Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
3. Suññata Vagga

Sutta 124

Bakkula Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[124]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā bakkulo Rājagahe viharati Veḷuvane Kalandakanivāpe. Atha kho acelaKassapo āyasmato bakkulassa purāṇagihīsahāyo [125] yen'āyasmā bakkulo ten'upasaṅkami. Upasaṅkamitvā āyasmatā bakkulena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi. Eka-m-antaṃ nisinno kho acelaKassapo āyasmantaṃ bakkulaṃ etad avoca:

Kīvaciraṃ pabba-jitosi, āvuso bakkulāti:|| ||

Asīti me āvuso vassāni pabba-jitassāti.|| ||

Imehi pana te āvuso bakkula, asītiyā vassehi kati-k-khattuṃ methuno dhammo patisevitoti:|| ||

Na kho maṃ āvuso Kassapa, evaṃ pucchitabbaṃ: 'imehi pana te āvuso bakkula, asītiyā vassehi kati-k-khattuṃ methuno dhammo patisevito' ti. Evañ ca kho maṃ āvuso Kassapa, pucchitabbaṃ: 'imehi pana te āvuso bakkula, asītiyā vassehi kati-k-khattuṃ kāma-saññā uppannapubbā' ti.|| ||

Imehi pana te āvuso, bakkula. Asītiyā vassehi kati-k-khattuṃ kāma-saññā uppannapubbāti.|| ||

Asīti me āvuso Kassapa, vassāni pabba-jitassa, nābhijānāmi kāma-saññaṃ uppannapubbaṃ.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti kāma-saññaṃ uppannapubbaṃ.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi vyāpāda-saññaṃ uppannapubbaṃ.|| ||

Idam pi mayaṃ āyasmanto bakkulassa accariyaṃ abbhuta-dhammaṃ dhārema.Vihiṃsāsaññaṃ uppannapubbaṃ.|| ||

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṃsā-saññaṃ uppannapubbaṃ.|| ||

Idam pi mayaṃ āyasmanto bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi kāma-vitakkaṃ uppannapubbaṃ, yampāyasmā bakkulo asitiyā vassehi nābhijānāti vyāpāda-vitakkaṃ uppannapubbaṃ.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa nābhijānāmi vyāpāda-vitakkaṃ uppannapubbaṃ, yampāyasmā bakkulo asītiyā vassehi nābhijānāti vihiṃsā-vitakkaṃ uppannapubbaṃ.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhūta-dhammaṃ dhārema.|| ||

[126] Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi gahapati cīvaraṃ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ sāditā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi satthena cīvaraṃ chinditā.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ chinditā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi sūciyā cīvaraṃ sibbitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ sibbitā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi rajanena cīvaraṃ rajitā. Yampāyasmā bakkulo asitiyā vassehi nābhijānāti cīvaraṃ rajitā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi kaṭhine1 cīvaraṃ sibbitā.

Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ sibbitā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi sabrahma-cārī cīvarakamme byāpāritā2 yampāyasmā bakkulo asītiyā vassehi nābhijānāti cīvaraṃ byāpāritā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi nimantanaṃ sāditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimantanaṃ sāditā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi eva-rūpaṃ cittaṃ uppannapubbaṃ: ahovata maṃ koci nimanteyyāti. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cittaṃ uppannapubbaṃ.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi antaraghare nisīditā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antaraghare nisīditā.|| ||

Idam pi mayaṃ āyasmanto bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa nābhijānāmi antaraghare bhuñjitā. Yampāyasmā bakkulo.|| ||

Asītiyā vassehi nābhijānāti antaraghare bhuñjitā. Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhadhadada dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi mātu-gāmassa anubyañjenaso nimittaṃ gahetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nimittaṃ gahetā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa nābhijānāmi mātu-gāmassa dhammaṃ desitā, antamaso catu-p-padampi gāthaṃ. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti antamaso catu-p-padampi gāthaṃ.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhutaṃ dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi bhikkhuṇūpassayaṃ upasaṅkamitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇūpassayaṃ upasaṅkamitā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi bhikkhuṇīyā dhammaṃ desitā yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhikkhuṇīyā dhammaṃ desitā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa nābhijānāmi sikkhamānāya dhammaṃ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sikkhamānāya dhammaṃ desitā.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi sāmaṇeriyā dhammaṃ desitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeriyā dhammaṃ desitā. Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi pabbājetā yampāyasmā bakkulo asītiyā vassehi nābhijānāti pabbājetā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi upasampādetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti upasampādetā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi nissayaṃ dātā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti nissayaṃ dātā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi sāmaṇeraṃ upa-ṭ-ṭh-ā-petā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti sāmaṇeraṃ upa-ṭ-ṭh-ā-petā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi jantāghare nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti jantāghare nahāyitā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso, vassāni pabba-jitassa, nābhijānāmi cuṇṇena nahāyitā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti cuṇṇena nahāyitā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi sabrahma-cārī [127] gattaparikamme vyāpāritā1 yampāyasmā bakkulo asītiyā vassehi nābhijānāti sabrahma-cārī gattaparikamme vyāpāritā1 idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi ābādhaṃ uppannapubbaṃ antamaso gaddūhana-mattampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti ābādhaṃ uppannapubbaṃ antamaso gaddūhana-mattampi idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi bhesajjaṃ pariharitā2 antamaso harītakīkhaṇḍampi. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti bhesajjaṃ pariharitā2 antamaso harītakīkhaṇḍampi idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi apassenakaṃ apassetā3 yampāyasmā bakkulo asītiyā vassehi nābhijānāti apassenakaṃ apassetā3 idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi seyyaṃ kappetā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti.|| ||

Seyyaṃ kappetā idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Asīti me āvuso vassāni pabba-jitassa, nābhijānāmi gāmantasen'āsane vassaṃ upagantā. Yampāyasmā bakkulo asītiyā vassehi nābhijānāti gāmantasen'āsane vassaṃ upagantā.|| ||

Idam pi mayaṃ ayasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

Sattāhameva kho ahaṃ āvuso, saraṇo raṭṭhapiṇḍaṃ bhuñjiṃ. Atha aṭṭhamiyaṃ aññā udapādi. Yampāyasmā bakkulo sattāhameva saraṇo raṭṭhapiṇḍaṃ bhuñji, atha aṭṭhamiyaṃ aññā udapādi.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema. || ||

Labheyyāhaṃ āvuso bakkula, imasmiṃ Dhamma-Vinaye pabbajjaṃ, labheyyaṃ upasampadanti.|| ||

Alattha kho acelaKassapo imasmiṃ Dhamma-Vinaye pabbajjaṃ, alattha upasampadaṃ. Acir'ūpasampanno kho pan'āyasmā Kassapo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti. Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihāsi. Khīṇā jāti, vusitaṃ Brahma-cariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā ti abbhaññāsi. Aññataro kho pan'āyasmā Kassapo arahataṃ ahosi.|| ||

Atha kho āyasmā bakkulo aparena samayena apāpuraṇaṃ1 ādāya vihārena vihāraṃ upasaṅkamitvā evam āha: abhi-k-kamathāyasmanto, abhi-k-kamathāyasmanto, ajja me pari-Nibbānaṃ bhavissatī' ti.|| ||

Yampāyasmā bakkulo apāpuraṇaṃ1 ādāya vihārena vihāraṃ upasaṅkamitvā evam āha: 'abhi-k-kamathāyasmanto, abhi-k-kamathāyasmanto, ajja me pari-Nibbānaṃ bhavissatī' ti.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhārema.|| ||

[128] Atha kho āyasmā bakkulo majjhe bhikkhuSaṅghassa nisinnakova parinibbāyi.|| ||

Yampāyasmā bakkulo majjhe bhikkhuSaṅghassa nisinnakova parinibbāyi.|| ||

Idam pi mayaṃ āyasmato bakkulassa acchariyaṃ abbhuta-dhammaṃ dhāremāti.|| ||

Bakkula Suttaṃ


 

Contact:
E-mail
Copyright Statement