Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
2. Devaputtasaṃyutta

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[46]

Sutta 1

Paṭhama Kassapa Suttaṃ

[1.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Kassapo deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho Kassapo deva-putto Bhagavantaṃ etad avoca:|| ||

"Bhikkhuṃ Bhagavā pakāsesi,||
no ca bhikkhuno anusāsanin" ti.|| ||

(Bhagavā:)|| ||

"Tena hi Kassapa taṃ yeva ettha paṭibhātū" ti.|| ||

(Kassapadeva-putto:)|| ||

"Subhāsitassa sikkhetha samaṇūpāsanassa ca,||
Ekāsanassa ca raho citta-vūpasamassa cā" ti.|| ||

Idam avoca Kassapo deva-putto.|| ||

Samanuñño Satthā ahosi.

"Atha kho Kassapo deva-putto samanuñño me Satthā" ti Bhagavantaṃ||
Abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyī" ti.|| ||

 

§

 

Sutta 2

Dutiya Kassapa Suttaṃ

[2.1][rhyc][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhito kho Kassapo deva-putto Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Bhikkhu siyā jhāyī vimutta-citto||
ākaṅkhe ca hadayassānupattiṃ,||
okassa ñatvā udayabbayañ ca||
sucetaso anissito tadānisaṃso" ti.|| ||

 

§

[47]

Sutta 3

Māgha Suttaṃ

[3.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho māgho deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.||
Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

"Eka-m-antaṃ ṭhito kho māgho deva-putto Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Kiṃ su jhatvā sukhaṃ seti kiṃ su jhatvā na socati,||
Kissassa ekadhammassa vadhaṃ rocesi Gotamā" ti.|| ||

(Bhagavā:)|| ||

"Kodhaṃ jhatvā sukhaṃ seti kodhaṃ jhatvā na socati,||
Kodhassa visamūlassa madhura-g-gassa vatrabhū,||
Vadhaṃ ariyā pasaṃ-santi taṃ hi jhatvā na socatī" ti.|| ||

 

§

 

Sutta 4

Māgadha Suttaṃ

[4.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhito kho Māgadho deva-putto Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Kati lokasmiṃ pajjotā yehi loko pakāsa" ti.|| ||

Bhagavantaṃ puṭṭhumāgamma kathaṃ jānemu taṃ mayan" ti|| ||

(Bhagavā:)|| ||

"Cattāro loke pajjotā pañcamettha na vijjati,||
Divā tapati ādicco rattiṃ ābhāti candimā.|| ||

Atha aggi divārattiṃ tattha tattha pakāsati,||
SamBuddho tapataṃ seṭṭho esā ābhā anuttarā" ti.|| ||

 

§

 

Sutta 5

Dāmali Suttaṃ

[5.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Dāmali deva-putto abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho dāmali deva-putto Bhagavato santike imaṃ gāthaṃ abhāsi.|| ||

"Karaṇīyame taṃ brāhmaṇena padhānam akilāsunā,||
Kāmānaṃ vippahāṇena na tenāsiṃsate bhavan" ti.|| ||

"N'atthi kiccaṃ brāhmaṇassa||
(Dāmalī ti Bhagavā)||
katakicco hi brāhmaṇo.||
Yāva na gādhaṃ labhati||
[48] Nadīsu āyūhati sabba-gattehi jantu||
Gādhañ ca laddhāna thale ṭhito so||
n'āyūhati pāragato hi so" ti.|| ||

"Esūpamā Dāmali brāhmaṇassa khīṇ'āsavassa nipakassa jhāyino,||
Pappuyya jāti-maraṇassa antaṃ||
n'āyūhati pāragato hi so" ti.|| ||

 

§

 

Sutta 6

Kāmada Suttaṃ

[6.1][rhyc][olen] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhito kho Kāmado deva-putto Bhagavantaṃ etad avoca:|| ||

"Dukkaraṃ Bhagavā sudukkaraṃ Bhagavā" ti.|| ||

"Dukkaraṃ vā pi karonti||
(Kāmadā ti Bhagavā)||
Sekhā sīlasamāhitā ṭhitattā||
anagāriy'upetassa||
Tuṭṭhi hoti sukhāvahā" ti.|| ||

"Dullabhā Bhagavā yad idaṃ tuṭṭhī" ti.|| ||

"Dullabhaṃ vā pi labhanti||
(Kāmadā ti Bhagavā)||
Citta-vūpasame ratā,||
Yesaṃ divā ca ratto ca||
Bhāvanāya rato mano" ti.|| ||

"Dussamādahaṃ Bhagavā yad idaṃ cittan" ti.|| ||

"Dussamādahaṃ vā pi samādahanti||
(Kāmadāti Bhagavā)||
Indriyūpasame ratā,||
Te chetvā maccuno jālaṃ||
Ariyā gacchanti Kāmadā" ti.|| ||

"Duggamo Bhagavā visamo Maggo" ti|| ||

(Bhagavā:)|| ||

"Duggame visame vā pi||
Ariyā gacchanti Kāmada,||
Anariyā visame magge||
Papatanti avaṃsirā,||
Ariyānaṃ samo Maggo||
Ariyā hi visame samā" ti.|| ||

 

§

 

Sutta 7

Pañcālacaṇḍa Suttaṃ

[7.1][rhyc][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ ṭhito ko pañcālacaṇḍo deva-putto Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"Sambādhe vata okāsaṃ avindi bhūrimedhaso,||
Yo jhānambudhā Buddho patilīnanisabho munī" ti.|| ||

"Sambādhe vā pi vindanti||
(pañcālacaṇḍāti Bhagavā)||
dhammaṃ nibbāṇapattiyā,||
Ye satiṃ pacca-latthuṃ su sammā te susamāhitā" ti.|| ||

 

§

[49]

Sutta 8

Tāyana Suttaṃ

[8.1][rhyc] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho tāyano deva-putto purāṇatitthakaro abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetvā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādatvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho tāyano deva-putto Bhagavato santike imā gāthāyo abhāsi:|| ||

"Chinda sotaṃ parakkamma kāme panuda brāhmaṇa,||
Na-p-pahāya munī kāme nekattamuppajja" ti.|| ||

"Kayirā ce kayirāthenaṃ daḷhamenaṃ parakkame,||
Sithilohi paribbājo bhiyyo ākirate rajaṃ.|| ||

Akataṃ dukkataṃ seyyo pacchā tapati dukkataṃ,||
Katañ ca sukataṃ seyyo yaṃ katvā nānutappati.|| ||

Kuso yathā duggahito hatthamevānukantati,||
Sāmaññaṃ dupparāmaṭṭhaṃ Nirayāyūpakaḍḍhati.|| ||

Yaṃ kiñci sithilaṃ kammaṃ saṃkiliṭṭhañca yaṃ vataṃ,||
Saṃkassaraṃ Brahma-cariyaṃ na taṃ hoti maha-p-phalan" ti.|| ||

Idam avoca Tāyano deva-putto.|| ||

"Idaṃ vatvā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatth'ev'antara-dhāyā" ti.|| ||

Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:|| ||

"Imaṃ bhikkhave rattiṃ tāyano nāma deva-putto purāṇatitthakaro abhikkantāya rattiyā abhikkanta-vaṇṇo kevala-kappaṃ Jetavanaṃ obhāsetvā yenāhaṃ ten'upasaṅkami.||
Upasaṅkamitvā maṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito bhikkhave tāyano deva-putto mama santike imā gāthāyo abhāsi:|| ||

'Chinda sotaṃ parakkamma kāme panuda4 brāhmaṇa,||
Na-p-pahāya muni kāme n'ekattam uppajjati.|| ||

Kayirā ce kayirāth'enaṃ daḷham enaṃ parakkame,||
[50] Sithilo hi paribbājo bhiyyo ākirate rajam.|| ||

Akataṃ dukkataṃ seyyo pacchā tapati dukkataṃ,||
Katañ ca sukataṃ seyyo yaṃ katvā nānutappati.|| ||

Kuso yathā duggahito hatthamevānukantati,||
Sāmaññaṃ dupparāmaṭṭhaṃ Nirayāyūpakaḍḍhati.|| ||

Yaṃ kiñci sithilaṃ kammaṃ||
saṃkiliṭṭhañ ca yaṃ vataṃ,||
Saṅkassaraṃ Brahma-cariyaṃ||
na taṃ hoti maha-p-phalan' ti.|| ||

Idam avoca Tāyano deva-putto.|| ||

Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatth'evantara-dhāyi.|| ||

Uggaṇhātha bhikkhave,||
Tāyanagāthā,||
pariyāpuṇātha bhikkhave,||
Tāyanagāthā.|| ||

Dhāretha bhikkhave,||
Tāyanagāthā.|| ||

Attha-saṃhitā bhikkhave,||
tāyanagāthā||
Ādibrahma-cariyikā" ti.|| ||

 

§

 

Sutta 9

Candima Suttaṃ

[9.1][rhyc][piya] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena candimā deva-putto rāhunā asurindena gahito hoti.|| ||

Atha kho candimā deva-putto Bhagavantaṃ anussara-māno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:|| ||

"Namo te Buddhavīratthu vippamuttosi sabbadhi,||
Sambādhapaṭipannosmi tassa me saraṇaṃ bhavā" ti.|| ||

Atha kho Bhagavā candimaṃ deva-puttaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi:|| ||

"Tathāgataṃ Arahantaṃ candimā saraṇaṃ gato||
Rāhu candaṃ pamuñcassu buddhā lok-ā-nukampakā" ti.|| ||

Atha kho rāhu asurindo candimaṃ deva-puttaṃ muñcitvā taramānarūpo yena vepacitti asurindo ten'upasaṅkami.||
Upasaṅkamitvā saṃviggo loma-haṭṭha-jāto eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi:|| ||

"Kin nu santaramāno va Rāhu candaṃ pamuñcasi,||
Saṃviggarūpo āgamma kin nu bhīto va tiṭṭhasī" ti.|| ||

"Sattadhā me phale muddhā jīvanto na sukhaṃ labhe,||
Buddha-gāthā-bhigīto'mhi no ce muñceyya Candiman" ti.|| ||

 

§

[51]

Sutta 10

Suriya Suttaṃ

[10.1][rhyc][piya] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena Suriyo deva-putto rāhunā asurindena gahito hoti.|| ||

Atha kho Suriyo deva-putto Bhagavantaṃ anussara-māno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:|| ||

"Namo te Buddhavīratthu vippamuttosi sabbadhi,||
Sambādhapaṭipannosmi tassa me saraṇaṃ bhavā" ti.|| ||

Atha kho Bhagavā suriyaṃ deva-puttaṃ ārabbha rāhuṃ asurindaṃ gāthāhi ajjhabhāsi:|| ||

"Tathāgataṃ Arahantaṃ Suriyo saraṇaṃ gato,||
Rāhu suriyaṃ pamuñcassu buddhā lok-ā-nukampakā" ti.|| ||

"Yo andha-kāre tamasī pabhaṅkaro verocano maṇḍalī uggatejo,||
Mā rāhu gilī caraṃ antalikkhe pajaṃ mama rāhu pamuñca suriyan" ti"|| ||

Atha kho Rāhu asurindo Suriyaṃ deva-puttaṃ muñcitvā taramānarūpo yena Vepacitti asurindo ten'upasaṅkami.|| ||

Upasaṅkamitvā saṃviggo loma-haṭṭha-jāto eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhitaṃ kho rāhuṃ asurindaṃ Vepacitti asurindo gāthāya ajjhabhāsi:|| ||

"Kin nusantaramāno va rāhu suriyaṃ pamuñcasi,||
Saṃviggarūpo āgamma kin nu bhītova tiṭṭhasī" ti.|| ||

"Sattadhā me phale muddhā jīvanto na sukhaṃ labhe,||
Buddhagāthābhi gītomhi no ce muñceyya suriyanti."|| ||

Suriya Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement