Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
5. Gahapati Vagga

Sutta 42

Dutiya Pañca-Vera-Bhagayā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[69]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho sambahulā bhikkhu yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinne kho te bhikkhū Bhagavā etad avoca::|| ||

"Yato kho bhikkhave, ariya-sāvakassa||
pañca bhayāni verāni vūpasantāni honti,||
catūhi ca sot'āpattiyaṅgehi samannāgato hoti,||
ariyo c'assa ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho,||
so ākaṅkha-māno attanāva attāṇaṃ vyākareyya:|| ||

'Khīṇa-Nirayomhi||
khīṇa-tiracchāna-yoniyo||
khīṇa-petti-visayo||
khīṇ-ā-pāya-duggati-vinipāto,||
Sot'āpanno ham asmi||
avinipāta-dhammo niyato sambodhi-parāyaṇo' ti.|| ||

 

§

 

Katamāni pañca bhayāni verāni vūpasantāni honti?|| ||

[1] Yaṃ bhikkhave, pāṇ-ā-tipātī pāṇ-ā-tipāta-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṅ paṭisaṃvedayati,||
pāṇ-ā-tipātā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||

[2] Yaṃ bhikkhave, adinn'ādāyī adinn'ādāna-paccayā diṭṭha-dhammikampi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṅ paṭisaṃvedayati,||
adinn'ādānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||

[3] Yaṃ bhikkhave, kāmesu micchā-cārī kāmesu micchā-cārapaccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṅ paṭisaṃvedayati,||
kāmesu micchā-cārā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||

[4] Yaṃ bhikkhave, musā-vādī musā-vāda-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samrāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṅ paṭisaṃvedayati,||
musā-vādā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||

[5] Yaṃ bhikkhave, surā-mera-yamajja-pamā-daṭṭhāyī surā-mera-yamajja-pamā-daṭṭhāna-paccayā diṭṭha-dhammikam pi bhayaṃ veraṃ pasavati,||
samparāyikam pi bhayaṃ veraṃ pasavati,||
ceta-sikam pi dukkhaṃ domanassaṅ paṭisaṃvedayati,||
surā-mera-yamajja-pamā-daṭṭhānā paṭiviratassa evaṃ taṃ bhayaṃ veraṃ vūpasantaṃ hoti.|| ||

Imāni pañca bhayāni verāni vūpasantāni honti.|| ||

 

§

 

Katamehi catūhi sot'āpattiyaṅgehi samannāgato hoti?|| ||

[1] Idha bhikkhave, ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā arahaṃ,||
Sammā Sambuddho,||
vijjā-caraṇa-sampanno,||
Sugato,||
loka-vidū,||
anuttaro purisa-damma-sārathī,||
Satthā deva-manussānaṃ,||
Buddho,||
Bhagavā' ti.|| ||

[2] Dhamme avecca-p-pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo,||
sandiṭṭhiko,||
akāliko,||
ehi passiko,||
opanayiko,||
paccattaṃ veditabbo viññūhī' ti.|| ||

[3] Saṅghe avecca-p-pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho, uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṃ cattāri purisa-yugāni||
aṭṭha purisa-puggalā||
esa Bhagavato [70] sāvaka-saṅgho, -||
āhuneyyo, pāhuṇeyyo, dakkhiṇeyyo,||
añjali-karaṇīyo,||
anuttaraṃ puñña-k-khettaṃ lokassā' ti.|| ||

[4] Ariya-kantehi sīlehi samannāgato hoti:|| ||

Akhaṇḍehi acchiddehi asabalehi akammāsehi bhūjissehi viññūppasatthehi aparām-aṭṭhehi samādhi-saṃvaṭṭatikehi.|| ||

Imehi catūhi sot'āpattiyaṅgehi samannāgato hoti.|| ||

 

§

 

Katamo c'assa ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho?|| ||

Idha bhikkhave, ariya-sāvako paṭicca-samuppādaṃ yeva sādhukaṃ yonisomana-sikaroti:|| ||

Iti imasmiṃ sati idaṃ hoti,||
imassuppādā idaṃ uppajjati,||
imasmiṃ asati idaṃ na hoti,||
imassa nirodhā idaṃ nirujjhati.|| ||

Yad idaṃ:|| ||

Avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||

Avijjāya tv'eva asesa-virāga-nirodhā saṅkhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa -nirodho,||
nāma-rūpa -nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanāssupāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī.|| ||

 

§

 

Yato kho bhikkhave, ariya-sāvakassa imāni pañca bhayāni verāni vūpasantāni honti,||
imehi catūhi sot'āpattiyaṅgehi samannāgato hoti,||
ayamassa1 ariyo ñāyo paññāya su-diṭṭho hoti suppaṭi-viddho,||
so ākaṅkha-māno attanāva attāṇaṃ vyākareyya:|| ||

'Khīṇa-Nirayomhi||
khīṇa-tiracchāna-yoniso||
khīṇa-petti-visayo||
khīṇ-ā-pāya-duggati-vinipāto,||
Sot'āpanno ham asmi||
avinipāta-dhammo niyato sambodhi-parāyaṇo'" ti.|| ||


Contact:
E-mail
Copyright Statement