Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
1. Devatā-Saṃyutta
III. Satti Vagga

Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series.

 


[13]

Sutta 21

Satti Suttaṃ

[21.1][pts][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Sattiyā viya omaṭṭho ḍayha-mānova matthake,||
Kāmarāga-p-pahāṇāya sato bhikkhu paribbaje" ti.|| ||

(Bhagavā:)|| ||

"Sattiyā viya omaṭṭho ḍayha-mānova matthake,||
Sakkāya-diṭṭhippahāṇāya sato bhikkhu paribbaje" ti.|| ||

 


 

Sutta 22

Phusati Suttaṃ

[22.1][pts][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Nāphusantaṃ phusati ca phusantaṃ ca tato phuse,||
Tasmā phusantaṃ phusati appaduṭṭhappadosinan" ti.|| ||

(Bhagavā:)|| ||

"Yo appaduṭṭhassa narassa dussati,||
Suddhassa posassa an-aṅgaṇassa,||
Tam eva bālaṃ pacceti pāpaṃ,||
Sukhumo rajo paṭivātaṃva khitto" ti.|| ||

 


 

Sutta 23

Jaṭā Suttaṃ

[23.1][pts][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Anto jaṭā bahi jaṭā jaṭāya jaṭitā pajā,||
Taṃ taṃ Gotama pucchāmi ko imaṃ vijaṭaye jaṭan" ti.|| ||

(Bhagavā:)|| ||

"Sīle patiṭṭhāya naro sapañño cittaṃ paññañ ca bhāvayaṃ,||
Ātāpi nipako bhikkhu so imaṃ vijaṭaye jaṭanti.|| ||

Yesaṃ rāgo ca doso ca avijjā ca virājitā,||
Khīṇ'āsavā Arahanto tesaṃ vijaṭitā jaṭā.|| ||

Yattha nāmañ ca rūpañ ca asesaṃ uparujjhati,||
Paṭighaṃ rūpa-saññā ca etthesā chijjate jaṭā" ti.|| ||

 


 

Sutta 24

Manonivāraṇa Suttaṃ

[24.1][pts][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

[14] "Yato yato mano nivāraye||
Na dukkhameti naṃ tato tato,||
Sa sabbato manonivāraye||
Sa sabbato dukkhā pamuccatī" ti.|| ||

(Bhagavā:)|| ||

"Na sabbato mano nivāraye||
Mano yatattamāgataṃ,||
Yato yato ca pāpakaṃ||
Tato tato mano nivāraye" ti.|| ||

 


 

Sutta 25

Arahanta Suttaṃ

[25.1][pts][bodh][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Yo hoti bhikkhu arahaṃ katāvī||
Khīṇ'āsavo antimadehadhārī||
Ahaṃ vadāmīti pi so vadeyya||
Mamaṃ vadantīti pi so vadeyyā" ti.|| ||

(Bhagavā:)|| ||

"Yo hoti bhikkhu arahaṃ katāvī||
Khīṇ'āsavo antimadehadhārī,||
Ahaṃ vadāmīti pi so vadeyya||
Mamaṃ vadantīti pi so vadeyya||
Loke samaññaṃ kusalo viditvā,||
Vohāramattena so vohareyyā" ti.|| ||

(Devatā:)

"Yo hoti bhikkhu arahaṃ katāvī||
Khīṇ'āsavo antimadehadhārī,||
Mānaṃ nu kho so upagamma bhikkhu||
Ahaṃ vadāmīti pi so vadeyya||
Mamaṃ vadantīti pi so vadeyyā" ti.|| ||

(Bhagavā:)|| ||

"Pahīṇamānassa na santi ganthā||
Vidhūpitā mānaganthassa sabbe,||
So vītivatto maññanaṃ1 su medho||
[15] Ahaṃ vadāmīti pi so vadeyya||
Mamaṃ vadantī ti pi so vadeyya,||
Loke samaññaṃ kusalo viditvā||
Vohāramattena so vohareyyā" ti.|| ||

 


 

Sutta 26

Pajjota Suttaṃ

[26.1][pts][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Kati lokasmiṃ pajjotā yehi loko pakāsati,||
Bhagavantaṃ puṭṭhumāgamma kathaṃ jānemu taṃ mayaṃ.|| ||

Cattāro loke pajjotā pañcamettha na vijjati,||
Divā tapati ādicco rattiṃ ābhāti candimā,||
Atha aggi divārattiṃ tattha tattha pakāsati,||
SamBuddho tapataṃ seṭṭho esā ābhā anuttarā" ti.|| ||

 


 

Sutta 27

Sara Suttaṃ

[27.1][pts][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi.|| ||

"Kuto sarā nivattanti kattha vaṭṭaṃ na vattati,||
Kattha nāmañ ca rūpañ ca asesaṃ uparujjhatī" ti.|| ||

(Bhagavā:)|| ||

"Yattha āpo ca paṭhavī tejo vāyo na gādhati,||
Ato sarā nivattanti ettha vaṭṭaṃ na vattati,||
Ettha nāmañ ca rūpañ ca asesaṃ uparujjhatī" ti.|| ||

 


 

Sutta 28

Mahaddhana Suttaṃ

[28.1][pts][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhitā kho sā devatā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Mahaddhanā mahā-bhogā raṭṭhavanto pi khattiyā,||
Aññamaññābhigijjhanti kāmesu analaṅkatā||
Tesu ussukkajātesu bhavasotānusārisu,||
Kedha taṇhaṃ pajahiṃsu ke lokasmiṃ anussukā" ti|| ||

(Bhagavā:)|| ||

"Hitvā agāraṃ pabba-jitā hitvā puttaṃ pasuṃ piyaṃ||
Hitvā rāgañ ca dosañ ca avijjañ ca virājiya||
Khīṇ'āsavā Arahanto te lokasmiṃ anussukā" ti.|| ||

 


 

Sutta 29

Catucakka Suttaṃ

[29.1][pts][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

(Devatā:)|| ||

[16] "Catucakkaṃ navadvāraṃ puṇṇaṃ lobhena saṃyutaṃ,||
Paṅkajātaṃ mahāvīra kathaṃ yātrā bhavissa" ti.|| ||

(Bhagavā:)|| ||

"Chetvā naddhiṃ varattañ ca icchālobhañ ca pāpakaṃ,||
Samūlaṃ taṇhaṃ abbuyha evaṃ yātrā bhavissatī" ti.|| ||

 


 

Sutta 30

Eṇijaṅgha Suttaṃ

[30.1][pts][bodh] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Eṇijaṅghaṃ kisaṃ vīraṃ appāhāraṃ alolupaṃ,||
Sīhaṃ vekacaraṃ nāgaṃ kāmesu anapekkhinaṃ,||
Upasaṅkamma pucchāma kathaṃ dukkhā pamuccatī" ti.|| ||

(Bhagavā:)|| ||

"Pañcakāma-guṇā loke manochaṭṭhā paveditā,||
Ettha chandaṃ virāchetvā evaṃ dukkhā pamuccatī" ti.|| ||

Satti Vagga Tatiyo

 


Contact:
E-mail
Copyright Statement