Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


Saṃyutta Nikāya
I. Sagātha Vagga
3. Kosalasaṃyutta

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[93]

Sutta 21

Puggala Suttaṃ

[21.1][pts][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho rājā Pasenadī Kosalo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho rājānaṃ Pasenadī Kosalo Bhagavā etad avoca:|| ||

"Cattāro me mahārāja puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

3. Katame cattāro?|| ||

Tamo tama-parāyaṇo||
tamo joti-parāyaṇo||
joti tama-parāyaṇo||
joti joti-parāyaṇo.|| ||

4. Kathañ ca mahārāja,||
puggalo tamo tama-parāyaṇo hoti?|| ||

Idha mahārāja ekacco puggalo nīce kule paccājāto hoti caṇḍāla-kule vā||
veṇa-kule vā||
nesāda-kule vā||
ratha-kāra-kule vā||
pukkusa-kule vā||
dalidde app'annapānabhojane kasira-vuttike [94] yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho.|| ||

Kāṇo vā hoti||
kuṇīvā khañjo vā||
pakkhahato vā||
na lābhī annassa pānassa||
vatthassa yānassa||
mālā-gandha-vile-panassa||
seyyā-vasatha-padī-peyyassa.|| ||

So kāyena du-c-caritaṃ carati.|| ||

Vācāya du-c-caritaṃ carati.|| ||

Manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Seyyathā pi mahārāja puriso andhakārā vā andhakāraṃ gaccheyya,||
tamā vā tamaṃ gaccheyya,||
lohitamalā vā lohitamalaṃ gaccheyya,||
tath'ūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi.|| ||

Evaṃ kho mahārāja puggalo tamo tama-parāyaṇo hoti.|| ||

5. Kathañ ca mahārāja,||
puggalo tamo joti-parāyaṇo hoti?|| ||

Idha mahārāja ekacco puggalo nīce kule paccājāto hoti caṇḍāla-kule vā||
veṇa-kule vā||
nesāda-kule vā||
ratha-kāra-kule vā||
pukkusa-kule vā||
dalidde app'annapānabhojane kasira-vuttike yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti dubbaṇṇo duddasiko okoṭimako bavhābādho.|| ||

Kāṇo vā hoti kuṇī vā||
khañjo vā||
pakkhahato vā||
na lābhī annassa pānassa||
vatthassa yānassa||
mālā-gandha-vile-panassa||
seyyā-vasatha-padī-peyyassa.|| ||

So kāyena su-caritaṃ carati.|| ||

Vācāya su-caritaṃ carati.|| ||

Manasā su-caritaṃ carati.|| ||

So kāyena su-caritaṃ caritvā||
vācāya su-caritaṃ caritvā||
manasā su-caritaṃ caritvā||
kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Seyyathā pi mahārāja puriso||
paṭhaviyā vā pallaṅkaṃ āroheyya pallaṅkā vā||
assapiṭṭhiṃ āroheyya assapiṭṭhiyā vā||
hatti-k-khandhaṃ āroheyya hatthi-k-khandhā vā||
pāsādaṃ āroheyya,||
tath'ūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi.|| ||

Evaṃ kho mahārāja puggalo tamo joti-parāyaṇo hoti.|| ||

6. Kathañ ca mahārāja,||
puggalo joti tama-parāyaṇo hoti?|| ||

Idha mahārāja ekacco puggalo ucce kule paccājāto hoti khattiya-mahāsālakule vā||
brāhmaṇa-mahāsālakule vā||
gahapati-mahāsālakule vā||
aḍḍhe mah-addhane mahā-bhoge pahūta- [95] jāta-rūpa-rajate pahūtavittūpakaraṇe pahūtadhana-dhaññe.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||

So kāyena du-c-caritaṃ carati.|| ||

Vācāya du-c-caritaṃ carati.|| ||

Manasā du-c-caritaṃ carati.|| ||

So kāyena du-c-caritaṃ caritvā||
vācāya du-c-caritaṃ caritvā||
manasā du-c-caritaṃ caritvā||
kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ vinīpātaṃ Nirayaṃ uppajjati.|| ||

Seyyathā pi mahārāja puriso||
pāsādā vā hatthi-k-khandhaṃ oroheyya,||
hatti-k-khandhā vā assapiṭṭhiṃ oroheyya,||
assapiṭṭhiyā vā pallaṅkaṃ oroheyya,||
pallaṅkā vā paṭhaviṃ oroheyya,||
paṭhaviyā vā andhakāraṃ paviseyya,||
tath'ūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi.|| ||

Evaṃ kho mahārāja puggalo joti tama-parāyaṇo hoti.|| ||

7. Kathañ ca mahārāja,||
puggalo joti joti-parāyaṇo hoti?|| ||

Idha mahārāja ekacco puggalo ucce kule paccājāto hoti khattiya-mahāsālakule vā||
brāhmaṇa-mahāsālakule vā||
gahapati-mahāsālakule vā||
aḍḍhe mah-addhane mahā-bhoge pahūta-jāta-rūpa-rajate pahūtavittūpakaraṇe pahūtadhana-dhaññe.|| ||

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato lābhī annassa pānassa vatthassa yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||

So kāyena su-caritaṃ carati.|| ||

Vācāya su-caritaṃ carati.|| ||

Manasā su-caritaṃ carati.|| ||

So kāyena su-caritaṃ caritvā||
vācāya su-caritaṃ caritvā||
manasā su-caritaṃ caritvā||
kāyassa bhedā param maraṇā||
sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Seyyathā pi mahārāja puriso||
pallaṅkā vā pallaṅkaṃ saṅkameyya,||
assapiṭṭhiyā vā assapiṭṭhiṃ saṅkameyya,||
hatthi-k-khandhā vā hatthi-k-khandhaṃ saṅkameyya||
pāsādā vā pāsādaṃ saṅkameyya||
tath'ūpamāhaṃ mahārāja imaṃ puggalaṃ vadāmi.|| ||

Evaṃ kho mahārāja puggalo joti joti-parāyaṇo hoti.|| ||

[96] 8. Ime kho mahārāja cattāro puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Daliddo puriso rāja assaddho hoti maccharī,||
Kadariyo pāpa-saṅkappo micchā-diṭṭhi anādaro.|| ||

Samaṇe brāhmaṇe vā pi aññe vā pi vaṇibbake,||
Akkosati paribhāsati n'atthiko hoti rosako,||
Dadamānaṃ nivāreti yā camānāna bhojanaṃ.|| ||

Tādiso puriso rāja mīyamāno janādhipa,||
Upeti Nirayaṃ ghoraṃ tamo tama-parāyaṇo.|| ||

Daliddo puriso rāja saddho hoti amaccharī,||
Dadāti seṭṭha-saṅkappo avyaggamanaso naro.|| ||

Samaṇe brāhmaṇe vā pi aññe vā pi vaṇibbake,||
Uṭṭhāya abhivādeti sama-cariyāya sikkhati,||
Dadamānaṃ na vāreti yā camānāna bhojanaṃ.|| ||

Tādiso puriso rāja mīyamāno janādhipa,||
Upeti tidivaṃ ṭhānaṃ tamo joti-parāyaṇo.|| ||

Aḍḍho ve puriso rāja assaddho hoti macchari,||
Kadariyo pāpa-saṅkappo micchā-diṭṭhi anādaro.|| ||

Samaṇe brāhmaṇe vā pi aññe vā pi vaṇibbake,||
Akkosati paribhāsati n'atthiko hoti rosako,||
Dadamānaṃ nivāreti yā camānāna bhojanaṃ.|| ||

Tādiso puriso rāja mīyamāno janādhipa,||
Upeti Nirayaṃ ghoraṃ joti tama-parāyaṇo.|| ||

Aḍḍho ve puriso rāja saddho hoti amaccharī,||
Dadāti seṭṭha-saṅkappo abyaggamanaso naro.|| ||

Samaṇe brāhmaṇe vā pi aññe vā pi vaṇibbake,||
Uṭṭhāya abhivādeti sama-cariyāya sikkhati,||
Dadamānaṃ na vāreti yā camānāna bhojanaṃ.|| ||

Tādiso puriso rāja mīyamāno janādhipa,||
Upeti tidivaṃ ṭhānaṃ joti joti parāyaṇo" ti.|| ||

 

§

 

Sutta 22

Ayyakā Suttaṃ

[22.1][pts][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho rājā Pasenadī Kosalo divādivassa yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho rājānaṃ Pasenadiṃ Kosalaṃ [97] Bhagavā etad avāca:|| ||

"Handa kuto nu tvaṃ mahārāja,||
āgacchasi divādivassā" ti?|| ||

3. "Ayyakā me bhante,||
kāla-katā jiṇṇā vuḍḍhā mahallika addhagatā vayo anuppattā vīsaṃvassasatikā jātiyā.|| ||

4. Ayyaka kho pana me bhante,||
piyā ahosi manāpā.|| ||

Hatthi-ratanena ce pahaṃ bhante,||
labheyyaṃ mā me ayyakā kālam akāsī ti,||
hatti-ratanam pāhaṃ dadeyyaṃ mā me ayyakā kālam akāsī ti.|| ||

Assaratanena ce pahaṃ bhante,||
labheyyaṃ mā me ayyakā kālam akāsī ti,||
assa-ratanam pāhaṃ dadeyyaṃ mā me ayakyā kālam akāsī ti.|| ||

Gāmavarena ce pāhaṃ bhante,||
labheyyaṃ mā me ayyakā kālam akāsī ti,||
gāma-varam pāhaṃ dadeyyaṃ mā me ayyakā kālam akāsī ti.|| ||

Janapadena ce pāhaṃ bhante,||
labheyyaṃ mā me ayyakā kālam akāsī ti,||
jana-padam pāhaṃ dadeyyaṃ mā me ayyakā kālam akāsī" ti.|| ||

5. "Sabbe sattā mahārāja,||
maraṇa-dhammā maraṇa-pariyosānā maraṇaṃ anatītā" ti.|| ||

6. "Acchariyaṃ bhante abbhūtaṃ bhante,||
yāva su-bhāsitam idaṃ bhante, Bhagavatā:|| ||

'Sabbe sattā maraṇa-dhammā||
maraṇa-pariyosānā||
maraṇaṃ anatītā'" ti.|| ||

7. "Evam etaṃ mahārāja.|| ||

Evam etaṃ mahārāja.|| ||

Sabbe sattā maraṇa-dhammā||
maraṇa-pariyosānā||
maraṇaṃ anatītā.|| ||

Seyyathā pi mahārāja,||
yāni kāni ci kumbhakārabhājanāni āmakāni c'eva pakkāni ca,||
sabbāni tāni bhedana-dhammāni bhedanapariyosānāni bhedanaṃ anatītāni.|| ||

Evam eva kho mahārāja sabbe sattā maraṇa-dhammā maraṇa-pariyosānā maraṇaṃ anatītā" ti.

 


 

Sabbe sattā marissanti maraṇantaṃ hi jīvitaṃ,||
Yathākammaṃ gamissanti puññapāpaphalūpagā,||
Nirayaṃ pāpa-kammantā puññakammā ca suggatiṃ.||
Tasmā kareyya kalyāṇaṃ nicayaṃ samparāyikaṃ,||
Puññāni paralokasmiṃ patiṭṭhā honti pāṇinan.|| ||

[98]

§

 

Sutta 23

Loka Suttaṃ

[23.1][pts][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Eka-m-antaṃ nisinno kho rājā Pasenadi kosalo Bhagavantaṃ etad avoca:|| ||

"Kati nu kho bhante lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāyā" ti?|| ||

3. "Tayo kho mahārāja lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāya.|| ||

4. Katame tayo?|| ||

Lobho kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||

Doso kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||

Moho kho mahārāja lokassa dhammo uppajjamāno uppajjati ahitāya dukkhāya aphāsu-vihārāya.|| ||

5. Ime kho mahārāja tayo lokassa dhammā uppajjamānā uppajjanti ahitāya dukkhāya aphāsu-vihārāyā" ti.|| ||

 


 

Lobho doso ca moho ca purisaṃ pāpacetasa,||
Hiṃsanti attasambhūtā tacasāraṃ va samphalan.|| ||

 

§

 

Sutta 24

Issattha Suttaṃ

[24.1][pts][than] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ nisinno kho rājā Pasenadī Kosalo Bhagavantaṃ etad avoca:|| ||

"Kattha nu kho bhante dānaṃ dātabban" ti?|| ||

3. "Yattha kho mahārāja,||
cittaṃ pasīdatī" ti.|| ||

4. "Kattha pana bhante dinnaṃ maha-p-phalan" ti?|| ||

5. "Aññaṃ kho etaṃ mahārāja kattha dānaṃ dātabbaṃ.|| ||

Aññaṃ pan'etaṃ kattha dinnaṃ maha-p-phalan.|| ||

Sīla-vato kho mahārāja dinnaṃ maha-p-phalaṃ no tathā du-s-sīle.|| ||

Tena hi mahārāja taṃ ñev'ettha paṭipucchissāmi.|| ||

Yathā te khameyya tathā naṃ vyākareyyāsi.|| ||

6. Taṃ kim maññasi mahārāja?|| ||

Idha ty āssa yuddhaṃ pacc'upatthikaṃ saṅgāmo samūp'abbuḷho.|| ||

Atha āgaccheyya khattiya-kumāro asikkhito akata-hattho akata-yoggo akat- [99] upāsano bhīru chambhī utrāsī palāyī||
Bhareyyāsi taṃ purisaṃ?|| ||

Attho ca te tādisena purisenā" ti?|| ||

7. "Nāhaṃ bhante bhareyyaṃ taṃ purisaṃ.||
Na ca me attho tādisena purisenā" ti.|| ||

8a. "Atha āgaccheyya brāhmaṇa-kumāro asikkhito atha katahattho akata-yoggo akatupāsano bhīru chambhī utrāsī palāyī||
Bhareyyāsi taṃ purisaṃ?||
Attho ca te tādisena purisenā" ti.|| ||

8a2. "Nāhaṃ bhante bhareyyaṃ taṃ purisaṃ.||
Na ca me attho tādisena purisenā" ti.|| ||

8b. "Atha āgaccheyya vessakumāro asikkhito akata-hattho akata-yoggo akatupāsano bhīru chambhī utrāsī palāyī.||
Bhareyyāsi taṃ purisaṃ?||
Attho ca te tādisena purisenā" ti.|| ||

8b2. "Nāhaṃ bhante bhareyyaṃ taṃ purisaṃ.||
Na ca me attho tādisena purisenā" ti.|| ||

8c. "Atha āgaccheyya sudda-kumāro asikkhito akata-hattho akata-yoggo akatupāsano bhīru chambhī utrāsī palāyī.||
Bhareyyāsi taṃ purisaṃ?|| ||

Attho ca te tādisena purisenā" ti?|| ||

8c2. "Nāhaṃ bhante bhareyyaṃ taṃ purisaṃ.||
Na ca me attho tādisena purisenā" ti.|| ||

9. "Taṃ kim maññasi mahārāja?|| ||

Idha tyāssa yuddhaṃ pacc'upatthikaṃ saṅgāmo samūp'abbuḷho.|| ||

Atha āgacchayya khattiya-kumāro susikkhito.|| ||

Katahattho katayoggo katūpāsano abhīru acchambhī anusitrāsī apalāyī.|| ||

Bhareyyāsi taṃ purisaṃ attho ca te tādisena purisenāti?|| ||

Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti.|| ||

Atha āgacchayya brāhmaṇa-kumāro susikkhito katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī.|| ||

Bhareyyāsi taṃ purisaṃ?|| ||

Attho ca te tādisena purisenāti?|| ||

Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti.|| ||

Atha āgacchayya vessakumāro susikkhito2 katahattho katayoggo katūpāsano abhīru acchambhī anutrāsī apalāyī.|| ||

Bhareyyāsi taṃ purisaṃ?|| ||

Attho ca te tādisena purisenāti?|| ||

Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti.|| ||

Atha āgacchayya sudda-kumāro susikkhito2 katahattho katayoggo katūpāsano abhīru acchambhī anusitrāsī apalāyī.|| ||

Bhareyyāsi taṃ purisaṃ?|| ||

Attho ca te tādisena purisenāti?|| ||

Bhareyyāhaṃ bhante taṃ purisaṃ attho ca me tādisena purisenāti.|| ||

Evam eva kho mahārāja,||
yasmā kasmā ce pi kulā agārasmā anagāriyaṃ pabba-jito hoti:|| ||

So ca hoti pañc'aṅga-vi-p-pahīno pañc'aṅga-samannāgato,||
tasmiṃ dinne maha-p-phalaṃ hoti.|| ||

Katamāni pañca aṅgāni pahīnāni honti?|| ||

Kāma-c-chando pahīno hoti,||
vyāpādo pahīno hoti,||
thīna-middhaṃ pahīnaṃ hoti,||
uddhacca-kukkuccaṃ pahīnaṃ hoti,||
vicikicchā pahīnā hoti.|| ||

Imāni pañca aṅgāni pahīnāni honti.|| ||

Katamehi pañcahaṅgehi samannāgato hoti?|| ||

Asekhena sila-k-khandhena samannāgato hoti,||
asekhena samādhi-k-khandhena samannāgato hoti,||
asekhena paññā-k-khandhena [100] samannāgato hoti,||
asekhena vimutti-k-khandhena samannāgato hoti,||
asekhena vimutti-ñāṇa-dassana-k-khandhena samannāgato hoti.|| ||

Imehi pañcahaṅgehi samannāgato hoti.|| ||

Iti pañc'aṅga-vippahine pañc'aṅga-samannāgate dinnaṃ maha-p-phalan" ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

 


 

Issatthaṃ balaviriyañ ca yasmiṃ vijjetha māṇave,||
Taṃ yuddhattho bhare rājā nāsūraṃ jāti-paccayā.||
Tath'eva khanti soraccaṃ dhammā yasmiṃ pati-ṭ-ṭhitā,||
Tamariyavuttiṃ medhāviṃ hīnajaccampi pūjaye.||
Kāraye assame ramme vāsayettha bahu-s-sute,||
Papañ ca vivane kayirā dugge saṅkamanāni ca.||
Annaṃ pānaṃ khādanīyaṃ vatthasen'āsanāni ca,||
Dadeyya ujubhūtesu vi-p-pasannena cetasā.||
Yathā hi megho thanayaṃ vijjumālī satakkaku,||
Thalaṃ ninnañca pūreti abhivassaṃ vasundharaṃ.||
Tath'eva saddho Sutavā abhisaṅkhacca bhojanaṃ,||
Vaṇibbake tappayati annapānena paṇḍito,||
Āmodamāno pakireti detha dethāti bhāsati.||
Taṃ hi'ssa gajjitaṃ hoti devasseva pavassato,||
Sā puññadhārā vipulā dātāraṃ abhivassatī ti.|| ||

 

§

 

Sutta 25

Pabbatūpama Suttaṃ

[25.1][pts][than][ati-olen] Evam me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Eka-m-antaṃ nisinnaṃ kho rājānaṃ Pasenadiṃ Kosalaṃ Bhagavā etad avoca:|| ||

"Handa kuto nu tvaṃ mahārāja āgacchasi divādivassā" ti?|| ||

"Yāni tāni bhante raññaṃ khattiyānaṃ muddhā-vasittānaṃ issariyamadamattāṇaṃ kāmagedhapariyuṭṭhitānaṃ jana-padatthācariya-p-pattāṇaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ rājakaraṇīyāni santi4,||
tesvāhaṃ5 etarahi ussukkaṃ āpanno" ti.|| ||

"Taṃ kim maññasi mahārāja?|| ||

Idha te puriso [101] āgaccheyya puratthimāya disāya saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya:|| ||

Yagghe mahārāja jāneyyāsi:|| ||

Ahaṃ āgacchāmi puratthimāya disāya.|| ||

Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ.|| ||

Sabbe pāṇe nippoṭhento6 āgacchati.|| ||

Yaṃ te mahārāja karaṇīyaṃ taṃ karohīti.|| ||

Atha dutiyo puriso āgaccheyya dakkhiṇāya disāya saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya:|| ||

Yagghe mahārāja jāneyyāsi:|| ||

Ahaṃ āgacchāmi dakkhiṇāya disāya.|| ||

Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ.|| ||

Sabbe pāṇe nippoṭhento6 āgacchati.|| ||

Yaṃ te mahārāja karaṇīyaṃ taṃ karohīti.|| ||

Atha tatiyo puriso āgaccheyya pacchi-māya disāya saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya:|| ||

Yagghe mahārāja jāneyyāsi:|| ||

Ahaṃ āgacchāmi pacchi-māya disāya.|| ||

Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ.|| ||

Sabbe pāṇe nippoṭhento6 āgacchati.|| ||

Yaṃ te mahārāja karaṇīyaṃ taṃ karohīti.|| ||

Atha catuttho puriso āgaccheyya uttarāya disāya saddhāyiko paccayiko.|| ||

So taṃ upasaṅkamitvā evaṃ vadeyya:|| ||

Yagghe mahārāja jāneyyāsi:|| ||

Ahaṃ āgacchāmi uttarāya disāya.|| ||

Tatthaddasaṃ mahantaṃ pabbataṃ abbhasamaṃ.|| ||

Sabbe pāṇe nippoṭhento6 āgacchati.|| ||

Yaṃ te mahārāja karaṇīyaṃ taṃ karohīti.|| ||

Eva-rūpe te mahārāja mahati mahabbhaye samuppanne dāruṇe manussakkhaye dullabhe manussatte kimassa karaṇiyan" ti?|| ||

"Eva-rūpe me bhante mahati mahabbhaye samuppanne dāruṇe manussakkhaye dullabhe manussatte kimassa karaṇīyaṃ aññatra Dhamma-cariyāya sama-cariyāya kusala-kiriyāya puñña-kiriyāyā" ti.|| ||

"Ārocemi kho te mahārāja,||
pativedayāmi kho te mahārāja,||
adhivattati kho taṃ mahārāja jarā-maraṇaṃ.|| ||

Adhivatta-māne ca te mahārāja,||
jarāmaraṇe kimassa karaṇīyan" ti?|| ||

"Adhivatta-māne ca me bhante jarāmaraṇe kimassa karaṇīyaṃ aññatra Dhamma-cariyāya sama-cariyāya kusala-kiriyāya puñña-kiriyāya.|| ||

Yāni tāni bhante raññaṃ khattiyānaṃ muddhā-vasittānaṃ issariyamadamattāṇaṃ kāmagedhapariyuṭṭhitānaṃ jana-padatthācariya-p-pattāṇaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ hatthiyuddhāni bhavanti.|| ||

Tesam pi bhante hatthiyuddhānaṃ n'atthi gati n'atthi visayo adhivatta-māne jarāmaraṇe.|| ||

Yāni pi tāni bhante raññaṃ khattiyānaṃ muddhā-vasittānaṃ issariya madamattāṇaṃ kāmagedhapariyuṭṭhitānaṃ jana-padatthācariya-p-pattāṇaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ assayuddhāni bhavanti.|| ||

Tesam pi bhante assayuddhānaṃ n'atthi gati n'atthi visayo adhivatta-māne jarāmaraṇe.|| ||

Yāni pi tāni bhante raññaṃ khattiyānaṃ muddhā-vasittānaṃ issariya madamattāṇaṃ kāmagedhapariyuṭṭhitānaṃ jana-padatthācariya-p-pattāṇaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ rathayuddhāni bhavanti.|| ||

Tesam pi bhante rathayuddhānaṃ n'atthi gati n'atthi visayo adhivatta-māne jarāmaraṇe.|| ||

Yāni pi tāni bhante raññaṃ khattiyānaṃ muddhā-vasittānaṃ issariya madamattāṇaṃ kāmagedhapariyuṭṭhitānaṃ jana-padatthācariya-p-pattāṇaṃ mahantaṃ paṭhavimaṇḍalaṃ abhivijiya ajjhāvasantānaṃ pattiyuddhāni bhavanti.|| ||

Tesam pi [102] bhante pattiyuddhānaṃ n'atthi gati n'atthi visayo adhivatta-māne jarāmaraṇe.|| ||

Santi kho pana bhante imasmiṃ rājakule mantino mahāmattā ye pahonti āgate paccatthike mantehi bhedayituṃ.|| ||

Tesam pi bhante mantayuddhānaṃ n'atthi gati n'atthi visayo adhivatta-māne jarāmaraṇe.|| ||

Saṅvijjati kho pana bhante imasmiṃ rājakule pahūtaṃ hirañña-suvaṇṇaṃ bhūmigatañc'eva vehāsaṭṭhañ ca.|| ||

Yena mayaṃ pahoma āgate paccatthike dhanena upalāpetuṃ.|| ||

Tesam pi bhante dhanayuddhānaṃ n'atthi gati n'atthi visayo adhivatta-māne jarāmaraṇe.|| ||

Adhivatta-māne ca me bhante jarāmaraṇe kimassa karaṇīyaṃ aññatra Dhamma-cariyāya sama-cariyāya kusala-kiriyāya puñña-kiriyāyā" ti.|| ||

"Evam etaṃ maharāja,||
evam etaṃ mahārāja,||
adhivatta-māne ca te jarāmaraṇe kimassa karaṇīyaṃ aññatra Dhamma-cariyāya sama-cariyāya kusala-kiriyāya puñña-kiriyāyā" ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

 


 

Yathā pi selā vipulā nabhaṃ āhacca pabbatā,||
Samantā anupariyeyyuṃ nippoṭhentā catu-d-disā.||
Evaṃ jarā ca maccu ca adhivattanti pāṇino,||
Khattiye brāhmaṇe vesse sudde caṇḍāla-pukkuse,||
Na kiñci parivajjeti sabbamevābhimaddati.||
Na tattha hatthinaṃ bhūmi na rathānaṃ na pattiyā,||
Na cāpi mantayuddhena sakkā jetuṃ dhanena vā.||
Tasmā hi paṇḍito poso sampassaṃ atthamattano,||
Buddhe dhamme ca saṅghe ca dhīro saddhaṃ nivesaye.||
Yo dhammacārī kāyena vācāya uda cetasā,||
Idh'eva naṃ pasaṃ-santi pecca sagge pamodatī ti.|| ||

Kosalavaggo tatiyo

 


Contact:
E-mail
Copyright Statement