Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 13

Tiṃ Samatta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[187]

[1][pts][than] Ekaṃ samayaṃ Bhagavā Rājagahe Veḷuvane viharati.|| ||

[2] Atha kho tiṃsamattā Pāveyyakā bhikkhū,||
sabbe āraññakā,||
sabbe piṇḍa-pātikā,||
sabbe paṃsu-kūlikā,||
sabbe te-cīvarikā,||
sabbe sasaṃyojanā,||
yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṃkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

[3] Atha kho Bhagavato etad ahosi:|| ||

"Ime kho tiṃsamattā Pāveyyakā bhikkhū sabbe āraññakā,||
sabbe piṇḍa-pātikā,||
sabbe paṃsu-kūlikā,||
sabbe te-cīvarikā,||
sabbe sasaṃyojanā.|| ||

Yaṃ nūn-ā-haṃ imesaṃ tathā Dhammaṃ deseyyaṃ yathā n'esaṃ imasmiṃ yeva āsane anupādāya āsavehi cittāni vimucceyyann" ti.|| ||

[4] Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

[5] Bhagavā etad avoca:|| ||

"Anamat'aggoyaṃ bhikkhave, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

[6] Taṃ kiṃ maññatha bhikkhave?|| ||

Katamannu kho bahutaraṃ,||
yaṃ vā vo iminā dighena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ,||
yaṃ vā catusu mahā-samuddesu udakan" ti?|| ||

[7] "Yathā kho mayaṃ bhante,||
Bhagavatā dhammaṃ desitaṃ ājānāma:|| ||

Etad eva bhante,||
bahutaraṃ yaṃ no iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchin- [188] nānaṃ lohitaṃ passannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakan" ti.|| ||

[8] "Sādhu sādhu bhikkhave,||
sādhu kho me tumhe bhikkhave,||
evaṃ dhammaṃ desitaṃ ājānātha:|| ||

[9] Etad eva bhikkhave,||
bahutaraṃ yaṃ vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

[10] Dīgha-rattaṃ vo bhikkhave,||
gunnaṃ sataṃ gobhūtānaṃ sisacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.||la ||

[11] Dīgha-rattaṃ vo bhikkhave,||
mahisānaṃ sataṃ mahisabhūtānaṃ sisacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

[12] Dīgha-rattaṃ vo bhikkhave,||
ajānaṃ sataṃ ajabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

[13] Dīgha-rattaṃ vo bhikkhave,||
urabbhānaṃ sataṃ urabbhabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

[14] Dīgha-rattaṃ vo bhikkhave,||
migānaṃ sataṃ migabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

[15] Dīgha-rattaṃ vo bhikkhave,||
sūkarānaṃ sataṃ sūkarabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

[16] Dīgha-rattaṃ vo bhikkhave,||
kukkuṭānaṃ sataṃ kukkuṭabhūtānaṃ sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

[17] Dīgha-rattaṃ vo bhikkhave,||
corā gāmaghātakāti gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

[18] Dīgha-rattaṃ vo bhikkhave,||
corā paripatthakā ti gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

[19] Dīgha-rattaṃ vo bhikkhave, corā pāradārikā ti gahetvā sīsacchinnānaṃ lohitaṃ passannaṃ paggharitaṃ,||
na tv'eva catusu mahā-samuddesu udakaṃ.|| ||

[20] Taṃ kissa hetu?|| ||

Anamat'aggoyaṃ bhikkhave,||
saṃsāro pubbā koṭi na paññāyati avijjā nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojanānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Yāvañ cidaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccitunti.|| ||

[21] Idam avoca Bhagavā atta-manā te bhikkhū Bhagavato bhāsitaṃ abhinandunti.|| ||

[189] [22] Imasmiṃ ca pana veyyā-kara-ṇasmiṃ bhaññamāne tiṃ samattāṇaṃ pāveyyakānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.|| ||


Contact:
E-mail
Copyright Statement