Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
7. Mahā Vagga

Sutta 69

Upayanti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[118]

[1][pts][bodh][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Mahā samuddo bhikkhave, upayanto||
mahā-nadiyo upayāpeti;||
mahā-nadiyo upayantiyo,||
kunnadiyo upayāpenti;||
kunnadiyo upayāpentiyo,||
mahā-sobbhe upayāpenti;||
mahā-sobbhā upayantā,||
kussobbhe upayāpenti.|| ||

Evam eva kho bhikkhave, avijjā upayantī,||
saṅkhāre upayāpeti.|| ||

Saṅkhārā upayantā,||
viññāṇaṃ upayāpenti.|| ||

Viññāṇaṃ upayan,||
taṃ nāma-rūpaṃ upayāpeti.|| ||

Nāma-rūpaṃ upayan,||
taṃ saḷāyatanaṃ upayāpeti.|| ||

Saḷāyatanaṃ upayan,||
taṃ phassaṅ upayāpeti.|| ||

Phasso upayanto,||
vedanaṃ upayāpeti.|| ||

Vedanā upayantī,||
taṇhaṃ upayāpeti.|| ||

Taṇhā upayantī,||
upādānaṃ upayāpeti.|| ||

Upādānaṃ upayan,||
taṃ [119] bhavaṃ upayāpeti.|| ||

Bhavo upayanto,||
jātiṃ upayāpeti.|| ||

Jāti upayanti,||
jarā-māraṇaṃ upayāpeti.|| ||

 

§

 

Mahā-samuddo bhikkhave, apayanto,||
mahā-nadiyo apayāpeti.|| ||

Mahānadiyo apayantiyo,||
kunnadiyo apayāpenti.|| ||

Kunnadiyo apayantiyo,||
mahā-sobbhe apayāpenti.|| ||

Mahāsobbhā apayantā,||
kussobbhe apayāpenti.|| ||

Evam eva kho bhikkhave, avijjā apayantī,||
saṅkhāre apayāpeti|| ||

Saṅkhārā apayantā,||
viññāṇaṃ apayāpenti.|| ||

Viññāṇaṃ apayan,||
taṃ nāma-rūpaṃ apayāpeti.|| ||

Nāma-rūpaṃ apayan,||
taṃ saḷāyatanaṃ apayāpeti.|| ||

Saḷāyatanaṃ apayan,||
taṃ phassaṅ apayāpeti.|| ||

Phasso apayanto,||
vedanaṃ apayāpeti.|| ||

Vedanā apayantī,||
taṇhaṃ apayāpeti.|| ||

Taṇhā apayantī,||
upādānaṃ apayāpeti.|| ||

Upādānaṃ apayan,||
taṃ bhavaṃ apayāpeti.|| ||

Bhavo apayanto,||
jātiṃ apayāpeti.|| ||

Jāti apayantī,||
jarā-māraṇaṃ apayāpetī" ti.|| ||


Contact:
E-mail
Copyright Statement