Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
20. Opamma-Saṃuttaṃ

Sutta 9

Nāga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[268]

[1][rhyc] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2] Tena kho pana samayena aññataro navo bhikkhu ati-velaṃ kulāni upasaṅkamati,||
tam enaṃ bhikkhū evam āhaṃsu:|| ||

"Mā āyasmā ati-velaṃ kulāni upasaṅkamī" ti.|| ||

[3] So bhikkhūhi vuccamāno evam āha:|| ||

"Ime hi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti,||
kim aṅgaṃ panāhan" ti.|| ||

[4] Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

[269] [5] Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Idha bhante aññataro navo bhikkhu ati-velaṃ kulāni upasaṅkamati||
tam enaṃ bhikkhū evam āhaṃsu:|| ||

'Mā āyasmā evaṃ ati-velaṃ kulāni upasaṅkamī' ti.|| ||

So bhikkhū bhikkhūhi vuccamāno evam āha:|| ||

'Ime hi nāma therā bhikkhū kulāni upasaṅkamitabbaṃ maññissanti,||
kim aṅgaṃ panāhan' ti" ti.|| ||

[6] "Bhūta-pubbaṃ bhikkhave,||
araññāyatane mahāsarasi,||
taṃ nāgā upanissāya viharanti,||
te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamūlālaṃ abbhuggahetvā suvikkhālitaṃ vikkhāletvā akaddamaṃ saṅkhāritvā ajjhoharanti.|| ||

Tesaṅ taṃ vaṇṇāya c'eva hoti balāya ca,||
na ca tatonidānaṃ maraṇaṃ vā nigacchanti,||
maraṇa-mattaṃ vā dukkhaṃ.|| ||

[7] Tesaṃ yeva kho pana bhikkhave,||
mahā-nāgānaṃ anusikkhamānā taruṇā bhiṇkacchāpā,||
taṃ sarasiṃ ogāhetvā soṇḍāya bhisamūlālaṃ abbhuggahetvā na suvikkhālitaṃ vikkhāletvā sakaddamaṃ saṅkh-ā-ditvā ajjhoharanti.|| ||

Tesaṅ taṃ n'eva vaṇṇāya c'eva hoti na balāya,||
tato nidānaṃ maraṇaṃ vā nigacchanti,||
maraṇa-mattaṃ vā dukkhaṃ.|| ||

[8] Evam eva kho bhikkhave,||
idha therā bhikkhū pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti.|| ||

Te tattha dhammaṃ bhāsanti||
tesaṅ gihī pasannā karaṃ karonti,||
te taṃ lābhaṃ agadhitā amucchitā anajjhopanna,||
ādīnavadassāvino nissaraṇa-paññā paribhuñjanti.|| ||

Tesaṅ taṃ vaṇṇāya c'eva hoti balāya ca,||
na ca tatonidānaṃ maraṇaṃ vā nigacchantali,||
maraṇa-mattaṃ vā dukkhaṃ.|| ||

[9] Tesaṃ yeva kho pana bhikkhave,||
therānaṃ bhikkhūnaṃ anusikkhamānā navā bhikkhū pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti.|| ||

[10] Te tattha dhammaṃ bhāsanti,||
tesaṅ gihī pasannā [270] kāraṃ karonti,||
te taṃ lābhaṃ gadhitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇa-paññā paribhuñjanti.|| ||

Tesaṅ taṃ n'eva vaṇṇāya hoti na balāya,||
te tatonidānaṃ maraṇaṃ vā nigacchanti,||
maraṇa-mattaṃ vā dukkhaṃ.|| ||

[11] Tasmātiha bhikkhave,||
evaṃ sikkhitabbaṃ:|| ||

'Agathitā amucchitā anajjhopannā ādīnavadassāvino nissaraṇa-paññā lābhaṃ paribhuñjissāmā' ti.|| ||

Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||


Contact:
E-mail
Copyright Statement