Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
3. Dasa-Balā Vagga

Sutta 22

Dutiya Dasa-Balā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[28]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

2. "Dasa-bala-samannāgato bhikkhave, Tathāgato catūhi ca vesārajjehi samannāgato āsabhaṃ ṭhānaṃ paṭijānāti||
parisāsu sīha-nādaṃ nadati||
brahma-cakkaṃ pavatteti:|| ||

Iti rūpaṃ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅ-gamo.|| ||

Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅ-gamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅ-gamo.|| ||

Iti saṅkhārā,||
iti saṅkhārānaṃ samudayo,||
iti saṅkhārānaṃ atthaṅ-gamo.|| ||

Iti viññāṇaṃ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅ-gamo.|| ||

Iti imasmiṃ sati idaṃ hoti.|| ||

Imass'uppādā idaṃ uppajjati.|| ||

Imasmiṃ asati idaṃ na hoti.|| ||

Imassa nirodhā idaṃ nirujjhati.|| ||

Yad idaṃ:|| ||

3. Avijjā-paccayā bhikkhave saṅkhārā||
saṅkhāra-paccayā viññāṇaṃ||
viññāṇa-paccayā nāma-rūpaṃ||
nāma-rūpa-paccayā saḷāyatanaṃ||
saḷāyatana-paccayā phasso||
phassa-paccayā vedanā||
vedanā-paccayā taṇhā||
taṇhā-paccayā upādānaṃ||
upādāna-paccayā bhavo||
bhava-paccayā jāti||
jāti-paccayā jarā-maraṇaṃ soka-parideva-dukkha-domanassupāyasā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

4. Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho||
saṅkhāra-nirodhā viññāṇa-nirodho||
viññāṇa-nirodhā nāma-rūpa-nirodho||
nāma-rūpa-nirodhā saḷāyatana-nirodho||
saḷāyatana-nirodhā phassa-nirodho||
phassa-nirodhā vedanā-nirodho||
vedanā-nirodhā taṇhā-nirodho||
taṇhā-nirodhā upādāna-nirodho||
upādāna-nirodhā bhava-nirodho||
bhava-nirodhā jāti-nirodho||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī.|| ||

 

§

 

Evaṃ svākkhāto bhikkhave,||
mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko.|| ||

Evaṃ svākkhāte kho bhikkhave,||
mayā dhamme uttāne vivaṭe pakāsite chinnapilotike alameva saddhā pabba-jitena kula-puttena viriyaṃ ārabhituṃ:,||
kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu,||
sarīre upasussatu maṃsa-lohitaṃ,||
yaṃ taṃ puriSatthāmena purisa-viriyena purisa-parakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissati.|| ||

[29] Dukkhaṃ hi bhikkhave,||
kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi.|| ||

Mahantañ ca sadatthaṃ parihāpeti.|| ||

Āraddha-viriyo ca kho bhikkhave sukhaṃ viharati pavivitto pāpakehi akusalehi dhammehi mahantañ ca sadatthaṃ paripūreti.|| ||

Na bhikkhave, hīnena aggassa patti hoti aggena ca kho aggassa patti hoti maṇḍapeyyamidaṃ bhikkhave,||
Brahma-cariyaṃ,||
Satthā sammukhī-bhūto.|| ||

Tasmātiha bhikkhave,||
viriyaṃ ārabhatha appattassa pattiyā,||
anadhi-gatassa adhigamāya,||
asacchi-katassa sacchi-kiriyāya:|| ||

'Evaṃ no ayaṃ amhākaṃ pabbajjā avañjhā bhavissati,||
saphalā saudrayā,||
yesaṅ mayaṃ paribhuñjāma,||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṃ,||
tesaṅ te kārā amhesu maha-p-phalā bhavissanti mahā-nisaṃsā' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabbaṃ.|| ||

Attatthaṃ vā hi bhikkhave sampassamānena alameva appamādena sampādetuṃ.|| ||

Paratthaṃ vā hi bhikkhave sampassamānena alameva appamādena sampādetuṃ.|| ||

Ubhayatthaṃ vā hi bhikkhave sampassamānena alameva appamādena sampādetun" ti.|| ||


Contact:
E-mail
Copyright Statement