Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 


Saṃyutta Nikāya
I. Sagatha Vagga

10. Yakkha Saṃyutta

Suttas 1-12

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[206]

Sutta 1

Indaka Suttaṃ

[1.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Indakuṭe pabbate Indakassa yakkhassa bhavane.|| ||

2. Atha kho Indako yakkho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"'Rūpaṃ na jīvan' ti vadanti buddhā||
kathaṃ nv ayaṃ vindat imaṃ sarīraṃ,||
Kut'assa aṭṭhiyakapiṇḍam eti||
kathaṃ nv ayaṃ sajjati gabbharasmin" ti.|| ||

3. [Bhagavā:]

"Paṭhamaṃ kalalaṃ hoti kalalā hoti abbudaṃ,||
Abbudā jāyate pesī pesī nibbattati ghano,||
Ghanā pasākhā jāyanti kesā lomā nakhāni ca.||
Yaṇ c'assa bhuñjate mātā annaṃ pānañ ca bhojanaṃ,||
Tena so tattha yāpeti mātu-kucchigato naro" ti.|| ||

 

§

 

Sutta 2

Sakka Suttaṃ

[2.1][pts][olds] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

2. Atha kho Sakkanāmako yakkho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Sabba-gantha-pahīnassa vi-p-pamuttassa te sato||
Samaṇassa na taṃ sādhu yad aññam anusāsatī" ti.|| ||

3. [Bhagavā:]

"Yena kenaci vaṇṇena saṅvāso Sakka jāyati,||
Na taṃ arahati sappañño manasā anukampituṃ.||
Manasā ce pasannena yad aññam anusāsati,||
Na tena hoti saṃyutto sānukampā anuddayā" ti.|| ||

 

§

[207]

Sutta 3

Sūciloma Suttaṃ

[3.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Gayāyaṃ viharati Ṭaṅkitamañ ce Sūciloma-yakkhassa bhavane.|| ||

2. Tena kho pana samayena Kharo ca yakkho Sūcilomo ca yakkho Bhagavato avidūre ati-k-kamanti.|| ||

3. Atha kho Kharo yakkho Sūcilomaṃ yakkhaṃ etad avoca:|| ||

"Eso samaṇo" ti.|| ||

4. "N'eso samaṇo,||
samaṇako eso.|| ||

Yāva jānāmi yadi vā||
so samaṇo yadi vā||
pana so samaṇako" ti.|| ||

5. Atha kho Sūcilomo yakkho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato kāyaṃ upanāmesi.|| ||

6. Atha kho Bhagavā kāyaṃ apanāmesi.

7. Atha kho Sūcilomo yakkho Bhagavantaṃ etad avoca:|| ||

"Bhāyasi maṃ samaṇā" ti?|| ||

[Bhagavā:]

8. "Na khvāhantaṃ āvuso bhāyāmi.|| ||

Api ca te samphasso pāpako" ti.|| ||

9. [Sūcilomo:]|| ||

"Pañhaṃ taṃ samaṇa pucchissāmi.|| ||

Sace me samaṇa na vyākarissasi cittaṃ vā te khipissāmi.|| ||

Hadayaṃ vā te phālessāmi.|| ||

Pādesu vā gahetvā pāraGaṅgāya khipissāmī" ti.|| ||

10. [Bhagavā:]

"Na khvāhan taṃ āvuso passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sa deva-manussāya,||
yo me cittaṃ vā khipeyya,||
hadayaṃ vā phāleyya,||
pādesu vā gahetvā pāraGaṅgāya khipeyya.|| ||

Api ca tvaṃ āvuso puccha yad ākaṅkhasī" ti.|| ||

11. Atha kho Sūcilomo yakkho Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

"Rāgo ca doso ca kutonidānā||
aratī ratī lomahaṃso kutojā,||
Kuto samuṭṭhāya manovitakkā||
kumārakā dhaṅkam iv'ossajantī" ti.|| ||

12. [Bhagavā:]

"Rāgo ca doso ca ito nidānā||
aratī ratī lomahaṃso itojā,||
Ito samuṭṭhāya manovitakkā||
kumārakā dhaṅkam iv'ossajantī ti.||
Snehajā attasambhūtā nigrodhass'eva khandhajā,||
Puthū visattā kāmesu māluvā va vitatā vane.||
[208] Ye naṃ pajānanti yato nidānaṃ||
te taṃ vinodenti suṇohi yakkha,||
Te duttaraṃ ogham imaṃ taranti||
atiṇṇapubbaṃ apuna-b-bhavāyā" ti.|| ||

 

§

 

Sutta 4

Maṇibhadda Suttaṃ

[4.1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Magadhesu viharati Maṇimāḷake cetiye Naṇibhaddassa yakkhassa bhavane.|| ||

2. Atha kho Maṇibhaddo yakkho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavato santike imaṃ gāthaṃ abhāsi:|| ||

"[Satīmato sadā bhaddaṃ satimā sukham edhati,||
Satīmato suve seyyā verā na parimuccatī" ti.]|| ||

3. [Bhagavā:]

"Satīmato sadā bhaddaṃ satimā sukham edhati,||
Satīmato suve seyyā verā na parimuccatī.||
Yassa sabbam ahorattaṃ ahiṃsāya rato mano,||
Mett'-aṃso sabba-bhūtesu veraṃ tassa na kenacī" ti.|| ||

 

§

 

Sutta 5

Sānu Suttaṃ

[5.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena aññatarissā upāsikāya Sānu nāma putto yakkhena gahito hoti.|| ||

3. Atha kho sā upāsikā paridevamānā tāyaṃ velāyaṃ imā gāthāyo abhāsi:|| ||

["'Sādū' ti me arahataṃ sutaṃ||
satimato suve seyyo verā ca parimuccatī" ti.]|| ||

"Cātuddasiṃ pañca-dasiṃ yā va pakkhassa aṭṭhami,||
Pāṭihāriyapakkhañ ca aṭṭh'aṅga-susamāhitaṃ,||
uposathaṃ upavasanti iti me arahataṃ sutaṃ||
sā dāni ajja passāmi yakkhā kīḷanti Sānunā" ti.|| ||

[Yakkho:]|| ||

"Cātuddasiṃ pañca-dasiṃ yā va pakkhassa aṭṭhamī,||
Pāṭihāriyapakkhañ ca aṭṭh'aṅga-susamā-gataṃ.||
[209]Uposathaṃ upavasanti Brahma-cariyaṃ caranti ye||
Na tehi yakkhā kīḷanti sāhu te arahataṃ1 sutaṃ.||
Sānuṃ pabuddhaṃ vajjāsi yakkhānaṃ vacanaṃ idaṃ:||
'Mā kāsi pāpakaṃ kammaṃ āviṃ vā yadi vā raho.||
Sac'eva pāpakaṃ kammaṃ karissasi karosi vā,||
Na te dukkhā pamuty atthi uppaccāpi palāyato'" ti.|| ||

4. [Sānu:]|| ||

"Mataṃ vā amma rodanti yo vā jivaṃ na dissati,||
Jivantaṃ amma passantī kasmā maṃ amma rodasī" ti?|| ||

5. [Upāsikā:]|| ||

"Mataṃ vā putta rodanti yo vā jivaṃ na dissati,||
Yo ca kāme ca jitvāna puna-r-āga-c-chate idha,||
Taṃ vā pi putta rodanti puna jīvaṃ mato hi so.||
Kukkuḷā ubbhato tāta kukkuḷaṃ patitum icchasi,||
Narakā ubbhato tāta narakaṃ patitum icchasi.||
Abhidhāvatha bhaddaṃ te kassa ujjhāpayāmase,||
Ādittā nībhaṭaṃ bhaṇḍaṃ puna ḍayhitum icchasī" ti.|| ||

 

§

 

Sutta 6

Piyaṅkara Suttaṃ

[6.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ āyasmā Anuruddho Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayen'āyasmā Anuruddho rattiyā paccūsa-samayaṃ paccu-ṭṭhāya dhamma-padānī bhāsati.|| ||

3. Atha kho Piyaṅkaramātā yakkhinī puttakaṃ evaṃ tosesi:|| ||

"Mā saddaṃ kari Piyaṅkara||
bhikkhu dhamma-padāni bhāsati,||
Api ca dhamma-padaṃ vijāniya||
paṭipajjema hitāya no siyā.||
Pāṇesu ca saṃyamāmase||
sampajānamusā na bhaṇāmase,||
Sikkhema susīlam attano||
api muccema pisācayoniyā" ti.|| ||

 

§

 

Sutta 7

Punabbasu Suttaṃ

[7.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[210] 2. Tena kho pana samayena Bhagavā bhikkhū nibbāṇa-paṭisaṃyuttāya dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

Te ca bhikkhū atthikatvā manasi katvā sabbaṃ cetasā samannā-haritvā ohita-sotā dhammaṃ suṇanti.|| ||

3. Atha kho Punabbasumātā yakkhinī puttake evaṃ tose ti:|| ||

"Tuṇhī Uttarike hohi tuṇhī hohi Punabbasu,||
Yāvāhaṃ Buddhaseṭṭhassa dhammaṃ sossāmi Satthuno.||
Nibbāṇaṃ Bhagavā āha sabbagatthappamocanaṃ,||
Ativelā ca me hoti asmiṃ dhamme piyāyanā.||
Piyo loke sako putto piyo loke sako pati,||
Tato piyatarā mayhaṃ assa Dhammassa Magganā,||
Na hi putto pati vā pi piyo dukkhā pamocaye,||
Yathā sad'Dhamma-savaṇaṃ dukkhā moceti pāṇinaṃ.||
Loke dukkha-paretasmiṃ jarā-maraṇasaṃyute||
Jarāmaraṇamokkhāya yaṃ dhammaṃ abhisambuddhaṃ,||
Taṃ dhammaṃ sotum icchāmi tuṇhī hoti Punabbasū" ti.|| ||

4. [Punabbasu:]|| ||

"Amma na byāharissāmi||
tuṇhī-bhūtāyamuttarā,||
Dhammameva nisāmehi sad'Dhamma-savaṇaṃ sukhaṃ.||
Sad'Dhammassa anaññāya amma dukkhaṃ carāmase,||
Esa deva-manussānaṃ sammūḷhānaṃ pabhaṅkaro,||
Buddho antimasārīro dhammaṃ deseti cakkhumā" ti.|| ||

5. [Punabbasumātā:]|| ||

"Sādhu kho paṇḍito nāma putto jāto uresayo,||
Putto me Buddhaseṭṭhassa dhammaṃ suddhaṃ piyāyati.||
Punabbasu sukhī hohi ajjāhamhi samuggatā,||
Diṭṭhāni ariya-saccāni uttarā pi suṇātu me" ti.|| ||

 

§

 

Sutta 8

Sudatta Suttaṃ

[8.1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Sītavane.|| ||

2. Tena kho pana samayena Anāthapiṇḍiko gahapati Rājagahaṃ anuppatto hoti kenaci-d-eva karaṇiyena.|| ||

3. Assosi kho Anāthapiṇḍiko gahapati Buddho kira loke uppanno ti.|| ||

Tāva-d-eva ca pana Bhagavantaṃ dassanāya upasaṅkamitukāmo ahosi.|| ||

[211] 4. Ath'assa Anāthapiṇḍikassa gahapatissa etad ahosi:|| ||

"Akālo kho ajja Bhagavantaṃ dassanāya upasaṅkamituṃ.|| ||

Sve dānāhaṃ kālena Bhagavantaṃ dassanāya upasaṅkamissāmī" ti,||
Buddha-gatāya satiyā nipajji.|| ||

"Rattiyā sudaṃ ti-k-khattuṃ vuṭṭhāsi pabhātan" ti mañña-māno.|| ||

5. Atha kho Anāthapiṇḍiko gahapati yena Sīvathikadvāraṃ ten'upasaṅkami.|| ||

Amanussā dvāraṃ vivariṃsu.|| ||

6. Atha kho Anāthapiṇḍikassa gahapatissa nagaramhā ni-k-khamantassa āloko antara-dhāyi.|| ||

Andhakāro pātu-r-ahosi.|| ||

Bhayaṃ chambhitattaṃ lomahaṃso udapādi.|| ||

Tato ca puna nivattitukāmo ahosi.|| ||

7. Atha kho Sīvako yakkho antara-hito saddam anussāvesi:|| ||

"Sataṃ hatthī sataṃ assā sataṃ assatarī rathā,||
Sataṃ kaññā-sahassāni āmuttamaṇikuṇḍalā,||
Ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ.||
Abhi-k-kama gahapati, abhi-k-kama gahapati,||
abhi-k-kamanaṃ te seyyo no paṭikkaman" ti.|| ||

8. Atha kho Anāthapiṇḍiksa gahapatissa andhakāro antara-dhāyi, āloko pātu-r-ahosi.|| ||

Yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi.|| ||

9. Dutiyam pi kho Anāthapiṇḍikassa gahapatissa nagaramhā nikmantassa āloko antara-dhāyi.|| ||

Andhakāro pātu-r-ahosi.|| ||

Bhayaṃ chambhitattaṃ lomahaṃso udapādi.|| ||

Tato ca puna nivattitukāmo ahosi.|| ||

Atha kho sīvako yakkho antara-hito saddam anussāvesi:|| ||

"Sataṃ hatthī sataṃ assā sataṃ assatarī rathā,||
Sataṃ kaññā-sahassāni āmuttamaṇikuṇḍalā,||
Ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ.||
Abhi-k-kama gahapati, abhi-k-kama gahapati,||
abhi-k-kamanaṃ te seyyo no paṭikkaman" ti.|| ||

Tatiyam pi kho Anāthapiṇḍiksa gahapatissa āloko antara-dhāyi.|| ||

Andhakāro pātu-r-ahosi.|| ||

Bhayaṃ chamhitattaṃ lomahaṃso udapādi.|| ||

Tato ca puna nivattitukāmo ahosi.|| ||

10. Tatiyam pi kho sīvako yakkho antara-hito saddam anussāvesi:|| ||

"Sataṃ hatthī sataṃ assā sataṃ assatarī rathā,||
Sataṃ kaññā-sahassāni āmuttamaṇikuṇḍalā,||
Ekassa padavītihārassa kalaṃ nāgghanti soḷasiṃ.||
Abhi-k-kama gahapati, abhi-k-kama gahapati,||
abhi-k-kamanaṃ te seyyo no paṭikkaman" ti.|| ||

11. Atha kho Anāthapiṇḍikassa gahapatissa andhakāro [212] antara-dhāyi.|| ||

Āloko pātu-r-ahosi.|| ||

Yaṃ ahosi bhayaṃ chambhitattaṃ lomahaṃso so paṭippassambhi.|| ||

12. Atha kho Anāthapiṇḍiko gahapati yena Sītavanaṃ ten'upasaṅkami.|| ||

13. Tena kho pana samayena Bhagavā rattiyā paccūsa-samayaṃ paccu-ṭṭhāya ajjhokāse caṅkamati.|| ||

14. Addasā kho Bhagavā Anāthapiṇḍikaṃ gahapatiṃ dūrato va āga-c-chantaṃ.|| ||

Disvāna caṅkamā orohitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā Anāthapiṇḍikaṃ gahapatiṃ etad avoca:|| ||

"Ehi Sudattā!" ti.|| ||

15. Atha kho Anāthapiṇḍiko gahapati nāmena maṃ Bhagavā ālapatīti tatth'eva Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca:|| ||

"Kacci bhante Bhagavā sukham asayitthā" ti?|| ||

[Bhagavā:]

"Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto,||
Yo na limpati kāmesu sītibhuto nirūpadhi.||
Sabbā āsattiyo chetvā vineyya hadaye daraṃ,||
Upasanto sukhaṃ seti santiṃ pappuyya cetasā" ti.|| ||

 

§

 

Sutta 9

Paṭhama Sukkā Suttaṃ

[9.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka nivāpe.|| ||

2. Tena kho pana samayena Sukkā bhikkhunī mahatiyā parisāya parivutā dhammaṃ deseti.|| ||

3. Atha kho Sukkāya bhikkhuniyā abhi-p-pasanno yakkho Rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imā gāthāyo abhāsi:|| ||

"Kim me katā Rājagahe manussā||
madhupītā va acchare||
Ye Sukkaṃ na payirupāsanti desentiṃ amataṃ padaṃ.||
Tañ ca pana appaṭivānīyaṃ asecanakam ojavaṃ,||
Pivanti maññe sappaññā valāhakam iva panthagū" ti.|| ||

 

§

 

Sutta 10

Dutiya Sukkā Suttaṃ

[10.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka nivāpe.|| ||

[213] 2. Tena kho pana samayena aññataro upāsako Sukkāya bhikkhuniyā bhojanaṃ adāsi.|| ||

3. Atha kho Sukkāya bhikkhuniyā abhi-p-pasanno yakkho Rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:|| ||

"Puññaṃ vata pasavi bahuṃ||
sappañño vatāyam upāsako,||
Yo Sukkāya adāsi bhojanaṃ||
sabba-ganthehi vippamuttāyā" ti.|| ||

 

§

 

Sutta 11

Cīrā or Vīrā Suttaṃ

[11.1][pts] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane kalandaka nivāpe.|| ||

2. Tena kho pana samayena aññataro upāsako Cīrāya bhikkhuniyā cīvaraṃ adāsi.|| ||

3. Atha kho Cīrāya bhikkhuniyā abhi-p-pasanno yakkho Rājagahe rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ upasaṅkamitvā tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi:|| ||

"Puññaṃ vata pasavi bahuṃ||
sappañño vatāyam upāsako,||
Yo Cīrāya adāsi cīvaraṃ||
sabbayogehi vippamuttāyā" ti.|| ||

 

§

 

Sutta 12

Āḷavaka Suttaṃ

[12.1][pts][than][ati-piya] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Āḷaviyaṃ viharati Āḷavakassa yakkhassa bhavane.|| ||

2. Atha kho Āḷavako yakkho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ etad avoca:|| ||

"Nikkhama samaṇā" ti.|| ||

"Sādh'āvuso" ti Bhagavā ni-k-khami.|| ||

"Pavisa samaṇā" ti.|| ||

"Sadh'āvuso" ti Bhagavā pāvisi.|| ||

3. Dutiyam pi kho Āḷavako yakkho Bhagavantaṃ etad avoca:|| ||

"Nikkhama samaṇā" ti.|| ||

"Sadh'āvuso" ti Bhagavā ni-k-khami.|| ||

"Pavisa samaṇā" ti.|| ||

"Sadh'āvuso" ti Bhagavā pāvisi.|| ||

[214] 4. Tatiyam pi kho Āḷavako yakkho Bhagavantaṃ etad avoca:|| ||

Nikkhama samaṇā ti.|| ||

Sadh'āvuso ti Bhagavā ni-k-khami.|| ||

Pavisa samaṇā ti.|| ||

Sadh'āvuso ti Bhagavā pāvisi.|| ||

5. Catuttham pi kho Āḷavako yakkho Bhagavantaṃ etad avoca:|| ||

Nikkhama samaṇāti.|| ||

6. Na ko panāham āvuso ni-k-khamissāmi.|| ||

Yaṃ te karaṇīyaṃ taṃ karohī ti.|| ||

7. [Āḷavako:]

Pañhaṃ taṃ samaṇa pucchissāmi.|| ||

Sace me na vyākarissasi,||
cittaṃ vā te khipissāmi.|| ||

Hadayaṃ vā te phālessāmi.|| ||

Pādesu vā gahetvā pāraGaṅgāya khipissāmī ti.|| ||

8. [Bhagavā:]

Na khv'āhaṃ taṃ āvuso passāmi sa-devake loke sa-Mārake sa-brahmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya,||
yo me cittaṃ vā khipeyya hadayaṃ vā phāleyya pādesu vā gahetvā pāraGaṅgāya khipeyya.|| ||

Api ca tvaṃ āvuso puccha yad ākaṅkhasī ti.|| ||

9. Atha kho Āḷavako yakkho Bhagavantaṃ gāthāya ajjhabhāsi:|| ||

Kiṃ sūdha vittaṃ purisassa seṭṭhaṃ||
kiṃ su suciṇṇaṃ sukham āvahāti,||
Kiṃ su have sādutaraṃ rasānaṃ||
kathaṃ jivī jīvitam āhu seṭṭhan ti?|| ||

10.[Bhagavā:]

Saddhīdha vittaṃ purisassa seṭṭhaṃ||
dhammo suciṇṇo sukham āvahāti,||
Saccaṃ have sādutaraṃ rasānaṃ||
paññājīviṃ1 jīvitam āhu seṭṭhan ti.|| ||

11. [Āḷavako:]

Kathaṃ su tarati oghaṃ kathaṃ su tarati aṇṇavaṃ,||
Kathaṃ su dukkhaṃ acceti kathaṃ su parisujjhatī ti?|| ||

12. [Bhagavā:]

Saddhāya tarati oghaṃ appamādena aṇṇavaṃ,||
Viriyena dukkhaṃ acceti paññāya parisujjhatī ti.|| ||

13. [Āḷavako:]

Kathaṃ su labhate paññaṃ kathaṃ su vindate dhanaṃ,||
Kathaṃ su kittiṃ pappoti kathaṃ mittāni ganthati,||
Asmā lokā paraṃ lokaṃ kathaṃ pecca na socatī ti?|| ||

14. [Bhagavā:]

Saddahāno arahataṃ dhammaṃ nibbāṇapattiyā,||
Sussūsā labhate paññaṃ appamatto vicakkhaṇo,||
Patirūpakārī dhuravā uṭṭhātā vindate dhanaṃ,||
[215] saccena kittiṃ pappoti dadaṃ mittāni ganthati.||
Asmā lokā paraṃ lokaṃ evaṃ pecca na socatī.||
Yass'ete caturo dhammā saddhassa gharam esino,||
Saccaṃ dhammo dhiti cāgo sa ve pecca na socati,||
Asmā lokā paraṃ lokaṃ evaṃ pecca na socatī.||
Iṅgha aññe pi pucchasu puthūsamaṇa-brāhmaṇe,||
Yadi saccā damā cāgā khantyā bhiyyo'dha vijjatī ti.|| ||

15. [Āḷavako:]

Kathaṃ nu dāni puccheyyaṃ puthu samaṇa-brāhmaṇe,||
yo'haṃ ajja pajānāmi yo attho samparāyiko.||
Atthāya vata me Buddho vāsāyā'Āḷavim āgato,||
yo'haṃ ajja pajānāmi yattha dinnaṃ maha-p-phalaṃ.||
So ahaṃ vicarissāmi gāmā gāmaṃ purā puraṃ,||
Nama-s-samāno sambuddhaṃ Dhammassa ca sudhammatan ti.|| ||

Yakkhasaṃyuttaṃ samattaṃ.

 


Contact:
E-mail
Copyright Statement