Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
15. Anamat'agga-Saṃyuttaṃ
II. Dutiya Vagga

Sutta 20

Vepulla-Pabbata Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[190]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkh Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Anamat'aggoyaṃ bhikkhave, saṃsāro.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojānānaṃ sandhāvataṃ saṃsarataṃ.|| ||

Pubbā koṭi na paññāyati avijjā-nīvaraṇānaṃ sattāṇaṃ taṇhā-saṃyojānānaṃ sandhāvataṃ saṃsarataṃ.|| ||

 

§

 

Bhūta-pubbaṃ bhikkhave,||
imassa Vepullassa pabbatassa Pācīnavaṃso tv'eva samaññā udapādi.|| ||

Tena kho pana [191] bhikkhave,||
samayena manussānaṃ Tivarā tv'eva samaññā udapādi.|| ||

Tivarānaṃ bhikkhave,||
manussānaṃ cattārisaṃ vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Tivarā bhikkhave,||
manussā Pācīnavaṃsaṅ pabbataṃ catuhena ārohanti,||
catuhena orohanti.|| ||

Tena kho pana samayena Kakusandho Bhagavā arahaṃ Sammā Sambuddho loke uppanno hoti.|| ||

Kakusandhassa bhikkhave,||
Bhagavato arahato Sammā Sambuddhassa||
Vidhura-Sañjīvaṃ nāma sāvakayugaṃ ahosi||
aggaṃ bhaddayugaṃ.|| ||

Passatha bhikkhave,||
sā cevimassa pabbatassa samaññā antara-hitā.|| ||

Te ca manussā kālaṃkatā.|| ||

So ca Bhagavā parinibbuto.|| ||

Evaṃ aniccā bhikkhave, saṅkhārā,||
evaṃ addhuvā bhikkhave, saṅkhārā,||
evaṃ anassāsikā bhikkhave, saṅkhārā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ.|| ||

Bhūta-pubbaṃ bhikkhave,||
imassa Vepullassa pabbatassa Vaṅkako tv'eva samaññā udapādi.|| ||

Tena kho pana bhikkhave,||
samayena manussānaṃ Rohitassā tv'eva samaññā udapādi.|| ||

Rohitassānaṃ bhikkhave,||
manussānaṃ tiṃsavassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Rohitassā bhikkhave,||
manussā Vaṅkakaṃ pabbataṃ tīhena ārohanti,||
tīhena orohanti.|| ||

Tena kho pana bhikkhave,||
samayena Konāgamano||
Bhagavā arahaṃ Sammā Sambuddho||
loke uppanno hoti.|| ||

Konāgamanassa bhikkhave,||
Bhagavato arahato Sammā Sambuddhassa||
Bhiyyo-Suttaraṃ nāma sāvakayugaṃ ahosi||
aggaṃ bhaddayugaṃ.|| ||

Passatha bhikkhave,||
sā cevimassa pabbatassa samaññā antara-hitā.|| ||

Te ca manussā kālaṃkatā.|| ||

So ca Bhagavā parinibbuto.|| ||

[192] Evaṃ aniccā bhikkhave, saṅkhārā,||
evaṃ addhuvā bhikkhave, saṅkhārā,||
evaṃ anassāsikā bhikkhave, saṅkhārā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ.|| ||

Bhūta-pubbaṃ bhikkhave,||
imassa Vepullassa pabbatassa Suphasso tv'eva samaññā udapādi.|| ||

Tena kho pana bhikkhave,||
samayena manussānaṃ Suppiya tv'eva samaññā udapādi.|| ||

Suppiyānaṃ bhikkhave,||
manussānaṃ vīsati vassa-sahassāni āyu-p-pamāṇaṃ ahosi.|| ||

Suppiyā bhikkhave,||
manussā Suphassaṅ pabbataṃ dvīhena ārohanti,||
dvīhena orohanti.|| ||

Tena kho pana bhikkhave,||
samayena Kassapo||
Bhagavā arahaṃ Sammā Sambuddho||
loke uppanno hoti.|| ||

Kassapassa bhikkhave,||
Bhagavato arahato Sammā Sambuddhassa||
Tissa-Bhāradvājaṃ nāma sāvakayugaṃ ahosi||
aggaṃ bhaddayugaṃ.|| ||

Passatha bhikkhave,||
sā cevimassa pabbatassa samaññā antara-hitā.|| ||

Te ca manussā kālaṃkatā.|| ||

So ca Bhagavā parinibbuto.|| ||

Evaṃ aniccā bhikkhave, saṅkhārā,||
evaṃ addhuvā bhikkhave, saṅkhārā,||
evaṃ anassāsikā bhikkhave, saṅkhārā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ.|| ||

 

§

 

Etarahi kho pana bhikkhave,||
imassa Vepullassa pabbatassa Vepullo tv'eva samaññā udapādi.|| ||

Etarahi kho pana bhikkhave,||
imesaṅ manussānaṃ Māgadhakā tv'eva samaññā udapādi.|| ||

Māgadhakānaṃ bhikkhave,||
manussānaṃ appakaṃ āyu-p-pamāṇaṃ parittaṃ lahukaṃ.|| ||

Yo ciraṃ jīvati,||
so vassa-sataṃ,||
appaṃ vā bhiyyo.|| ||

Māgadhakā bhikkhave,||
manussā Vepullaṃ pabbataṃ muhuttena ārohanti,||
muhuttena orohanti.|| ||

Etarahi kho panāhaṃ bhikkhave,||
arahaṃ Sammā Sambuddho||
loke uppanno.|| ||

Mayhaṃ kho pana bhikkhave,||
Sāriputta-Moggallānaṃ nāma sāvakayugaṃ||
aggaṃ bhaddayugaṃ.|| ||

Bhavissati bhikkhave, so samayo,||
yā ayañ cevimassa [193] pabbatassa samaññā antara-dhāyissati.|| ||

Ime ce manussā kālaṃ karissanti.|| ||

Ahañ ca parinibbāyissāmi.|| ||

Evaṃ aniccā bhikkhave, saṅkhārā,||
evaṃ addhuvā bhikkhave, saṅkhārā,||
evaṃ anassāsikā bhikkhave, saṅkhārā.|| ||

Yāvañ c'idaṃ bhikkhave,||
alam eva sabba-saṅkhāresu nibbindituṃ,||
alaṃ virajjituṃ,||
alaṃ vimuccituṃ" ti.|| ||

 


 

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Pācīnavaṃso Tivarānaṃ||
Rohitassāna Vaṅkako,||
Suppiyānaṃ Suphassā ti||
Māgadhānañca Vepullo.|| ||

Aniccā vata saṅkhārā||
uppāda-vaya-dhammino,||
Uppajjitvā nirujjhanti||
tesaṅ vūpasamo sukho ti,|| ||

Duggata Vagga Dutiya


Contact:
E-mail
Copyright Statement