Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
7. Mahā Vagga

Sutta 65

Nagara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[104]

[1][pts][bodh][than][olds] Sāvatthi|| ||

[2] "Pubbe me bhikkhave, sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||

'Kicchaṃ vatāyaṃ loko āpanno jāyati ca||
jīyati ca||
mīyati ca||
cavati ca||
uppajjati ca||
atha ca||
panimassa dukkhassa nissaraṇaṃ na pajānāti jarā-maraṇassa.|| ||

Kudāssu nāma imassa dukkhassa nissaraṇaṃ paññāyissati jarā-maraṇassā' ti?|| ||

 

§

 

[3] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati jarā-maraṇaṃ hoti,||
kiṃpaccayā jarā-maraṇan' ti.|| ||

[4] Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo.|| ||

'Jātiyā kho sati jarā-maraṇaṃ hoti.||
Jāti-paccayā jarā-maraṇan' ti.|| ||

[5] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati jāti hoti.||
Kiṃ paccayā jātī' ti?|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Bhavo kho sati jātiyā hoti.||
Bhava-paccayā jātī' ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati bhavo hoti.||
Kiṃ paccayā bhavo' ti?|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo"|| ||

'Upādāne kho sati bhavo hoti.||
Upādāna-paccayā bhavo' ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati upādānaṃ hoti.||
Kiṃ paccayā upādānan' ti?|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:

'Taṇhā kho sati upādānaṃ hoti.||
Taṇhā-paccayā upādānan' ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati taṇhā hoti.||
Kiṃ paccayā taṇhā' ti?|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Vedanā kho sati taṇhā hoti.||
Vedanā-paccayā taṇhā' ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati vedanā hoti.||
Kiṃ paccayā vedanā' ti.|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Phasse kho sati vedanā hoti.||
Phassa-paccayā vedanā' ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati phasso hoti.||
Kiṃ paccayā phasso' ti.|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Saḷāyatane kho sati phasso hoti.||
saḷāyatana-paccayā phasso' ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati saḷāyatanaṃ hoti.||
Kiṃ paccayā saḷāyatanan' ti?|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Nāma-rūpe kho sati saḷāyatanaṃ hoti.||
Nāma-rūpa-paccayā saḷāyatanan' ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati nāma-rūpaṃ hoti.||
Kiṃ paccayā nāma-rūpan' ti?|| ||

[6] Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Viññāṇe kho sati nāma-rūpaṃ hoti.||
Viññāṇa-paccayā nāma-rūpan' ti.|| ||

[7] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho sati viññāṇaṃ hoti.||
Kim paccayā viññāṇan' ti.|| ||

[8] Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Nāma-rūpe kho sati viññāṇaṃ hoti.||
Nāma-rūpa-paccayā viññāṇan' ti.|| ||

[9] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Paccudāvattati kho idaṃ viññāṇaṃ,||
nāma-rūpamhā naparaṃ gacchati.|| ||

Ettāvatā jīyetha vā||
jāyetha vā||
māyetha vā||
cavetha vā||
upapajjetha vā||
yad idaṃ||
nāma-rūpa-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccayā saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā sambhavanti.|| ||

[105] Evam etassa kevalassa dukkha-k-khandhassa samudayo hotī' ti.|| ||

[10] 'Samudayo, samudayo' ti||
kho me bhikkhave,||
pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

[11] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati jarā-maraṇaṃ na hoti?|| ||

Kissa nirodhā jarā-maraṇa-nirodho' ti?|| ||

[12] Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Jātiyā kho asati jarā-maraṇaṃ na hoti,||
jāti-nirodhā jarā-maraṇa-nirodho' ti.|| ||

[13] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati jāti na hoti.||
Kissa nirodhā jāti-nirodho' ti?|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Bhavo kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho' ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati bhavo na hoti.||
Kissa nirodhā bhava-nirodho' ti?|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho' ti.|| ||

Tassa mayahaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati upādānaṃ na hoti.||
Kissa nirodhā upādāna-nirodho' ti.|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:

'Taṇhā kho asati upādānaṃ na hoti,||
taṇhā-nirodhā upādāna-nirodho ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati taṇhā na hoti.||
Kissa nirodhā taṇhā-nirodho' ti?|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Vedanā kho asati taṇhā na hoti.||
Vedanā-nirodhā taṇhā-nirodho' ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu asati vedanā na hoti.||
Kissa nirodhā vedanā-nirodho' ti?|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Phasse kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho' ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati phasso na hoti.||
Kissa nirodhā phassa-nirodho' ti?|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Saḷāyatane kho asati phasso na hoti,||
saḷāyatana-nirodhā phassa-nirodho' ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati saḷāyatanaṃ na hoti.||
Kissa nirodhā saḷāyatana-nirodho' ti.|| ||

Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Nāma-rūpe kho asati saḷāyatanaṃ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho' ti.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati nāma-rūpaṃ na hoti.||
Kissa nirodhā nāma-rūpa-nirodho' ti?|| ||

[14] Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Viññāṇe kho asati nāma-rūpaṃ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho' ti|| ||

[15] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Kim hi nu kho asati viññāṇaṃ na hoti.||
Kissa nirodhā viññāṇa-nirodho' ti?|| ||

[16] Tassa mayhaṃ bhikkhave,||
yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

'Nāma-rūpe kho asati viññāṇaṃ na hoti,||
nāma-rūpa-nirodhā viññāṇa-nirodho' ti.|| ||

[17] Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Adhigato kho myāyaṃ Maggo bodhāya||
yad idaṃ||
nāma-rūpa-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī' ti.|| ||

[18] 'Nirodho, nirodho' ti||
kho me bhikkhave,||
pubbe ananussutesu dhammesu cakkhuṃ udapādi,||
ñāṇaṃ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

[19] Seyyathā pi, bhikkhave, puriso araññe pavane caramāno||
passeyya purāṇaṃ Maggaṃ||
purāṇañjasaṃ pubbakehi manussehi anuyātaṃ.|| ||

So tam anugaccheyya,||
tam anugacchanto passeyya purāṇaṃ nagaraṃ,||
purāṇaṃ rāja-dhāniṃ [106] pubbakehi manussehi ajjhāvutthaṃ||
ārāma-sampannaṃ||
vana-sampannaṃ||
pokkharaṇi-sampannaṃ||
uddāpavantam ramaṇīyaṃ.|| ||

[20] Atha kho so bhikkhave,||
puriso rañño vā||
rāja-mahā-mattassa vā āroceyya|| ||

'Yagghe bhante, jāneyyāsi||
ahaṃ addasaṃ araññe pavane caramāno purāṇaṃ Maggaṃ purāṇañjasaṃ pubbakehi manussehi anuyātaṃ tam anugacchiṃ.|| ||

Tam anugacchanto addasaṃ purāṇaṃ nagaraṃ,||
purāṇaṃ rāja-dhāniṃ pubbakehi manussehi ajjhāvutthaṃ,||
ārāma-sampannaṃ,||
vana-sampannaṃ,||
pokkharaṇi-sampannaṃ,||
uddāpaṃvantaṃ ramaṇīyaṃ.|| ||

Tam bhante, nagaraṃ māpehī' ti.|| ||

[21] Atha kho bhikkhave, rājā vā rāja-mahā-matto vā||
taṃ nagaraṃ māpeyya,||
tad assa nagaraṃ aparena samayena iddhañ ce'va phītañ ca bāhu-jaññaṃ ākiṇṇa-manussaṃ vuḍḍhiṃ vepulla-p-pattaṃ.|| ||

Evam eva khv'āhaṃ bhikkhave,||
addasaṃ purāṇaṃ Maggaṃ purāṇañjasaṃ pubbakehi Sammā Sambuddhehi anuyātaṃ.|| ||

[22] Katamo ca so bhikkhave, purāṇa-maggo purāṇañjaso pubbakehi Sammā Sambuddhehi anuyāto?|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyathī pi:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṃ kho so bhikkhave purāṇa-maggo purāṇañjaso pubbakehi Sammā Sambuddhehi anuyāto.|| ||

Tam anugacchiṃ,||
tam anugacchanto jarā-maraṇaṃ abbhaññāsiṃ,||
jarā-maraṇa samudayaṃ abbhaññāsiṃ,||
jarā-maraṇa-nirodhaṃ abbhaññāsiṃ,||
jarā-maraṇa-nirodha-gāminī-paṭipadaṃ abbhaññāsiṃ.|| ||

[23] Tam anugacchiṃ,||
tam anugacchanto jātiṃ abbhaññāsiṃ,||
jātisamudayaṃ abbhaññāsiṃ,||
jāti-nirodhaṃ abbhaññāsiṃ,||
jāti-nirodha-gāminī-paṭipadaṃ abbhaññāsiṃ.|| ||

[24] Tam anugacchiṃ,||
tam anugacchanto bhavaṃ abbhaññāsiṃ,||
bhavasamudayaṃ abbhaññāsiṃ,||
bhava-nirodhaṃ abbhaññāsiṃ,||
bhava-nirodha-gāminī-paṭipadaṃ abbhaññāsiṃ.|| ||

[25] Tam anugacchiṃ,||
tam anugacchanto, upādānaṃ abbhaññāsiṃ,||
upādānasamudayaṃ abbhaññāsiṃ,||
upādāna-nirodhaṃ abbhaññāsiṃ,||
upādāna-nirodha-gāminī-paṭipadaṃ abbhaññāsiṃ.|| ||

[26] Tam anugacchiṃ,||
tam anugacchanto taṇhaṃ abbhaññāsiṃ,||
taṇhāsamudayaṃ abbhaññāsiṃ,||
taṇhā-nirodhaṃ abbhaññāsiṃ,||
taṇhā-nirodha-gāminī-paṭipadaṃ abbhaññāsiṃ.|| ||

[27] Tam anugacchiṃ,||
tam anugacchanto vedanāṃ abbhaññāsiṃ,||
vedanādasamudayaṃ abbhaññāsiṃ,||
vedanā-nirodhaṃ abbhaññāsiṃ,||
vedanā-nirodha-gāminī-paṭipadaṃ abbhaññāsiṃ.|| ||

[28] Tam anugacchiṃ,||
tam anugacchanto phassaṃ abbhaññāsiṃ,||
phassa-samudayaṃ abbhaññāsiṃ,||
phassa-nirodhaṃ abbhaññāsiṃ,||
phassa-nirodha-gāminī-paṭipadaṃ abbhaññāsiṃ.|| ||

[29] Tam anugacchiṃ,||
tam anugacchanto saḷāyatanaṃ abbhaññāsiṃ,||
saḷāyatanasamudayaṃ abbhaññāsiṃ,||
saḷāyatana-nirodhaṃ abbhaññāsiṃ,||
saḷāyatana-nirodha-gāminī-paṭipadaṃ abbhaññāsiṃ.|| ||

[30] Tam anugacchiṃ,||
tam anugacchanto nāma-rūpaṃ abbhaññāsiṃ,||
nāma-rūpa-samudayaṃ abbhaññāsiṃ,||
nāma-rūpa-nirodhaṃ abbhaññāsiṃ,||
nāma-rūpa-nirodha-gāminī-paṭipadaṃ abbhaññāsiṃ.|| ||

[31] Tam anugacchiṃ,||
tam anugacchanto viññāṇaṃ abbhaññāsiṃ,||
viññāṇa-samudayaṃ abbhaññāsiṃ,||
viññāṇa-nirodhaṃ abbhaññāsiṃ,||
viññāṇa-nirodha-gāminī-paṭipadaṃ aubbhaññāsiṃ.|| ||

[32] Tam anugacchiṃ,||
tam anugacchanto saṅkhāre abbhaññāsiṃ,||
saṅkhārasamudayaṃ abbhaññāsiṃ,||
saṅkhāra-nirodhaṃ abbhaññāsiṃ,||
saṅkhāra-nirodha-gāminī-paṭipadaṃ abbhaññāsiṃ.|| ||

[107] [33] Tad abhiññā ācikkhiṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ.|| ||

Ta-y-idaṃ, bhikkhave, Brahma-cariyaṃ iddhañ c'eva phītañ ca vitthārikaṃ bāhu-jaññaṃ puthubhūtaṃ||
yāva-d-eva manussehi suppakāsitan" ti.|| ||


Contact:
E-mail
Copyright Statement