||
atha kho naṃ vikkandantaṃ yeva Niraye Nirayapālā pakkhipeyyuṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
idh'ekacco kāyassa pīṇanahetu1 brūhanahetu adhammacārī visamacārī assa,||
tam enaṃ adhamma-cariyā visama-cariyāhetu Nirayaṃ Nirayapālā upakaḍḍheyyuṃ.|| ||

Labheyya nu kho so'ahaṃ kho kāyassa pīṇanahetu1 brūhanahetu adhammacārī visamacārī ahosiṃ.|| ||

Mā maṃ Nirayaṃ Nirayapālā' ti.|| ||

Pare vā panassa labheyyuṃ 'eso kho kāyassa pīṇanahetu brūhanahetu adhammacārī visamacārī ahosi,||
mā naṃ Nirayaṃ Nirayapālā' ti?|| ||

No h'idaṃ bho Sāriputta,||
atha kho naṃ vikkandantaṃ yeva Niraye Nirayapālā pakkhipeyyuṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
yo vā mātā-pitunnaṃ hetu adhammacārī visamacārī assa.|| ||

Yo vā mātā-pitunnaṃ hetu dhammacārī samacārī assa,||
katamaṃ seyyo' ti?|| ||

Yo hi bho Sāriputta,||
mātā-pitunnaṃ hetu adhammacārī visamacārī assa,||
na taṃ seyyo yo ca kho bho Sāriputta,||
mātā-pitunnaṃ hetu dhammacārī samacārī assa,||
tadevettha seyyo.|| ||

ADhamma-cariyā visama-cariyā hi bho Sāriputta,||
brahma-cariyā sama-cariyā seyyo' ti.|| ||

Atthi kho Dhanañjāni,||
aññe sahetukā dhammikā kammantā,||
yehi sakkā mātā-pitaro c'eva posetuṃ.|| ||

Na ca pāpa-kammaṃ kattuṃ,||
puññañva paṭipadaṃ paṭipajjituṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
yo vā putta-dārassa hetu adhammacārī visamacārī assa,||
yo vā putta-dārassa hetu dhammacārī samacārī assa.|| ||

Katamaṃ seyyo' ti?|| ||

Yo hi bho Sāriputta,||
putta-dārassa hetu adhammacārī visamacārī assa,||
na taṃ seyyo.|| ||

Yo ca kho bho Sāriputta,||
putta-dārassa hetu dhammacārī samacārī assa,||
tadevettha seyyo.|| ||

ADhamma-cariyā visama-cariyā hi bho Sāriputta,||
Dhamma-cariyā sama-cariyā seyyo' ti.|| ||

Atthi kho Dhanañjāni,||
aññe sahetukā dhammikā kammantā,||
ye hi sakkā putta-dāre c'eva posetuṃ,||
na ca pāpa-kammaṃ kattuṃ,||
puññañca paṭipadaṃ paṭipajjituṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
yo vā dāsa-kamma-kara-porisassa hetu adhammacārī visamacārī assa,||
yo vā dāsa-kamma-kara-porisassa hetu dhammacārī samacārī assa.|| ||

Katamaṃ seyyo' ti?|| ||

[189] Yo hi bho Sāriputta,||
dāsa-kamma-kara-porisassa hetu adhammacārī visamacārī assa,||
na taṃ seyyo.|| ||

Yo ca kho bho Sāriputta,||
dāsa-kamma-kara-porisassa hetu dhammacārī samacārī assa,||
tadevettha seyyo.|| ||

ADhamma-cariyā visama-cariyā hi bho Sāriputta,||
Dhamma-cariyā sama-cariyā seyyo' ti?|| ||

Atthi kho Dhanañjāni,||
aññe sahetukā dhammikā kammantā,||
ye hi sakkā dāsakammakaraporisañc'eva posetuṃ,||
na ca pāpa-kammaṃ kattuṃ,||
puññañca paṭipadaṃ paṭipajjituṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
yo vā mitt-ā-maccānaṃ hetu adhammacārī visamacārī assa,yo vā mitt-ā-maccānaṃ hetu dhammacārī samacārī assa.|| ||

Katamaṃ seyyo' ti?|| ||

Yo hi bho Sāriputta,||
mitt-ā-maccānaṃ hetu adhammacārī visamacārī assa,||
na taṃ seyyo.|| ||

Yo ca kho bho Sāriputta,||
mitt-ā-maccānaṃ hetu dhammacārī samacārī assa,||
tadevettha seyyo.|| ||

ADhamma-cariyā visama-cariyā hi bho Sāriputta,||
Dhamma-cariyā sama-cariyā seyyo' ti?|| ||

Atthi kho Dhanañjāni,||
aññe sahetukā dhammikā kammantā,||
ye hi sakkā mitt-ā-maccānañc'eva mitt-ā-maccakaraṇīyaṃ kātuṃ,||
na ca pāpa-kammaṃ kattuṃ,||
puññañca paṭipadaṃ paṭipajjituṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
yo vā ñātisā-lohitānaṃ hetu adhammacārī visamacārī assa,||
yo vā ñātisā-lohitānaṃ hetu dhammacārī samacārī assa.|| ||

Katamaṃ seyyo' ti?|| ||

[190] Yo hi bho Sāriputta,||
ñātisālehitānaṃ hetu adhammacārī visamacārī assa,||
na taṃ seyyo.|| ||

Yo ca kho bho Sāriputta,||
ñātisā-lohitānaṃ hetu dhammacārī samacārī assa,||
tadevettha seyyo.|| ||

ADhamma-cariyā visama-cariyā hi bho Sāriputta,||
Dhamma-cariyā sama-cariyā seyyo' ti?|| ||

Atthi kho Dhanañjāni,||
aññe sahetukā dhammikā kammantā,||
yehi sakkā ñātisā-lohitānañc'eva ñātisālohitakaraṇīyaṃ kātuṃ,||
na ca pāpa-kammaṃ kattuṃ,||
puññañca paṭipadaṃ paṭipajjituṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
yo vā atithīnaṃ hetu adhammacārī visamacārī assa,||
yo vā atithīnaṃ hetu dhammacārī samacārī assa.|| ||

Katamaṃ seyyo' ti?|| ||

Yo hi bho Sāriputta,||
atithīnaṃ hetu adhammacārī visamacārī assa,||
na taṃ seyyo.|| ||

Yo ca kho bho Sāriputta,||
atithīnaṃ hetu dhammacārī samacārī assa,||
tadevettha seyyo.|| ||

ADhamma-cariyā visama-cariyā hi bho Sāriputta,||
Dhamma-cariyā sama-cariyā seyyo' ti.|| ||

Atthi kho Dhanañjāni,||
aññe sahetukā dhammikā kammantā,||
yehi sakkā atithīnañc'eva atithikaraṇīyaṃ kātuṃ,||
na ca pāpa-kammaṃ kattuṃ,||
puññañca paṭipadaṃ paṭipajjituṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
yo vā pubba-petānaṃ hetu adhammacārī visamacārī assa,||
yo vā pubba-petānaṃ hetu dhammacārī samacarī assa.|| ||

Katamaṃ seyyo' ti?|| ||

Yo hi bho Sāriputta,||
pubba-petānaṃ hetu adhammacārī visamacārī assa,||
na taṃ seyyo.|| ||

Yo ca kho bho Sāriputta,||
pubba-petānaṃ hetu dhammacārī samacārī assa,||
tadevettha seyyo adhamma-cariyā visama-cariyā hi bho Sāriputta,||
Dhamma-cariyā sama-cariyā seyyo' ti.|| ||

Atthi kho dhanañajāni ,||
aññe sahetukā dhammikā kammantā,||
yehi sakkā pubba-petānañc'eva pubbapetakaraṇīyaṃ kātuṃ,||
na ca pāpa-kammaṃ kattuṃ,||
puññañca paṭipadaṃ paṭipajjituṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
yo vā devatānaṃ hetu adhammacārī visamacārī assa,||
yo vā devatānaṃ hetu dhammacārī samacārī assa.|| ||

Katamaṃ seyyo' ti?|| ||

Yo hi bho Sāriputta,||
devatānaṃ hetu adhammacārī visamacārī assa,||
na taṃ seyyo.|| ||

Yo ca kho bho Sāriputta,||
devatānaṃ hetu dhammacārī samacārī assa,||
tadevettha [191] seyyo.|| ||

ADhamma-cariyā visama-cariyā hi bho Sāriputta,||
Dhamma-cariyā sama-cariyā seyyo' ti.|| ||

Atthi kho Dhanañjāni ,||
aññe sahetukā dhammikā kammantā,||
yehi sakkā devatānañc'eva devatākaraṇīyaṃ kātuṃ,||
na ca pāpa-kammaṃ kattuṃ,||
puññañca paṭipadaṃ paṭipajjituṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
yo vā rañño hetu adhammacārī visamacārī assa,||
yo vā rañño hetu dhammacārī samacārī assa.|| ||

Katamaṃ seyyo' ti?|| ||

Yo hi bho Sāriputta,||
rañño hetu adhammacārī visamacārī assa,||
na taṃ seyyo.|| ||

Yo ca kho bho Sāriputta,||
rañño hetu dhammacārī samacārī assa,||
tadevettha seyyo.|| ||

ADhamma-cariyā visama-cariyā hi bho Sāriputta,||
Dhamma-cariyā sama-cariyā seyyo' ti.|| ||

Atthi kho Dhanañjāni,||
añño sahetukā dhammikā kammantā,||
yehi sakkā rañño c'eva rājakaraṇīyaṃ kātuṃ,||
na ca pāpa-kammaṃ kattuṃ,||
puññañca paṭipadaṃ paṭipajjituṃ.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
yo vā kāyassa pīṇanahetu brūhanahetu adhammacārī visamacārī assa,||
yo vā kāyassa pīṇanahetu brūhanahetu dhammacārī samacārī assa.|| ||

Katamaṃ seyyo' ti?|| ||

Yo hi bho Sāriputta,||
kāyassa piṇanahetu brūhanahetu adhammacārī visamacārī assa,||
na taṃ seyyo.|| ||

Yo ca kho bho Sāriputta,||
kāyassa piṇanahetu brūhanahetu dhammacārī samacārī assa,||
tadevettha seyyo,||
adhamma-cariyā visama-cariyāhī bho Sāriputta,||
Dhamma-cariyā sama-cariyā seyyoti.|| ||

Atthi kho Dhanañjāni,||
aññe sahetukā dhammikā kammantā,||
yehi sakkā kāyañc'eva pīṇetuṃ brūhetuṃ,||
na ca pāpa-kammaṃ kattuṃ,||
puññañca paṭipadaṃ paṭipajjitunti.|| ||

Atha kho Dhanañjāni brāhmaṇo āyasmato Sāriputtassa bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho Dhanañjāni brāhmaṇo aparena samayena ābādhiko ahosi dukkhito bāḷha-gilāno.|| ||

Atha kho Dhanañjāni brāhmaṇo aññataraṃ purisaṃ āmantesi:||
ehi tvaṃ amho [192] purisa,||
yena Bhagavā ten'upasaṅkama,||
upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandāhī,||
'Dhanañjāni bhante,||
brāhmaṇo ābādhiko dukkhito bāḷha-gilāno,||
so Bhagavato pāde sirasā vandatī' ti.|| ||

Yena c'āyasmā Sāriputto ten'upasaṅkama,||
upasaṅkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vandāhi,'Dhanañjāni bhante,||
brāhmaṇo ābādhiko dukkhito bāḷha-gilāno.|| ||

So āyasmato Sāriputtassa pāde sirasā vandatī' ti.|| ||

Evañ ca vadehi:||
'sādhu kira bhante,||
āyasmā Sāriputto yena Dhanañjānissa brāhmaṇassa nivesanaṃ ten'upasaṅkamatu anukampaṃ upādāyā' ti.|| ||

"Evaṃ bhante" ti kho so puriso Dhanañjānissa brāhmaṇassa paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho so puriso Bhagavantaṃ etad avoca.|| ||

'Dhanañjāni bhante,||
brāhmaṇo ābādhiko dukkhito bāḷha-gilāno so Bhagavato pāde sirasā vandatī' ti.|| ||

Yena c'āyasmā Sāriputto ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so puriso āyasmantaṃ Sāriputtaṃ etad avoca:||
'Dhanañjāni nte,||
brāhmaṇo ābādiko dukkhito bāḷha-gilāno so āyasmato Sāriputtassa pāde sirasā vandati,||
evañca vadeti.|| ||

'Sādhu kira bhante,||
āyasmā Sāriputto yena Dhanañjānissa brāhmaṇassa nivesanaṃ ten'upasaṅkamatu anukampaṃ upādāyā' ti.|| ||

Adhivāsesi kho āyasmā Sāriputto tuṇhī-bhāvena.|| ||

Atha kho āyasmā Sāriputto nivāsetvā patta-cīvaraṃ ādāya yena Dhanañjānissa brāhmaṇassa nivesanaṃ ten'upasaṅkami,||
upasaṅkamitvā paññatte āsane nisīdi,||
nisajja kho āyasmā Sāriputto Dhanañjāniṃ brāhmaṇaṃ etad avoca:||
'kacci te Dhanañjāni,||
khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭi-k-kamanti no abhi-k-kamanti,||
paṭikkamosānaṃ paññāyati,||
no abhi-k-kamoti?|| ||

Na me bho Sāriputta,||
khamanīyaṃ na yāpanīya,||
bāḷhā me dukkhā vedanā abhi-k-kamanti no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati no paṭikkamoti.|| ||

Seyyathā pi [193] bho Sāriputta,||
balavā puriso tiṇhena sikharena muddhani1 abhimantheyya.2 Evam eva kho me bho Sāriputta,||
adimattā vātā muddhani1 ūhananti3 na me ho Sāriputta,||
khamanīyaṃ na yāpanīyaṃ.|| ||

Bā'hā me dukkhā vedanā abhi-k-kamanti no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati no paṭikkamoti.|| ||

Seyyathā pi bho Sāriputta,||
balavā puriso daḷhena varatta-bandhanena4 sīse sīsa-veṭhanaṃ5 bandheyya6,||
evam eva kho me bho Sāriputta,||
adhimattā sīse sīsavedanā hoti.|| ||

Na me bho Sāriputta,||
khamanīyaṃ na yāpanīyaṃ.|| ||

Bā'hā me dukkhā vedanā.|| ||

Abhi-k-kamanti no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati no paṭikkamoti.|| ||

Seyyathā pi bho Sāriputta,||
dakkho go-ghātako vā go-ghātakantevāsī vā tiṇhena govikattanena kucchiṃ parikanteyya.|| ||

Evam eva kho me bho Sāriputta,||
adhimattā vātā kucchiṃ parikantanti.|| ||

Na me bho Sāriputta,||
khamanīyaṃ na yāpanīyaṃ,||
bāḷhā me dukkhā vedanā abhi-k-kamanti no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati no paṭikkamoti.|| ||

Seyyathā pi bho Sāriputta,||
dve balavanto purisā dubbalataraṃ purisaṃ nānā bāhāsu gahetvā aṅg'ārakāsuyā santāpeyyuṃ samparitāpeyyuṃ,||
evam eva kho me bho Sāriputta,||
adhimatto kāyasmiṃ dāho,||
na me bho Sāriputta,||
khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhi-k-kamantī no paṭi-k-kamanti,||
abhi-k-kam'osānaṃ paññāyati no paṭikkamoti.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
katamaṃ seyyo,||
Nirayo vā tiracchāna-yoni vā' ti?|| ||

Nirayā bho Sāriputta,||
tiracchāna-yoni seyyoti.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
katamaṃ seyyo,||
tiracchāna-yoni vā petti-visayo7 vā' ti?|| ||

Tiracchāna-yoniyā bho Sāriputta,||
petti-visayo seyyoti.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
katamaṃ seyyo,||
petti-visayo vā manusso vā' ti?|| ||

Pettivisayā bho Sāriputta,||
manussā seyyoti.|| ||

[194]|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
katamaṃ seyyo,||
manussā vā cātu-m-mahārājikā devā vā' ti?|| ||

Manussehi bho Sāriputta,||
cātu-m-mahārājikā devā seyyoti.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
katamaṃ seyyo,||
cātu-m-mahārājikā vā devā Tāvatiṃsā vā devā' ti?|| ||

Cātummahārājikehi bho Sāriputta,||
devehi Tāvatiṃsā devā seyyoti.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
katamaṃ seyyo,Tāvatiṃsā vā devā yāmā vā devā' ti?|| ||

Tāvatiṃsehi bho Sāriputta,||
devehi yāmā devā seyyoti.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
katamaṃ seyyo,yāmā vā devā Tusitā vā

Devāti?|| ||

Yāmehi bho Sāriputta,||
devehi Tusitā devā yyoti.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
katamaṃ seyyo,||
Tusitā vā devā nimmānaratī vā devā' ti?|| ||

Tusitehi bho Sāriputta,||
devehi nimmānaratī devā seyyoti.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
katamaṃ seyyo,||
nimmānaratī vā devā Paranimmita-vasavattī vā devā' ti?|| ||

Nimmānaratīhi bho Sāriputta,||
devehi paranimamitavasavattī devā seyyoti.|| ||

Taṃ kiṃ maññasi Dhanañjāni,||
katamaṃ seyyo,||
Paranimmita-vasavattī vā devā Brahma-loko vā' ti?|| ||

Brahmalokoti bhavaṃ Sāriputte,||
āha,||
Brahma-lokoti bhavaṃ Sāriputto āhāti.|| ||

Atha kho āyasmato Sāriputtassa etad ahosi:||
ime kho brāhmaṇā Brahma-lokādhimuttā.|| ||

Yan'nūn-ā-haṃ Dhanañjānissa brāhmaṇassa Brahmānaṃ sahavyatāya Maggaṃ deseyyanti.|| ||

Brahmānaṃ te Dhanañjāni sahavyatāya Maggaṃ desissāmi.|| ||

Taṃ suṇāhi sādhukaṃ manasi karohī bhāsissāmī' ti.|| ||

'Evam bho' ti kho Dhanañjāni brāhmaṇo āyasmato Sāriputtassa paccassosi.|| ||

[195] Āyasmā Sāriputto etad avoca:||
'katamo ca Dhanañjāni,||
Brahmānaṃ sahavyatāya Maggo? Idha Dhanañjāni,||
bhikkhu mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya1 sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Ayam pi kho Dhanañjāni,||
Brahmānaṃ sahavyatāya Maggo.|| ||

Puna ca paraṃ Dhanañjāni,||
bhikkhu karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Ayam pi kho Dhanañjāni,||
Brahmānaṃ sahavyatāya Maggo' ti.|| ||

Puna ca paraṃ Dhanañjāni,||
bhikkhu muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Ayam pi kho dhanañāni,||
brāhmānaṃ sahavyatāya Maggo' ti.|| ||

Puna ca paraṃ Dhanañjāni ,||
bhikkhu upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati.|| ||

Tathā dutiyaṃ,||
tathā tatiyaṃ,||
tathā catutthiṃ.|| ||

Iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena eritvā viharati.|| ||

Ayam pi kho dhanañajāni,||
Brahmānaṃ sahavyatāya Maggo' ti.|| ||

Tena hi bho Sāriputta,||
mama vacanena Bhagavato pāde sirasā vandāhi,||
'Dhanañjāni bhante,||
brāhmaṇo ābādhiko dukkhito bāḷha-gilāno,||
so Bhagavato pāde sirasā vandatī' ti.|| ||

Atha kho āyasmā Sāriputto Dhanañjāniṃ brāhmaṇaṃ sati uttariṃ karaṇiye hīne Brahma-loke patiṭṭhāpetvā uṭṭhāy āsanā pakkāmi.|| ||

Atha kho Dhanañjāni brāhmaṇo acira-pakkante āyasmante Sāriputte kālamakāsi,||
Brahma-lokañ ca upapajji.|| ||

Atha kho Bhagavā bhikkhū āmantesi:||
eso bhikkhave,||
Sāriputto Dhanañjāniṃ brāhmaṇaṃ sati uttariṃ karaṇīye,||
hīne Brahma-loke patiṭṭhāpetvā uṭṭhāy āsanā pakkanto' ti.|| ||

Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:||
Dhanañjāni bhante,||
brāhmaṇo ābādiko dukkhito bāḷha-gilāno,||
so Bhagavato pāde sirasā vandatī' ti.|| ||

Kiṃ pana tvaṃ Sāriputta,||
Dhanañjāniṃ brāhmaṇaṃ [196] sati uttariṃ kariṇīye,||
hīne Brahma-loke patiṭṭhāpetvā uṭṭhāy āsanā pakkantoti?|| ||

Mayhaṃ kho bhante,||
evaṃ ahosi:||
ime kho brāhmaṇā Brahma-lokādhimuttā yan nūn-ā-haṃ Dhanañjānissa brāhmaṇassa Brahmānaṃ sahavyatāya Maggaṃ deseyyanti.|| ||

Kālakato ca Sāriputta,||
Dhanañjāni brāhmaṇo Brahma-lokañ ca upapannoti.|| ||

Dhānañjāni Suttaṃ


Contact:
E-mail
Copyright Statement