Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
IV. Catuttha Vagga

Sutta 33

Yo No Cedaṃ [No Cedaṃ] Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[172]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "No cedaṃ bhikkhave,||
paṭhavī-dhātuyā assādo abhavissa,||
na-y-idaṃ sattā paṭhavī-dhātuyaṃ sārajjeyyuṃ.|| ||

Yasmā ca kho bhikkhave,||
atthi paṭhavī-dhātuyā assādo,||
tasmā sattā paṭhavī-dhātuyā sārajjanti.|| ||

3. No cedaṃ bhikkhave,||
paṭhavī-dhātuyā ādīnavo abhavissa,||
na-y-idaṃ sattā paṭhavī-dhātuyā nibbindeyyuṃ.|| ||

Yasmā ca kho bhikkhave,||
atthi paṭhavī-dhātuyā ādinavo,||
tasmā sattā paṭhavī-dhātuyā nibbindanti.|| ||

4. No cedaṃ bhikkhave,||
paṭhavī-dhātuyā nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā paṭhavī-dhātuyā nissareyyuṃ.|| ||

Yasmā ca kho bhikkhave,||
atthi paṭhavī-dhātuyā nissaraṇaṃ,||
tasmā sattā paṭhavī-dhātuyā nissaranti.|| ||

5. No cedaṃ bhikkhave,||
āpo-dhātuyā assādo abhavissa,||
na-y-idaṃ sattā āpo-dhātuyaṃ sārajjeyyuṃ.|| ||

Yasmā ca kho bhikkhave,||
atthi āpo-dhātuyā assādo,||
tasmā sattā āpo-dhātuyā sārajjanti.|| ||

6. No cedaṃ bhikkhave,||
āpo-dhātuyā ādīnavo abhavissa,||
na-y-idaṃ sattā āpo-dhātuyā nibbindeyyuṃ.|| ||

Yasmā ca kho bhikkhave,||
atthi āpo-dhātuyā ādinavo,||
tasmā sattā āpo-dhātuyā nibbindanti.|| ||

7. No cedaṃ bhikkhave,||
āpo-dhātuyā nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā āpo-dhātuyā nissareyyuṃ.|| ||

Yasmā ca kho bhikkhave,||
atthi āpo-dhātuyā nissaraṇaṃ,||
tasmā sattā āpo-dhātuyā nissaranti.|| ||

8. No cedaṃ bhikkhave,||
tejo-dhātuyā assādo abhavissa,||
na-y-idaṃ sattā tejo-dhātuyaṃ sārajjeyyuṃ.|| ||

Yasmā ca kho bhikkhave,||
atthi tejo-dhātuyā assādo,||
tasmā sattā tejo-dhātuyā sārajjanti.|| ||

9. No cedaṃ bhikkhave,||
tejo-dhātuyā ādīnavo abhavissa,||
na-y-idaṃ sattā tejo-dhātuyā nibbindeyyuṃ.|| ||

Yasmā ca kho bhikkhave,||
atthi tejo-dhātuyā ādinavo,||
tasmā sattā tejo-dhātuyā nibbindanti.|| ||

10. No cedaṃ bhikkhave,||
tejo-dhātuyā nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā tejo-dhātuyā nissareyyuṃ.|| ||

Yasmā ca kho bhikkhave,||
atthi tejo-dhātuyā nissaraṇaṃ,||
tasmā sattā tejo-dhātuyā nissaranti.|| ||

11. No cedaṃ bhikkhave,||
vāyo-dhātuyā assādo abhavissa,||
na-y-idaṃ sattā vāyo-dhātuyaṃ sārajjeyyuṃ.|| ||

Yasmā ca kho bhikkhave,||
atthi vāyo-dhātuyā assādo,||
tasmā sattā vāyo-dhātuyā sārajjanti.|| ||

12. [173] No cedaṃ bhikkhave,||
vāyo-dhātuyā ādīnavo abhavissa,||
na-y-idaṃ sattā vāyo-dhātuyā nibbindeyyuṃ.|| ||

Yasmā ca kho bhikkhave,||
atthi vāyo-dhātuyā ādinavo,||
tasmā sattā vāyo-dhātuyā nibbindanti.|| ||

13. No cedaṃ bhikkhave,||
vāyo-dhātuyā nissaraṇaṃ abhavissa,||
na-y-idaṃ sattā vāyo-dhātuyā nissareyyuṃ.|| ||

Yasmā ca kho bhikkhave,||
atthi vāyo-dhātuyā nissaraṇaṃ,||
tasmā sattā vāyo-dhātuyā nissaranti.|| ||

 

§

 

14. Yāva kīvañcime bhikkhave,||
sattā imāsaṃ catunnaṃ dhātūnaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ nābbhaññāsuṃ,||
n'eva tāvime bhikkhave,||
sattā sa-devakā lokā sa-Mārakā sabrahmakā,||
sa-s-samaṇa-brāhmaṇī pajāya sadeva-manussāya nissaṭṭhā visaṃuttā vippayuttā vimariyādikatena cetasā vihariṃsu.|| ||

15. Yato ca kho bhikkhave,||
sattā imāsaṃ catunnaṃ dhātūnaṃ assādañ ca assādato ādīnavañ ca ādīnavato nissaraṇañ ca nissaraṇato yathā-bhūtaṃ abbhaññāsuṃ,||
atha bhikkhave,||
sattā sa-devakā lokā sa-Mārakā sabrahmakā,||
sa-s-samaṇa-brāhmaṇī pajāya sadeva-manussāya nissaṭṭhā visaññuttā vippayuttā vimariyādikatena cetasā viharantī" ti.|| ||


Contact:
E-mail
Copyright Statement