Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
20. Opamma-Saṃuttaṃ

Sutta 7

Āṇi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[266]

[1][than] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2] "Bhūta-pubbaṃ bhikkhave, Dasārahānaṃ āṇako nāma Mudiṅgo ahosi.|| ||

[3] Tassa Dasārahā Āṇake ghaṭite aññaṃ āṇiṃ odahiṃsu,||
[267] ahu kho so bhikkhave samayo yaṃ Āṇakassa mudiṅgassa porāṇaṃ pokkhara-phalakaṃ antara-dhāyi,||
āṇisaṅghāṭo va avasissi.|| ||

[4] Evam eva kho bhikkhave,||
bhavissanti bhikkhū anāgatam addhānaṃ.|| ||

[5] Ye te suttantā Tathāgatabhāsitā gambhīrā gambhiratthā lokuttarā suññatapaṭisaṃyuttā,||
tesu bhaññamānesu na sussūsissanti,||
na sotaṃ odahissanti,||
na aññā-cittaṃ upaṭṭhāpessanti,||
na ca te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti.|| ||

[6] Ye pana te suttantā kavikatā kāveyyā citta-k-kharā citta-vyañjanā bāhirakā sāvaka-bhāsitā,||
tesu bhaññamānesu sussūsissanti,||
sotaṃ odahissanti,||
aññā-cittaṃ upaṭṭhāpessanti||
te dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissanti.|| ||

Evam eva tesaṃ bhikkhave,||
suttantānaṃ Tathāgatabhāsitānaṃ gambhīrānaṃ gambhīratthānaṃ lokuttarānaṃ suññatapaṭisaññuttānaṃ antara-dhānaṃ bhavissati.|| ||

[7] Tasmātiha bhikkhave,||
evaṃ sikkhitabbaṃ:|| ||

'Ye te suttantā Tathāgatabhāsitā gambhīrā gambhīratthā lokuttarā suññatapaṭisaṃyuttā,||
tesu bhaññamānesu sussusissāma,||
sotaṃ odahissāma,||
aññā-cittaṃ upaṭṭhāpessāma||
te ca dhamme uggahetabbaṃ pariyāpuṇitabbaṃ maññissāmā' ti.|| ||

Evaṃ hi vo bhikkhave,||
sikkhitabban" ti.


Contact:
E-mail
Copyright Statement