Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
IV. Catuttha Vagga

Sutta 30

Catu-Dhātu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[169]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Catasso imā bhikkhave, dhātuyo.|| ||

Katamā catasso?|| ||

Paṭhavi-dhātu,||
āpo-dhātu,||
tejo-dhātu,||
vāyo-dhātu.|| ||

Imā kho bhikkhave, catasso dhātuyo" ti.|| ||


Contact:
E-mail
Copyright Statement