Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṃyutta

Sutta 8

Nanda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][rhyc][bodh] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2][rhyc] Atha kho āyasmā Nando Bhagavato mātucchā-putto ākoṭitāni paccākoṭitāni cīvarāni pārupitvā akkhīni añchetvā acchaṃ pattaṃ gahetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

[3][rhyc] Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Nandaṃ Bhagavā etad avoca:|| ||

[4][rhyc] Na kho te taṃ Nanda, patirūpaṃ kula-puttassa saddhā agārasmā anagāriyaṃ pabba-jitassa||
yaṃ tvaṃ ākoṭitāni paccākoṭitāni cīvarāni pārupeyyāsi,||
akkhīni ca añjeyyāsi,||
acchañ ca pattaṃ dhāreyyāsi.|| ||

Evaṃ kho te Nanda, patirūpaṃ kula-puttassa saddhā agārasmā anagāriyaṃ pabba-jitassa||
yaṃ tvaṃ āraññako ca assasi||
piṇḍa-pātiko ca paṃsu-kūliko ca||
kāmesu ca anapekkho vihareyyāsī' ti.|| ||

[5][rhyc] Idam avoca Bhagavā.|| ||

Idaṃ vatvāna Sugato athāparaṃ etad avoca Satthā:|| ||

Kadāhaṃ Nandam passeyyaṃ||
Araññaṃ paṃsu-kūlikaṃ,||
Aññātuñchena yāpentaṃ||
Kāmesu anapekkhinanti.|| ||

[6][rhyc] Atha kho āyasmā Nando aparena samayena āraññako cā piṇḍa-pātiko ca paṃsu-kūliko ca kāmesu ca anapekho vihāsī' ti.|| ||


Contact:
E-mail
Copyright Statement