Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
3. Dasa-Balā Vagga

Sutta 29

Paṭhama Samaṇa-Brāhmaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[45]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
jarā-māraṇaṃ na parijānanti,||
jarā-māraṇa samudayaṃ na parijānanti,||
jarā-māraṇanirodhaṃ na parijānanti,||
jarā-māraṇanirodha-gāminiṃ paṭipadaṃ na parijānanti;|| ||

jātiṃ na parijānanti,||
jāti samudayaṃ na parijānanti,||
jāti-nirodhaṃ na parijānanti,||
jāti-nirodha-gāminiṃ paṭipadaṃ na parijānanti;|| ||

bhavaṃ na parijānanti,||
bhavasamudayaṃ na parijānanti,||
bhava-nirodhaṃ na parijānanti,||
bhava-nirodha-gāminiṃ paṭipadaṃ na parijānanti;|| ||

upādānaṃ na parijānanti,||
upādānasamudayaṃ na parijānanti,||
upādāna-nirodhaṃ na parijānanti,||
upādāna-nirodha-gāminiṃ paṭipadaṃ na parijānanti;|| ||

taṇhaṃ na parijānanti,||
taṇhāsamudayaṃ na parijānanti,||
taṇhā-nirodhaṃ na parijānanti,||
taṇhā-nirodha-gāminiṃ paṭipadaṃ na parijānanti;|| ||

vedanaṃ na parijānanti,||
vedanā-samudayaṃ na parijānanti,||
vedanā-nirodhaṃ na parijānanti,||
vedanā-nirodha-gāminiṃ paṭipadaṃ na parijānanti;|| ||

phassaṅ na parijānanti,||
phassa-samudayaṃ na parijānanti,||
phassa-nirodhaṃ na parijānanti,||
phassa-nirodha-gāminiṃ paṭipadaṃ na parijānanti;|| ||

saḷāyatanaṃ na parijānanti,||
saḷāyatanasamudayaṃ na parijānanti,||
saḷāyatana-nirodhaṃ na parijānanti,||
saḷāyatana-nirodha-gāminiṃ paṭipadaṃ na parijānanti;|| ||

nāma-rūpaṃ na parijānanti,||
nāma-rūpa-samudayaṃ na parijānanti,||
nāma-rūpa-nirodhaṃ na parijānanti,||
nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ na parijānanti;|| ||

viññāṇaṃ na parijānanti,||
viññāṇa-samudayaṃ na parijānanti,||
viññāṇa-nirodhaṃ na parijānanti,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ na parijānanti;|| ||

saṅkhāre na parijānanti,||
saṅkhārasamudayaṃ na parijānanti,||
saṅkhāra-nirodhaṃ na parijānanti,||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ na parijānanti;|| ||

namete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa-sammatā, brāhmaṇesu vā brāhmaṇa-sammatā.|| ||

Na ca pan'ete āyasmantā sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

 

§

 

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā||
jarā-māraṇaṃ parijānanti,||
jarā-māraṇa samudayaṃ parijānanti,||
jarā-māraṇanirodhaṃ parijānanti,||
jarā-māraṇanirodha-gāminiṃ paṭipadaṃ parijānanti;|| ||

jātiṃ parijānanti,||
jāti samudayaṃ parijānanti,||
jāti-nirodhaṃ parijānanti,||
jāti-nirodha-gāminiṃ paṭipadaṃ parijānanti;|| ||

bhavaṃ parijānanti,||
bhavasamudayaṃ parijānanti,||
bhava-nirodhaṃ parijānanti,||
bhava-nirodha-gāminiṃ paṭipadaṃ parijānanti;|| ||

upādānaṃ parijānanti,||
upādānasamudayaṃ parijānanti,||
upādāna-nirodhaṃ parijānanti,||
upādāna-nirodha-gāminiṃ paṭipadaṃ parijānanti;|| ||

taṇhaṃ parijānanti,||
taṇhāsamudayaṃ parijānanti,||
taṇhā-nirodhaṃ parijānanti,||
taṇhā-nirodha-gāminiṃ paṭipadaṃ parijānanti;|| ||

vedanaṃ parijānanti,||
vedanā-samudayaṃ parijānanti,||
vedanā-nirodhaṃ parijānanti,||
vedanā-nirodha-gāminiṃ paṭipadaṃ parijānanti;|| ||

phassaṅ parijānanti,||
phassa-samudayaṃ parijānanti,||
phassa-nirodhaṃ parijānanti,||
phassa-nirodha-gāminiṃ paṭipadaṃ parijānanti;|| ||

saḷāyatanaṃ parijānanti,||
saḷāyatanasamudayaṃ parijānanti,||
saḷāyatana-nirodhaṃ parijānanti,||
saḷāyatana-nirodha-gāminiṃ paṭipadaṃ parijānanti;|| ||

nāma-rūpaṃ parijānanti,||
nāma-rūpa-samudayaṃ parijānanti,||
nāma-rūpa-nirodhaṃ parijānanti,||
nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ parijānanti;|| ||

viññāṇaṃ parijānanti,||
viññāṇa-samudayaṃ parijānanti,||
viññāṇa-nirodhaṃ parijānanti,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ parijānanti;|| ||

saṅkhāre parijā- [46] nanti,||
saṅkhārasamudayaṃ parijānanti,||
saṅkhāra-nirodhaṃ parijānanti,||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ parijānanti;|| ||

namete bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa-sammatā, brāhmaṇesu vā brāhmaṇa-sammatā.|| ||

Te ca pan'āyasmantā sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||


Contact:
E-mail
Copyright Statement