Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 11

Satta-Dhatu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[149]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. [150] "Sattimā bhikkhave, dhātuyo.|| ||

Katamā satta?|| ||

Ābhā-dhātu,||
subha-dhātu,||
Ākāsanañ-c'āyatana-dhātu,||
Viññāṇañ-c'āyatana-dhātu,||
Ākiñ caññ'āyatana-dhātu,||
N'eva-saññā-nā-saññ'āyatana-dhātu,||
saññā-vedayita-nirodha-dhātu.|| ||

Imā kho bhikkhave, satta dhātuyo" ti.|| ||

3. Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca:|| ||

"Yā c'āyaṃ bhante, ābhā-dhātu,||
yā ca subha-dhātu,||
yā ca Ākāsanañ-c'āyatana-dhātu,||
yā ca Viññāṇañ-c'āyatana-dhātu,||
yā ca Ākiñ caññ'āyatana-dhātu,||
yā ca N'eva-saññā-nā-saññ'āyatana-dhātu,||
yā ca saññā-vedayita-nirodha-dhātu.|| ||

Imā nu kho bhante, dhātuyo kiṃ paṭicca paññāyantī" ti?|| ||

4. "Yāyaṃ bhikkhu, ābhā-dhātu,||
ayaṃ dhātu andhakāraṃ paṭicca paññāyati|| ||

5. Yāyaṃ bhikkhu, subha-dhātu,||
ayaṃ dhātu asubhaṃ paṭicca paññāyati.|| ||

6. Yāyaṃ bhikkhu, Ākāsanañ-c'āyatana-dhātu,||
ayaṃ dhātu rūpaṃ paṭicca paññāyati.|| ||

7. Yāyaṃ bhikkhu, Viññāṇañ-c'āyatana-dhātu,||
ayaṃ dhātu Ākāsanañ-c'āyatanaṃ paṭicca paññāyati.|| ||

8. Yāyaṃ bhikkhu, Ākiñ caññ'āyatana-dhātu,||
ayaṃ dhātuṃ Viññāṇañ-c'āyatanaṃ paṭicca paññāyati.|| ||

9. Yāyaṃ bhikkhu, N'eva-saññā-nā-saññ'āyatana-dhātu,||
ayaṃ dhātu Ākiñcaññ'āyatanaṃ paṭicca paññāyati.|| ||

10. Yāyaṃ bhikkhu, saññā-vedayita-nirodha-dhātu,||
ayaṃ dhātu nirodhaṃ paṭicca paññāyatī" ti.|| ||

11. "Yā c'āyaṃ bhante, ābhā-dhātu||
yā ca subha-dhātu,||
yā ca Ākāsanañ-c'āyatana-dhātu,||
yā ca Viññāṇañ-c'āyatana-dhātu,||
yā ca Ākiñ caññ'āyatana-dhātu,||
yā ca N'eva-saññā-nā-saññ'āyatana-dhātu,||
yā ca saññā-vedayita-nirodha-dhātu.|| ||

Imā nu kho bhante, dhātuyo kathaṃ samāpatti pattabbā" ti?|| ||

"Ya c'āyaṃ bhikkhu, ābhā-dhātu,||
yā ca subha-dhātu,||
yā ca Ākāsanañ-c'āyatana-dhātu,||
yā ca Viññāṇañ-c'āyatana-dhātu,||
[151] ca Ākiñ caññ'āyatana-dhātu.|| ||

Imā dhātuyo saññā-samāpatti pattabbā.|| ||

Yāyaṃ bhikkhu, N'eva-saññā-nā-saññ'āyatana-dhātu,||
ayaṃ dhātu saṅkhārā-vasesā samāpatti pattabbā.|| ||

Yāyaṃ bhikkhu, saññā-vedayita-nirodha-dhātu,||
ayaṃ dhātu nirodha-samāpatti pattabbā" ti.|| ||


Contact:
E-mail
Copyright Statement