Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 11

Duggata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[186]

[1][pts][bodh][than][olds] Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati|| |||| ||

[2][pts][bodh][than][olds] Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ|| ||

[3][pts][bodh][than][olds] Bhagavā etad avoca:|| ||

"Anamat'aggāyam bhikkhave saṃsāro pubbākoṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

[4][pts][bodh][than][olds] Yaṃ bhikkhave passeyyātha duggataṃ durpetaṃ niṭṭham ettha gantabbam:

'Amhehi pi evarpaṃ paccanubhūtaṃ iminā dīghena addhunā' ti.|| ||

[5][pts][bodh][than][olds] Taṃ kissa hetu?|| ||

Anamat'aggāyaṃ bhikkhave saṃsāro pubbakoṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

[6][pts][bodh][than][olds] Evaṃ dīgha-rattam kho bhikkhave dukkham paccanubhtaṃ tibbam paccanubhtaṃ vyasanaṃ paccanubhtaṃ kaṭasi vaḍḍhitā.|| ||

[7][pts][bodh][than][olds] Yāvañ cidam bhikkhave alam eva sabba-saṅkhāresu nibbindituṃ||
alaṃ virajjituṃ||
alaṃ vimuccitun" ti|| ||


Contact:
E-mail
Copyright Statement