Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
III. Upari Paṇṇāsa
5. Saḷāyatana Vagga

Sutta 148

Cha-Chakka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[280]

[1][chlm][pts][than][ntbb][upal][olds] Evaṃ me sutaṃ:

Evaṃ me sutaṃ: ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi: 'bhikkhavo' ti.|| ||

Bhadante ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Dhammaṃ vo bhikkhave,||
desissāmi ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāsissāmi.|| ||

Yad idaṃ cha chakkāni.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha.|| ||

Bhāsissāmī' ti.|| ||

Evaṃ bhantehi kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Cha ajjhattikāni āyatanāni veditabbāni.|| ||

Cha bāhirāni āyatanāni vedinabbāni.|| ||

Cha viññāṇa-kāyā veditabbā.|| ||

Cha phassa-kāyā veditabbā.|| ||

Cha vedanākāyā veditabbā.|| ||

Cha taṇhākāyā veditabbā.|| ||

Cha ajjhattikāni āyatanāni veditabbānī'ti iti kho pan'etaṃ vuttaṃ.|| ||

Kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Cakkhāyatanaṃ sot'āyatanaṃ ghān'āyatanaṃ jivh-ā-yatanaṃ kāy'āyatanaṃ man'āyatanaṃ.|| ||

'Cha ajjhattikāni āyatanāni veditabbānī'ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Idaṃ paṭhamaṃ chakkaṃ.|| ||

[281] 'Cha bāhirāni āyatanāni veditabbānī'ti iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Rūp'āyatanaṃ saddāyatanaṃ gandh'āyatanaṃ ras'āyatanaṃ phoṭṭhabb'āyatanaṃ dhamm'āyatanaṃ.|| ||

Cha bāhirāni āyatanāni veditabbānī' ti.|| ||

Iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Idaṃ dutiyaṃ chakkaṃ.|| ||

'Cha viññāṇa-kāyā veditabbā' ti iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ ghānañca paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ.|| ||

Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṃ.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

'Cha viññāṇa-kāyā veditabbā' ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Idaṃ tatiyaṃ chakkaṃ|| ||

'Cha phassa-kāyā veditabbā' ti iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso.|| ||

Ghānañca paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso.|| ||

Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṃ,||
tiṇṇaṃ saṅgati phasso.|| ||

'Cha phassa-kāyā veditabbā' ti iti yaṃ taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||

Idaṃ catutthaṃ chakkaṃ.|| ||

'Cha vedanākāyā veditabbā' ti iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa paccayā vedanā.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa paccayā vedanā ghānañca paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa paccayā vedanā.|| ||

Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa paccayā vedanā.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa paccayā vedanā.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso,||
phassa paccayā vedanā.|| ||

'Cha vedanākāyā veditabbā' ti iti yaṃ [282] taṃ vuttaṃ.|| ||

Idam etaṃ paṭicca vuttaṃ.|| ||

Idaṃ pañcamaṃ chakkaṃ.|| ||

'Cha taṇhākāyā veditabbā' ti iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ.|| ||

Cakkhuñ ca paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā.|| ||

Sotañ ca paṭicca sadde ca uppajjati sota-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā.|| ||

Ghānañca paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā.|| ||

Jivhañ ca paṭicca rase ca uppajjati jivhā-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā.|| ||

Kāyañ ca paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā.|| ||

Manañ ca paṭicca dhamme ca uppajjati mano-viññāṃ,||
tiṇṇaṃ saṅgati phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā.|| ||

'Cha taṇhākāyā veditabbā' ti iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||

Idaṃ chaṭṭhaṃ chakkaṃ.|| ||

Cakkhuṃ attāti yo vadeyya taṃ na uppajjati.|| ||

Cakkhussa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
cakkhuṃ attāti yo vadeyya.|| ||

Iti cakkhuṃ anattā.|| ||

'Rūpā attā'ti yo vadeyya taṃ na uppajjati.|| ||

Rūpānaṃ uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati rūpā attāti yo vadeyya.|| ||

Iti cakkhuṃ anattā.|| ||

Rūpā anattā.|| ||

Cakkhu-viññāṇaṃ attā'ti yo vadeyya taṃ na uppajjati.|| ||

Cakkhu-viññāṇassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati 'cakkhu-viññāṇaṃ attā'ti yo vadeyya.|| ||

Iti cakkhuṃ anattā rūpā anattā cakkhu-viññāṇaṃ anattā.|| ||

Cakkhu-samphasso attā'ti yo vadeyya taṃ na uppajjati.|| ||

Cakkhu-samphassassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati.|| ||

'Attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati cakkhu-samphasso attā'ti yo vadeyya.|| ||

Iti cakkhuṃ anattā,||
rūpā anattā,||
cakkhu-viññāṇaṃ anattā,||
cakkhu-samphasso anattā.|| ||

'Vedanā attā'ti yo vadeyya [283] taṃ na uppajjati.|| ||

Vedanāya uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
vedanā attāti yo vadeyya.|| ||

Iti cakkhuṃ anattā rūpā anattā cakkhu-viññāṇaṃ anattā cakkhu-samphasso anattā.|| ||

Vedanā anattā.|| ||

'Taṇhā attā'ti yo vadeyya taṃ na uppajjati.|| ||

Taṇhāya uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
'taṇhā attā'ti yo vadeyya.|| ||

Iti cakkhuṃ anattā rūpā anattā cakkhu-viññāṇaṃ anattā cakkhu-samphasso anattā,||
vedanā anattā.|| ||

Taṇhā anattā.|| ||

Sotaṃ attāti yo vadeyya taṃ na uppajjati.|| ||

Sotassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
sotaṃ attāti yo vadeyya.|| ||

Iti sotaṃ anattā.|| ||

Ghānaṃ attāti yo vadeyya taṃ na uppajjati.|| ||

Ghānassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
ghānaṃ attāti yo vadeyya.|| ||

Iti ghānaṃ anattā jivhāattāti yo vadeyya taṃ na uppajjati.|| ||

Jivhassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
jivhā attāti yo vadeyya.|| ||

Iti jivhā anattā.|| ||

Kāyo attāti yo vadeyya taṃ na uppajjati.|| ||

Kāyassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati,||
kāyaṃ attāti yo vadeyya.|| ||

Iti kāyaṃ anattā.|| ||

Mano attāti yo vadeyya.|| ||

Taṃ na uppajjati.|| ||

Manassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vāyopi paññāyati.|| ||

'Attā me uppajjati ca ceti cāti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati mano attāti yo vadeyya.|| ||

Iti mano anattā.|| ||

'Dhammā attā'ti yo vadeyya.|| ||

Taṃ na uppajjati.|| ||

Dhammānaṃ uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati.|| ||

'Dhammā attā'ti yo vadeyya.|| ||

Iti mano anattā dhammā anattā.|| ||

'Mano-viññāṇaṃ attā'ti yo vadeyya.|| ||

Taṃ na uppajjati.|| ||

Manoviññāṇassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati.|| ||

'Dhammā attā'ti yo vadeyya.|| ||

Iti mano anattā dhammā anattā,||
mano viññāṇaṃ anattā.|| ||

'Mano-samphasso attā'ti yo vadeyya.|| ||

Taṃ na uppajjati.|| ||

Mano-samphassassa uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati.|| ||

'Mano-samphasso attā'ti yo vadeyya.|| ||

Iti mano anattā,||
dhammā anattā,||
mano-viññāṇaṃ anattā,||
mano-samphasso anattā.|| ||

'Vedanā attā'ti yo vadeyya.|| ||

Taṃ na uppajjati.|| ||

Vedanāya uppādopi vayopi paññāyati.|| ||

Yassa kho pana [284] uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati.|| ||

'Vedanā attā'ti yo vadeyya.|| ||

Iti mano anattā,||
dhammā anattā,||
mano-viññāṇaṃ anattā,||
mano-samphasso anattā,||
vedanā anattā.|| ||

'Taṇhā attā'ti yo vadeyya.|| ||

Taṃ na uppajjati.|| ||

Taṇhāya uppādopi vayopi paññāyati.|| ||

Yassa kho pana uppādopi vayopi paññāyati,||
'attā me uppajjati ca veti cā'ti iccassa evamāgataṃ hoti.|| ||

Tasmā taṃ na uppajjati.|| ||

'Taṇhā attā'ti yo vadeyya.|| ||

Iti mano anattā,||
dhammā anattā,||
mano-viññāṇaṃ anattā,||
mano-samphasso anattā,||
vedanā anattā,||
taṇhā anattā.|| ||

Ayaṃ kho pana bhikkhave,||
sakkāya samudaya-gāminī paṭipadā: cakkhuṃ 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Rūpe 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Cakkhu-viññāṇaṃ 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Cakkhu-samphassaṃ etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Vedanaṃ 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Taṇhaṃ 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Sotaṃ 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Ghānaṃ 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Jivhaṃ 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Kāyaṃ 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Manaṃ 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Dhamme 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Mano-viññāṇaṃ 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Mano-samphassaṃ etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Vedanaṃ 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Taṇhaṃ 'etaṃ mama,||
eso'ham asmi,||
eso me attā'ti samanupassati.|| ||

Ayaṃ kho pana bhikkhave,||
sakkāya nirodha-gāminī-paṭipadā: cakkhuṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Rūpe 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Cakkhu-viññāṇaṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Cakkhu-samphassaṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Vedanaṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Taṇhaṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Sotaṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Ghānaṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Jivhaṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Kāyaṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na n'eso attā'ti samanupassati.|| ||

Manaṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Dhamme 'n'etaṃ mama,||
|| ||

N'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Mano-viññāṇaṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Mano-samphassaṃ n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Vedanaṃ [285] nataṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Taṇhaṃ 'n'etaṃ mama,||
n'eso'ham asmi,||
na m'eso attā'ti samanupassati.|| ||

Cakkhuñ ca bhikkhave,||
paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo anuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo anuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa avijj-ā-nusayo anuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ a-p-pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ appaṭi-vinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ asamūhanitvā avijjaṃ a-p-pahāya vijjaṃ anuppādetvā diṭṭhe'va dhamme dukkhass-antakaro bhavissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

Sotañ ca bhikkhave paṭicca sadde ca uppajjati sota-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo anuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo anuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa avijj-ā-nusayo anuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ a-p-pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ appaṭi-vinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ asamūhanitvā avijjaṃ a-p-pahāya vijjaṃ anuppādetvā diṭṭhe'va dhamme dukkhass-antakaro bhavissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

Ghānañca bhikkhave,||
paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo anuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo anuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa avijj-ā-nusayo anuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ a-p-pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ appaṭi-vinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ asamūhanitvā avijjaṃ a-p-pahāya vijjaṃ anuppādetvā diṭṭhe'va dhamme dukkhass-antakaro bhavissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

Jivhañ ca bhikkhave,||
paṭicca rase ca uppajjati jivhā-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo anuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo anuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa avijj-ā-nusayo anuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ a-p-pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ appaṭi-vinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ asamūhanitvā avijjaṃ a-p-pahāya vijjaṃ anuppādetvā diṭṭhe'va dhamme dukkhass-antakaro bhavissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

Kāyañ ca bhikkhave,||
paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo anuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo anuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa avijj-ā-nusayo anuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ a-p-pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ appaṭi-vinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ asamūhanitvā avijjaṃ a-p-pahāya vijjaṃ anuppādetvā diṭṭhe'va dhamme dukkhass-antakaro bhavissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

Manañ ca bhikkhave,||
paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno abhinandati abhivadati ajjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo anuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃkandati sammohaṃ āpajjati,||
tassa paṭigh-ā-nusayo anuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ na-p-pajānāti.|| ||

Tassa avijj-ā-nusayo anuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ a-p-pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ appaṭi-vinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ asamūhanitvā avijjaṃ a-p-pahāya vijjaṃ anuppādetvā diṭṭhe'va dhamme dukkhass-antakaro bhavissatīti n'etaṃ ṭhānaṃ vijjati.|| ||

[286] Cakkhuñ ca kho bhikkhave,||
paṭicca rūpe ca uppajjati cakkhu-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso.|| ||

Phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno n'ābhinandati,||
n'ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo nānuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃkandati,||
na sammohaṃ āpajjati,||
tassa paṭigh-ā-nusayo nānuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānāti.|| ||

Tassa avijj-ā-nusayo nānuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ paṭivinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass-antakaro bhavissatīti ṭhāname taṃ vijjati.|| ||

Sotañ ca bhikkhave,||
paṭicca sadde ca uppajjati sota-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso,||
phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno n'ābhinandati,||
n'ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo nānuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃkandati,||
na sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo nānuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānāti.|| ||

Tassa avijj-ā-nusayo nānuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ paṭivinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass-antakaro bhavissatīti ṭhāname taṃ vijjati.|| ||

Ghānañca bhikkhave,||
paṭicca gandhe ca uppajjati ghāna-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso,||
phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno n'ābhinandati,||
n'ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo nānuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃkandati,||
na sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo nānuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānāti.|| ||

Tassa avijj-ā-nusayo nānuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ paṭivinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass-antakaro bhavissatīti ṭhāname taṃ vijjati.|| ||

Jivhañ ca bhikkhave,||
paṭicca rase ca uppajjati jivhā-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso,||
phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno n'ābhinandati,||
n'ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo nānuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃkandati,||
na sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo nānuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānāti.|| ||

Tassa avijj-ā-nusayo nānuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ paṭivinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass-antakaro bhavissatīti ṭhāname taṃ vijjati.|| ||

Kāyañ ca bhikkhave,||
paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso,||
phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno n'ābhinandati,||
n'ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo nānuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃkandati,||
na sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo nānuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānāti.|| ||

Tassa avijj-ā-nusayo nānuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ paṭivinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass-antakaro bhavissatīti ṭhāname taṃ vijjati.|| ||

|| ||

Manañ ca bhikkhave,||
paṭicca dhamme ca uppajjati mano-viññāṇaṃ.|| ||

Tiṇṇaṃ saṅgati phasso,||
phassa-paccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkha-m-asukhaṃ vā.|| ||

So sukhāya vedanāya phuṭṭho samāno n'ābhinandati,||
n'ābhivadati,||
nājjhosāya tiṭṭhati.|| ||

Tassa rāg-ā-nusayo nānuseti.|| ||

Dukkhāya vedanāya phuṭṭho samāno na socati,||
na kilamati,||
na paridevati,||
na urattāḷiṃkandati,||
na sammohaṃ āpajjati.|| ||

Tassa paṭigh-ā-nusayo nānuseti.|| ||

Adukkhamasukhāya vedanāya phuṭṭho samāno tassā vedanāya samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathā-bhūtaṃ pajānāti.|| ||

Tassa avijj-ā-nusayo nānuseti.|| ||

So vata bhikkhave,||
sukhāya vedanāya rāg-ā-nusayaṃ pahāya dukkhāya vedanāya paṭigh-ā-nusayaṃ paṭivinodetvā adukkha-m-asukhāya vedanāya avijj-ā-nusayaṃ samūhanitvā avijjaṃ pahāya vijjaṃ uppādetvā diṭṭhe'va dhamme dukkhass-antakaro bhavissatīti ṭhāname taṃ vijjati.|| ||

|| ||

Evaṃ passaṃ bhikkhave,||
sutavā ariya-sāvako cakkhusmiṃ nibbindati.|| ||

Rūpesu nibbindati.|| ||

Cakkhu-viññāṇe nibbindati.|| ||

Cakkhu-samphasse nibbindati.|| ||

Vedanāya nibbindati taṇhāya nibbindati.|| ||

Sotasmiṃ nibbindati.|| ||

Saddesu nibbindati.|| ||

Sota-viññāṇe nibbindati.|| ||

Sota-samphasse nibbindati.|| ||

Vedanāya nibbindati taṇhāya nibbindati.|| ||

Ghānasmiṃ nibbindati.|| ||

Gandhesu nibbindati.|| ||

Ghāna-viññāṇe nibbindati.|| ||

Ghāna-samphasse nibbindati.|| ||

Vedanāya nibbindati taṇhāya nibbindati.|| ||

Jivhāya nibbindati.|| ||

Rasesu nibbindati.|| ||

Jivhā-viññāṇe nibbindati.|| ||

Jivhāsamphasse nibbindati.|| ||

Vedanāya nibbindati taṇhāya nibbindati.|| ||

Kāyasmiṃ nibbindati.|| ||

Phoṭṭhabbesu nibbindati.|| ||

Kāya-viññāṇe nibbindati.|| ||

Kāya-samphasse nibbindati.|| ||

Vedanāya nibbindati taṇhāya nibbindati.|| ||

Manasmiṃ nibbindati.|| ||

Dhammesu nibbindati.|| ||

Manoviññāṇe nibbindati.|| ||

Mano-samphasse nibbindati.|| ||

Vedanāya nibbindati taṇhāya nibbindati.|| ||

Nibbindaṃ [287] virajjati,||
virāgā vimuccati,||
vimuttasmiṃ vimuttamiti ñāṇaṃ hoti: 'khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā'ti pajānātī ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhu Bhagavato bhāsitaṃ abhinandunti.|| ||

Imasmiñ ca kho pana veyyā-kara-ṇasmiṃ bhaññamāne saṭṭhimattāṇaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.|| ||

Cha-Chakka Suttaṃ


 

Contact:
E-mail
Copyright Statement