Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
12. Nidāna Saṃyutta
9. Antara Peyyālaṃ

Suttas 82

Satthā Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[130]

1. Jara-Maraṇa Suttanta

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkh Bhagavato paccassosuṃ|| ||

Bhagavā etad avoca:|| ||

"Jarā-māraṇaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ jarā-māraṇe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Jarā-māraṇa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ jarā-māraṇa-samudaye yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Jarā-māraṇa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ jarā-māraṇa-nirodhe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Jarā-māraṇa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ jarā-māraṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo" ti.|| ||

[131]

2. Jāti Suttanta

"Jātiṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ jātiyā yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Jāti-samudayaṃ ajānatā apassatā yathā-bhūtaṃ jāti-samudaye yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Jāti-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ jāti-nirodhe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Jāti-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ jāti-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo" ti.|| ||

3. Bhava Suttanta

"Bhavaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ bhave yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Bhava-samudayaṃ ajānatā apassatā yathā-bhūtaṃ bhava-samudaye yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Bhava-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ bhava-nirodhe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Bhava-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ bhava-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo" ti.|| ||

4. Upādāna Suttanta

"Upādānaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ upādāne yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Upādāna-samudayaṃ ajānatā apassatā yathā-bhūtaṃ upādāna-samudaye yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Upādāna-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ upādāna-nirodhe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Upādāna-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ upādāna-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo" ti.|| ||

5. Taṇha Suttanta

"Taṇhaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ taṇhāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Taṇha-samudayaṃ ajānatā apassatā yathā-bhūtaṃ taṇha-samudaye yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Taṇha-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ taṇha-nirodhe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Taṇha-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ taṇha-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo" ti.|| ||

6. Vedana Suttanta

"Vedanaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ vedanāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Vedana-samudayaṃ ajānatā apassatā yathā-bhūtaṃ vedana-samudaye yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Vedana-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ vedana-nirodhe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Vedana-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ vedana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo" ti.|| ||

7. Phassa Suttanta

"Phassaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ phasse yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Phassa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ phassa-samudaye yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Phassa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ phassa-nirodhe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Phassa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ phassa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo" ti.|| ||

8. Saḷāyatana Suttanta

"Saḷāyatanaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ saḷāyatane yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Saḷāyatana-samudayaṃ ajānatā apassatā yathā-bhūtaṃ saḷāyatana-samudaye yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Saḷāyatana-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ saḷāyatana-nirodhe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Saḷāyatana-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ saḷāyatana-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo" ti.|| ||

9. Nāma-rūpa Suttanta

"Nāma-rūpaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ nāma-rūpe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Nāma-rūpa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ nāma-rūpa-samudaye yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Nāma-rūpa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ nāma-rūpa-nirodhe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Nāma-rūpa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ nāma-rūpa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo" ti.|| ||

10. Viññāṇa Suttanta

"Viññāṇaṃ bhikkhave, ajānatā apassatā yathā-bhūtaṃ viññāṇe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Viññāṇa-samudayaṃ ajānatā apassatā yathā-bhūtaṃ viññāṇa-samudaye yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Viññāṇa-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ viññāṇa-nirodhe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Viññāṇa-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ viññāṇa-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo" ti.|| ||

11. Saṅkhāra Suttanta

"Saṅkhāre bhikkhave, ajānatā apassatā yathā-bhūtaṃ saṅkhāresu yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Saṅkhāra-samudayaṃ ajānatā apassatā yathā-bhūtaṃ saṅkhāra-samudaye yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Saṅkhāra-nirodhaṃ ajānatā apassatā yathā-bhūtaṃ saṅkhāra-nirodhe yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo.|| ||

Saṅkhāra-nirodha-gāminiṃ paṭipadaṃ ajānatā apassatā yathā-bhūtaṃ saṅkhāra-nirodha-gāminiyā paṭipadāya yathā-bhūtaṃ ñāṇāya Satthā pariyesitabbo" ti.|| ||


Contact:
E-mail
Copyright Statement