Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
20. Opamma-Saṃuttaṃ

Sutta 11

Paṭhama Singālaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[271]

[1][rhyc] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2] "Assuttha no tumhe bhikkhave,||
rattiyā paccūsa-samayaṃ sigālassa vassamānassā" ti?|| ||

"Evaṃ bhante" ti.|| ||

[3] "Eso kho bhikkhave,||
jara-singālo ukkaṇṇakena nāma rogajātena phuṭṭho.|| ||

So yena yena icchati,||
tena tena gacchati.|| ||

Yattha yattha icchati,||
tattha tattha tiṭṭhati.|| ||

Yattha yattha icchati,||
tattha tattha nisīdati.|| ||

Yattha yattha [272] icchati,||
tattha tattha nipajjati.|| ||

Sītako pi naṃ vāto upavāyati.|| ||

[4] Sādhu khvassa bhikkhave,||
yaṃ idh'ekacco Sakya-puttiya-paṭiñño eva-rūpam pi atta-bhāva-paṭilābhaṃ paṭisaṃvedayetha.|| ||

[5] Tasmātiha bhikkhave,||
evaṃ sikkhitabbaṃ:|| ||

'Appamattā viharissāmā' ti.|| ||

[6] Evaṃ hi vo bhikkhave, sikkhitabban" ti.|| ||


Contact:
E-mail
Copyright Statement