Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
5. Gahapati Vagga

Sutta 49

Paṭhama Ariya Sāvaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[77]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

[78] 2. "Na bhikkhave sutavato ariya-sāvakassa evaṃ hoti:|| ||

'Kiṃ nu kho kismiṃ sati kiṃ hoti,||
kis-s-uppādā kiṃ uppajjati,||
kismiṃ sati saṅkhārā honti,||
kismiṃ sati viññāṇaṃ hoti,||
kismiṃ sati nāma-rūpaṃ hoti,||
kismiṃ sati saḷāyatanaṃ hoti,)||
kismiṃ sati phasso hoti,||
kismiṃ sati vedanā hoti,||
kismiṃ sati taṇhā hoti,||
kismiṃ sati upādānaṃ hoti,||
kismiṃ sati bhavo hoti,||
kismiṃ sati jāti hoti,||
kismiṃ sati jarā-māraṇaṃ hotī' ti.|| ||

3. Atha kho bhikkhave sutavato ariya-sāvakassa apara-p-paccayā ñāṇam evettha hoti:|| ||

'Imasmiṃ sati idaṃ hoti,||
imassuppādā idaṃ uppajjati,||
avijjāya sati saṅkhārā honti,||
saṅkhāresu sati viññāṇaṃ hoti.,||
viññāṇe sati nāma-rūpaṃ hoti,||
nāma-rūpe sati saḷāyatanaṃ hoti,||
saḷāyatane sati phasso hoti,||
phasse sati vedanā hoti,||
vedanāya sati taṇhā hoti,||
taṇhāya sati upādānaṃ hoti,||
upādāne sati bhavo hoti,||
bhave sati jāti hoti,||
jātiyā sati jarā-māraṇaṃ hotī' ti|| ||

So evaṃ jānāti 'evaṃ ayaṃ loko samudayatī' ti.|| ||

 


 

4. Na bhikkhave, sutavato ariya-sāvakassa evaṃ hoti:|| ||

'Kiṃ nu kho kismiṃ asati kiṃ na hoti,||
kissa nirodhā kiṃ nirujjhati,||
kismiṃ asati saṅkhārā na honti,||
kismiṃ asati viññāṇaṃ na hoti,||
kismiṃ asati nāma-rūpaṃ na hoti,||
kismiṃ asati saḷāyatanaṃ na hoti,||
kismiṃ asati phasso na hoti,||
kismiṃ asati vedanā na hoti,||
kismiṃ asati taṇhā na hoti,||
kismiṃ asati upādānaṃ na hoti,||
kismiṃ asati bhavo na hoti,||
kismiṃ asati jāti na hoti,||
kismiṃ asati jarā-māraṇaṃ na hotī' ti.|| ||

5. Atha kho bhikkhave, sutavato ariya-sāvakassa apara-p-paccayā ñāṇam evettha hoti:|| ||

"Imasmiṃ asati idaṃ na hoti,||
imassa nirodhā idaṃ nirujjhati,||
avijjāya asati [79] saṅkhārā na honti,||
saṅkhāresu asati viññāṇaṃ na hoti,||
viññāṇe asati nāma-rūpaṃ na hoti,||
nāma-rūpe asati saḷāyatanaṃ na hoti,||
saḷāyatane asati phasso na hoti,||
phasse asati vedanā na hoti,||
vedanāya asati taṇhā na hoti,||
taṇhāya asati upādānaṃ na hoti,||
upādāne asati bhavo na hoti,||
bhave asati jāti na hoti,||
jātiyā asati jarā-māraṇaṃ na hotī' ti.|| ||

So evaṃ pajānāti 'evaṃ ayaṃ loko nirujjhatī' ti.|| ||

6. Yato kho bhikkhave, ariya-sāvako evaṃ lokassa samudayaṃ ca atthaṅ-gamaṃ ca yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ vuccati bhikkhave, ariya-sāvako diṭṭhi-sampanno iti pi,||
dassana-sampanno iti pi,||
āgato imaṃ Sad'Dhammaṃ iti pi,||
passati imaṃ Sad'Dhammaṃ iti pi,||
sekhena ñāṇena samannāgato iti pi,||
sekhāya vijjāya samannāgato iti pi,||
Dhamma-sotaṃ samāpanno iti pi,||
ariyo nibbedhika-pañño iti pi,||
amatadvāraṃ āhacca tiṭṭhati iti pī" ti.|| ||


Contact:
E-mail
Copyright Statement