Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
14. Dhātu-Saṃyuttaṃ
IV. Catuttha Vagga

Sutta 38

Dutiya Samaṇa-Brāhmaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[176]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Catasso imā bhikkhave, dhātuyo.|| ||

Katamā catasso?|| ||

Paṭhavī-dhātu,||
āpo-dhātu,||
tejo-dhātu,||
vāyo-dhātu.|| ||

3. Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ samudayañ ca atthaṅ-gamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca 'yathā-bhūtaṃ na pajānantī' ti vitthāretabbaṃ.|| ||

Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa-sammatā, brāhmaṇesu vā brāhmaṇa-sammatā.|| ||

Na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

4. Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā imāsaṃ catunnaṃ dhātūnaṃ assādañ ca ādīnavañ ca nissaraṇañ ca 'yathā-bhūtaṃ pajānantī' ti.|| ||

Te ca khome bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu c'eva samaṇa-sammatā, brāhmaṇesu ca brāhmaṇa-sammatā.|| ||

Te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthañ ca diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharantī" ti.|| ||


Contact:
E-mail
Copyright Statement