Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 16

Sa-Gātha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[157]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dhātusova bhikkhave, sattā saṃsandanti samenti.|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

3. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu.|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

4. Anāgatam pi bhikkhave addhānaṃ dhātuso va sattā saṃsandissanti samessanti:|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandissanti samessanti.|| ||

5. Etarahi pi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti.|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

6. Seyyathā pi bhikkhave, pi gūtho gūthena saṃsandati sameti.|| ||

Muttaṃ muttena saṃsandati sameti.|| ||

Khelo khelena saṃsandati sameti.|| ||

Pubbo pubbena saṃsandati sameti.|| ||

Lohitaṃ lohitena saṃsandati sameti.|| ||

Evam eva kho bhikkhave, dhātuso va sattā saṃsandanti samenti:|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

7. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu:|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

8. Anāgatam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandissanti samessanti:|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandissanti samessanti.|| ||

9. Etarahi pi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti:|| ||

Hīn-ā-dhimuttikā hīn-ā-dhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

 

§

 

[158] 10. Dhātuso va bhikkhave, sattā saṃsandanti samenti:|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

11. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu:|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandiṃsu samiṃsu.|| ||

12. Anāgatam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandissanti samessanti.|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandissanti samessanti.|| ||

13. Etarahi pi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti:|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

14. Seyyathā pi bhikkhave, khīraṃ khīrena saṃsandati sameti.|| ||

Telaṃ telena saṃsandati sameti.|| ||

Sappi sappinā saṃsandati sameti.|| ||

Madhu madhunā saṃsandati sameti.|| ||

Phāṇitaṃ phāṇitena saṃsandati sameti.|| ||

Evam eva kho bhikkhave, dhātuso va sattā saṃsandanti samenti:|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandanti samenti.|| ||

15. Atītam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandiṃsu samiṃsu.|| ||

16. Anāgatam pi bhikkhave, addhānaṃ dhātuso va sattā saṃsandissanti samessanti:|| ||

17. Etarahi pi bhikkhave, pacc'uppannaṃ addhānaṃ dhātuso va sattā saṃsandanti samenti:|| ||

Kalyāṇ-ā-dhimuttikā kalyāṇ-ā-dhimuttikehi saddhiṃ saṃsandanti samentī" ti.|| ||

18. Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:

Saṃsaggā vanatho jāto||
asaṃsaggena chijjati,||
parittaṃ dārum āruyha||
yathā sīde mahaṇṇave

Evaṃ kusītam āgamma||
sādhujīvī pi sīdati,||
tasmā taṃ parivajjeyya||
kusītaṃ hīnavīriyaṃ,|| ||

Pavivittehi ariyehi||
pahit'attehi jhāyihi,||
niccaṃ āraddha-viriyehi||
paṇḍitehi sahāvaseti.|| ||


Contact:
E-mail
Copyright Statement