Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṃyuttaṃ
I. Paṭhama Vagga

Sutta 3

Assu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[179]

[1][pts][than] Evam me sutaṃ|| ||

Ekaṃ samayaṃ Sāvatthiyaṃ-|| ||

2. Anamat'aggoyaṃ bhikkhave, saṃsāro.|| ||

Pubbākoṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

"Dīgha-rattaṃ vo bhikkhave,||
dukkhaṃ paccanubhūtaṃ".|| ||

3. Taṃ kiṃ maññatha bhikkhave,||
katamannu kho bahutaraṃ yaṃ vā kho iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rudantānaṃ assupassannaṃ paggharitaṃ,||
yaṃ vā catusu mahā-samuddesu udakan" ti?|| ||

4. "Yathā kho mayaṃ bhante,||
Bhagavatā dhammaṃ desitaṃ ājānāma,||
etad eva bhante,||
bahutaraṃ yaṃ no [180] iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakan" ti.|| ||

5. "Sādhu sādhu bhikkhave,||
sādhu kho me tumhe bhikkhave,||
evaṃ dhammaṃ desitaṃ ājānātha.|| ||

6. Etad eva bhikkhave,||
bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

7. Dīgha-rattaṃ vo bhikkhave,||
mātumaraṇaṃ paccanubhūtaṃ.[ed1]|| ||

Etad eva bhikkhave,||
bahutaraṃ yaṃ tesaṃ vo mātumaraṇaṃ pacc'anubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

8. Dīgha-rattaṃ vo bhikkhave,||
pitumaraṇaṃ paccanubhūtaṃ.|| ||

Etad eva bhikkhave,||
bahutaraṃ yaṃ tesaṃ vo pitumaraṇaṃ pacc'anubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

9. Dīgha-rattaṃ vo bhikkhave,||
bhātumaraṇaṃ paccanubhūtaṃ.|| ||

Etad eva bhikkhave,||
bahutaraṃ yaṃ tesaṃ vo bhātumaraṇaṃ pacc'anubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

10. Dīgha-rattaṃ vo bhikkhave,||
bhaginimaraṇaṃ paccanubhūtaṃ.|| ||

Etad eva bhikkhave,||
bahutaraṃ yaṃ tesaṃ vo bhaginimaraṇaṃ pacc'anubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

11. Dīgha-rattaṃ vo bhikkhave,||
puttamaraṇaṃ paccanubhūtaṃ.|| ||

Etad eva bhikkhave,||
bahutaraṃ yaṃ tesaṃ vo puttamaraṇaṃ pacc'anubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

12. Dīgha-rattaṃ vo bhikkhave,||
dhītumaraṇaṃ paccanubhūtaṃ.|| ||

Etad eva bhikkhave,||
bahutaraṃ yaṃ tesaṃ vo dhītumaraṇaṃ pacc'anubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

Dīgha-rattaṃ vo bhikkhave,||
ñātimaraṇaṃ paccanubhūtaṃ.|| ||

Etad eva bhikkhave,||
bahutaraṃ yaṃ tesaṃ vo ñātimaraṇaṃ pacc'anubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

Dīgha-rattaṃ vo bhikkhave,||
ñāti-vyasanaṃ paccanubhūtaṃ.|| ||

Etad eva bhikkhave,||
bahutaraṃ yaṃ tesaṃ vo ñāti-vyasanaṃ pacc'anubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

Dīgha-rattaṃ vo bhikkhave,||
bhoga-vyasanaṃ paccanubhūtaṃ.|| ||

Etad eva bhikkhave,||
bahutaraṃ yaṃ tesaṃ vo bhoga-vyasanaṃ pacc'anubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

Dīgha-rattaṃ vo bhikkhave,||
roga-vyasanaṃ paccanubhūtaṃ.|| ||

Etad eva bhikkhave,||
bahutaraṃ yaṃ tesaṃ vo roga-vyasanaṃ pacc'anubhontānaṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

Taṃ kissa hetu?|| ||

Anamat'aggoyaṃ bhikkhave,||
saṃsāro.|| ||

Pubbākoṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccitun" ti.|| ||

 


[ed1] This section is expanded according to the CSCD Pali. the PTS has only: Mātu-, Putta-, Dhitu-, Ñativyasanam; Bhogavyasanam; rogavyasanam.


Contact:
E-mail
Copyright Statement