Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
3. Khandha Vagga
22. Khandha Saṃyutta
1. Pathama Nakula-Pita Vagga

Sutta 7

Paṭhama Upādā-Paritassanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][bodh] Upādā paritassanañ ca vo bhikkhave,||
desissāmi anupādā aparitassanañ ca.|| ||

"Taṃ suṇātha,||
sādhukaṃ manasi-karotha||
bhāsissāmī" ti.|| ||

[16] "Evaṃ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṃ,||
Bhagavā etad avoca:|| ||

"Kathañ ca bhikkhave,||
upādā-paritassanā hoti?|| ||

Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṃ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto.|| ||

Rūpaṃ attato samanupassati,||
rūpa-vantaṃ vā attāṇaṃ,||
attani vā rūpaṃ,||
rūpasmiṃ vā attāṇaṃ.|| ||

Tassa taṃ rūpaṃ vipariṇamati aññathā hoti.|| ||

Tassa rūpa-vipariṇām-aññathā-bhāvā rūpa-vipariṇām-ā-nuparivatti viññāṇaṃ hoti.|| ||

Tassa rūpa-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṃ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti||
vighātavā ca||
apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Vedanaṃ attato samanupassati.|| ||

Vedanāvantaṃ vā attāṇaṃ,||
attani vā vedanaṃ,||
vedanāya vā attāṇaṃ.|| ||

Tassa sā vedanā vipariṇamati,||
aññathā hoti,||
tassa vedan-ā-vipariṇām-aññathā-bhāvā vedan-ā-vipariṇām-ā-nuparivatti viññāṇaṃ hoti.|| ||

Tassa vedan-ā-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṃ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Saññaṃ attato samanupassati.|| ||

Saññaṃ vā attāṇaṃ,||
attani vā saññaṃ,||
saññāya vā attāṇaṃ,||
tassa sā saññāya vipariṇamati,||
aññathā hoti,||
tassa saññā-vipariṇām-aññathā-bhāvā saññā-vipariṇām-ā-nuparivatti viññāṇaṃ hoti.|| ||

Tassa saññā-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṃ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Saṅkhāre attato samanupassati,||
saṅkhāra-vantaṃ vā attāṇaṃ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṃ.|| ||

Tassa te saṅkhārā vipariṇamanti,||
aññathā honti.|| ||

Tassa saṅkhārānaṃ vipariṇām-aññathā-bhāvā saṅkhāra-vipariṇām-ā-nuparivatti viññāṇaṃ hoti.|| ||

Tassa Saṅkhāravipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṃ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Viññāṇaṃ attato samanupassati.|| ||

Viññāṇavantaṃ vā attāṇaṃ,||
attani vā viññāṇaṃ,||
viññāṇasmiṃ vā attāṇaṃ.|| ||

Tassa taṃ viññāṇaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa [17] viññāṇa-vipariṇām-aññathā-bhāvā viññāṇa-vipariṇām-ā-nuparivatti viññāṇaṃ hoti.|| ||

Tassa Viññāṇa-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṃ pariyādāya tiṭṭhanti.|| ||

Cetaso pariyādānā uttāsavā ca hoti,||
vighātavā ca,||
apekkhavā ca.|| ||

Upādāya ca paritassati.|| ||

Evaṃ kho bhikkhave,||
upādā-paritassanā hoti.|| ||

 

§

 

Kathañ ca bhikkhave,||
anupādā aparitassanā hoti?|| ||

Idha, bhikkhave,||
sutavā ariya-sāvako ariyānaṃ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto,||
sappurisānaṃ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto.|| ||

Na rūpaṃ attato samanupassati,||
na rūpa-vantaṃ vā attāṇaṃ,||
na attani vā rūpaṃ,||
na rūpasmiṃ vā attāṇaṃ.|| ||

Tassa taṃ rūpaṃ vipariṇamati,||
aññathā hoti.|| ||

Tassa rūpa-vipariṇām-aññathā-bhāvā na rūpa-vipariṇām-ā-nuparivatti viññāṇaṃ hoti.|| ||

Tassa rūpa-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṃ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā na c'eva uttāsavā2 hoti na vighātavā na apekkhavā.|| ||

Anupādāya ca na paritassati.|| ||

Na vedanaṃ attato samanupassati,||
na vedanā-vantaṃ vā attāṇaṃ,||
na attani vā vedanaṃ,||
na vedanāya vā attāṇaṃ.|| ||

Tassa sā vedanā vipariṇamati aññathā hoti.|| ||

Tassa vedanā vipariṇām-aññathā-bhāvā na vedan-ā-vipariṇām-ā-nuparivatti viññāṇaṃ hoti.|| ||

Tassa vedanā vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṃ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā.|| ||

Anupādāya ca na paritassati.|| ||

Cetaso apariyādānā na c'eva uttāsavā hoti.|| ||

Na vighātavā,||
na apekkhavā,||
anupādāya ca na paritasasti.|| ||

Na saññaṃ attato samanupassati.|| ||

Na saññā-vantaṃ vā attāṇaṃ,||
na attani vā saññaṃ,||
na saññāya vā attāṇaṃ.|| ||

Tassa sā saññā vipariṇamati aññathā hoti.|| ||

Tassa saññā-vipariṇām-aññathā-bhāvā na saññā-vipariṇām-ā-nuparivatti viññāṇaṃ hoti.|| ||

Tassa saññā-vipariṇām-ā-nuparivattijā paritassanā dhamma-samuppādā cittaṃ na pariyādāya tiṭṭhanti.|| ||

Cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā.|| ||

Anupādāya ca na paritassati. Cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā,||
na apekkhavā.|| ||

Anupādāya ca na paritassati.|| ||

Na saṅkhāre attato samanussati,||
na saṅkhāra-vantaṃ vā attāṇaṃ,||
na attani vā saṅkhāre.|| ||

Na saṅkhāresu vā attāṇaṃ.|| ||

Tassa te saṅkhārā vipariṇamanti,||
aññathā honti.|| ||

Tassa saṅkhāra-vipariṇām-aññathā-bhāvā na saṅkhāra-vipariṇām-ā-nuparivatti viññāṇaṃ hoti.|| ||

Tassa saṅkhāra vipariṇām-ā-nuparivattijā [18] paritassanā dhamma-samuppādā cittaṃ na pariyādāya tiṭṭhanti,||
cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā,||
anupādāya ca na parissati.|| ||

Na viññāṇaṃ attato samanupassati.|| ||

Na viññāṇa-vattaṃ,||
vā attanaṃ,||
na attanti vā viññāṇaṃ,||
na viññāṇasmiṃ vā attāṇaṃ.|| ||

Tassa taṃ viññāṇaṃ vipariṇamati,||
aññathā hoti tassa viññāṇa vipariṇām-aññathā-bhāvā na viññāṇa-vipariṇām-ā-nuparivatti viññāṇaṃ hoti.|| ||

Tassa viññāṇa-viparināmānuparivattijā paritassanā dhamma-samuppādā cittaṃ na pariyādāya tiṭṭhanti,||
cetaso apariyādānā na c'eva uttāsavā hoti na vighātavā na apekkhavā anupādāya ca na paritassati.|| ||

Evaṃ kho bhikkhave,||
anupādā aparitassanā hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement