Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
III. Kamma-Patha Vagga

Sutta 26

Satta Kamma-Patha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[167]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dhātuso va bhikkhave, sattā saṃsandanti samenti:|| ||

3. Pāṇ-ā-tipātino pāṇ-ā-tipātīhi saddhiṃ saṃsandanti samenti,||
adinn'ādāyino adinn'ādāyīhi saddhiṃ saṃsandanti samenti,||
kāmesu micchā-cārayo kāmesu micchā-cārīhi saddhiṃ saṃsandanti samenti,||
musā-vādino musā-vādīhi saddhiṃ saṃsandanti samenti,||
pisuṇā-vācā pisuṇā-vācehi saddhiṃ saṃsandanti samenti,||
pharusā-vācā pharusā-vācehi saddhiṃ saṃsandanti samenti,||
sampha-p-palāpino sampha-p-palāpīhi saddhiṃ saṃsandanti samenti.|| ||

Pāṇ-ā-tipātā paṭiviratā pāṇ-ā-tipātā paṭiviratehi saddhiṃ saṃsandanti samenti,||
adinn'ādānā paṭiviratā adinn'ādānā paṭiviratehi saddhiṃ saṃsandanti samenti,||
kāmesu micchā-cārā paṭiviratā kāmesu micchā-cārā paṭiviratehi saddhiṃ saṃsandanti samenti,||
musā-vādā paṭiviratā musā-vādā paṭiviratehi saddhiṃ saṃsandanti samenti,||
pisuṇāya vācāya1 paṭiviratā pisuṇāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti,||
pharusāya vācāya paṭiviratā pharusāya vācāya paṭiviratehi saddhiṃ saṃsandanti samenti,||
sampha-p-palāpā paṭiviratā sampha-p-palāpā paṭiviratehi saddhiṃ saṃsandanti samenti" ti.|| ||


Contact:
E-mail
Copyright Statement