Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
II. Nidāna Vagga
21. Bhikkhu Saṃyutta

Sutta 10

Thera-Nāmo or Thera-Namaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[282]

[1][rhyc][than][bodh][olds] EVAṂ ME SUTAṂ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

[2][rhyc][than] Tena kho pana samayena aññataro bhikkhu Thera-nāmako||
eka-vihārī c'eva hoti||
eka-vihārassa ca vaṇṇa-vādī.|| ||

So eko gāmam piṇḍāya pavisati,||
eko paṭikkamati,||
eko raho nisīdati,||
eko caṅkamaṃ adhiṭṭhāti.|| ||

[3][rhyc][than] Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅka- [283] miṃsu||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

[4][rhyc][than] Eka-m-antaṃ nisinnā kho te bhikkhū Bhagavantaṃ etad avocuṃ:|| ||

"Idha bhante aññataro bhikkhu Thera-nāmako||
eka-vihārī||
eka-vihārassa ca vaṇṇa-vādī" ti.|| ||

[5][rhyc][than] Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi:|| ||

"Ehi tvaṃ bhikkhu,||
mama vacanena Theraṃ bhikkhuṃ āmantehi:||
'Satthā taṃ āvuso, Thera, āmantetī'" ti.|| ||

"Evaṃ bhante" ti kho so bhikkhu Bhagavato paṭi-s-sutvā yen'āyasmā Thero bhikkhu ten'upasaṅkami.|| ||

[6][rhyc][than] Upasaṅkamitvā āyasmantaṃ Theraṃ etad avoca:|| ||

"Satthā taṃ āvuso, Thera, āmantetī" ti.|| ||

"Evam āvuso" ti kho āyasmā Thero tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

[7][rhyc][than] Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

[8][rhyc][than] Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Theraṃ Bhagavā etad avoca:|| ||

"Saccaṃ kira tvaṃ Thera,||
eka-vihārī||
eka-vihārassa ca vaṇṇa-vādī" ti?|| ||

"Evaṃ bhante" ti.|| ||

[9][rhyc][than] "Yathā kathaṃ pana tvaṃ Thera,||
eka-vihārī||
eka-vihārassa ca vaṇṇa-vādī" ti?|| ||

[10][rhyc][than] "Idh'āhaṃ bhante,||
eko gāmaṃ piṇḍāya pavisāmi,||
eko paṭikkāmāmi,||
eko raho nisīdāmi,||
eko caṅkamaṃ adhiṭṭhāmi.|| ||

Evaṃ khv'āhaṃ bhante||
eka-vihārī||
eka-vihārassa ca vaṇṇa-vādī" ti.|| ||

[11][rhyc][than] "Atth'eso Thera eka-vihāro,||
n'eso 'n'atthī' ti vadāmi.|| ||

Api ca Thera,||
yathā eka-vihāro vitthāreṇa paripuṇṇo hoti,||
taṃ suṇāhi,||
sādhukaṃ manasi karohi,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho Thero bhikkhu Bhagavato paccassosi.|| ||

[12][rhyc][than] Bhagavā etad avoca:|| ||

"Kathaṃ ca Thera,||
eka-vihāro vitthāreṇa paripuṇṇo hoti?|| ||

Idha Thera, yaṃ atītaṃ taṃ pahīnaṃ,||
yaṃ anāgataṃ taṃ paṭinissaṭṭhaṃ,||
pacc'uppannesu ca atta-bhāva-paṭilābhesu chanda-rāgo su-p-paṭivinīto.|| ||

Evaṃ kho Thera,||
eka-vihāro||
vitthāreṇa paripuṇṇo hotī" ti.|| ||

[284] [13][rhyc][than] Idam avoca Bhagavā.|| ||

 


 

Idaṃ vatvāna Sugato ath-ā-paraṃ etad avoca Satthā:|| ||

Sabb-ā-bhibhuṃ sabba-viduṃ sumedhaṃ||
Sabbesu dhammesu anūpalittaṃ,||
Sabbaṃ jahaṃ taṇha-k-khaye vimuttaṃ||
Taṃ ahaṃ naram eka-vihārīti brumī' ti.|| ||


Contact:
E-mail
Copyright Statement